📜

(१९) ४. अरञ्ञवग्गो

१. आरञ्ञिकसुत्तं

१८१. ‘‘पञ्चिमे , भिक्खवे, आरञ्ञिका [आरञ्ञता (सब्बत्थ) परि. ४४३ पस्सितब्बं]. कतमे पञ्च? मन्दत्ता मोमूहत्ता आरञ्ञिको होति, पापिच्छो इच्छापकतो आरञ्ञिको होति, उम्मादा चित्तक्खेपा आरञ्ञिको होति, वण्णितं बुद्धेहि बुद्धसावकेहीति आरञ्ञिको होति, अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव [इदमट्ठितंयेव (सी. पी.)] निस्साय आरञ्ञिको होति. इमे खो, भिक्खवे, पञ्च आरञ्ञिका. इमेसं खो, भिक्खवे, पञ्चन्नं आरञ्ञिकानं य्वायं आरञ्ञिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव निस्साय आरञ्ञिको होति, अयं इमेसं पञ्चन्नं आरञ्ञिकानं अग्गो च सेट्ठो च मोक्खो [पामोक्खो (अ. नि. ४.९५; १०.९१)] च उत्तमो च पवरो च.

‘‘सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डो [सप्पिम्हा सप्पिमण्डो (क.) सं. नि. ३.६६२] तत्थ अग्गमक्खायति; एवमेवं खो, भिक्खवे, इमेसं पञ्चन्नं आरञ्ञिकानं य्वायं आरञ्ञिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव निस्साय आरञ्ञिको होति, अयं इमेसं पञ्चन्नं आरञ्ञिकानं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. पठमं.

२. चीवरसुत्तं

१८२. ‘‘पञ्चिमे , भिक्खवे, पंसुकूलिका. कतमे पञ्च? मन्दत्ता मोमूहत्ता पंसुकूलिको होति…पे… इदमत्थितंयेव निस्साय पंसुकूलिको होति. इमे खो, भिक्खवे, पञ्च पंसुकूलिका’’ति. दुतियं.

३. रुक्खमूलिकसुत्तं

१८३. ‘‘पञ्चिमे, भिक्खवे, रुक्खमूलिका. कतमे पञ्च? मन्दत्ता मोमूहत्ता रुक्खमूलिको होति…पे… इदमत्थितंयेव निस्साय रुक्खमूलिको होति. इमे खो, भिक्खवे, पञ्च रुक्खमूलिका’’ति. ततियं.

४. सोसानिकसुत्तं

१८४. ‘‘पञ्चिमे , भिक्खवे, सोसानिका. कतमे पञ्च? मन्दत्ता मोमूहत्ता सोसानिको होति…पे… इदमत्थितंयेव निस्साय सोसानिको होति. इमे खो, भिक्खवे, पञ्च सोसानिका’’ति. चतुत्थं.

५. अब्भोकासिकसुत्तं

१८५. ‘‘पञ्चिमे, भिक्खवे, अब्भोकासिका…पे…. पञ्चमं.

६. नेसज्जिकसुत्तं

१८६. ‘‘पञ्चिमे, भिक्खवे, नेसज्जिका…पे…. छट्ठं.

७. यथासन्थतिकसुत्तं

१८७. ‘‘पञ्चिमे, भिक्खवे, यथासन्थतिका…पे…. सत्तमं.

८. एकासनिकसुत्तं

१८८. ‘‘पञ्चिमे, भिक्खवे, एकासनिका…पे…. अट्ठमं.

९. खलुपच्छाभत्तिकसुत्तं

१८९. ‘‘पञ्चिमे , भिक्खवे, खलुपच्छाभत्तिका…पे…. नवमं.

१०. पत्तपिण्डिकसुत्तं

१९०. ‘‘पञ्चिमे, भिक्खवे, पत्तपिण्डिका. कतमे पञ्च? मन्दत्ता मोमूहत्ता पत्तपिण्डिको होति, पापिच्छो इच्छापकतो पत्तपिण्डिको होति, उम्मादा चित्तक्खेपा पत्तपिण्डिको होति, ‘वण्णितं बुद्धेहि बुद्धसावकेही’ति पत्तपिण्डिको होति, अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव निस्साय पत्तपिण्डिको होति. इमे खो, भिक्खवे, पञ्च पत्तपिण्डिका. इमेसं खो, भिक्खवे, पञ्चन्नं पत्तपिण्डिकानं य्वायं पत्तपिण्डिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव निस्साय पत्तपिण्डिको होति, अयं इमेसं पञ्चन्नं पत्तपिण्डिकानं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो च.

‘‘सेय्यथापि, भिक्खवे, गवा खीरं, खीरम्हा दधि, दधिम्हा नवनीतं, नवनीतम्हा सप्पि, सप्पिम्हा सप्पिमण्डो, सप्पिमण्डो तत्थ अग्गमक्खायति; एवमेवं खो, भिक्खवे, इमेसं पञ्चन्नं पत्तपिण्डिकानं य्वायं पत्तपिण्डिको अप्पिच्छतंयेव निस्साय सन्तुट्ठिंयेव निस्साय सल्लेखंयेव निस्साय पविवेकंयेव निस्साय इदमत्थितंयेव निस्साय पत्तपिण्डिको होति, अयं इमेसं पञ्चन्नं पत्तपिण्डिकानं अग्गो च सेट्ठो च मोक्खो च उत्तमो च पवरो चा’’ति. दसमं.

अरञ्ञवग्गो चतुत्थो.

तस्सुद्दानं –

अरञ्ञं चीवरं रुक्ख, सुसानं अब्भोकासिकं;

नेसज्जं सन्थतं एकासनिकं, खलुपच्छापिण्डिकेन चाति.