📜
(२४) ४. आवासिकवग्गो
१. आवासिकसुत्तं
२३१. ‘‘पञ्चहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु अभावनीयो होति. कतमेहि पञ्चहि? न आकप्पसम्पन्नो होति न वत्तसम्पन्नो; न बहुस्सुतो होति न सुतधरो; न पटिसल्लेखिता [सल्लेखिता (क. सी.)] होति न पटिसल्लानारामो; न कल्याणवाचो होति न कल्याणवाक्करणो; दुप्पञ्ञो होति जळो एळमूगो. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु अभावनीयो होति.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु भावनीयो होति. कतमेहि पञ्चहि? आकप्पसम्पन्नो ¶ होति वत्तसम्पन्नो; बहुस्सुतो होति सुतधरो; पटिसल्लेखिता होति पटिसल्लानारामो; कल्याणवाचो होति कल्याणवाक्करणो; पञ्ञवा होति अजळो ¶ अनेळमूगो. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु भावनीयो होती’’ति. पठमं.
२. पियसुत्तं
२३२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो च.
‘‘कतमेहि पञ्चहि? सीलवा होति, पातिमोक्खसंवरसंवुतो विहरति आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति सुतधरो सुतसन्निचयो, ये ते धम्मा आदिकल्याणा मज्झेकल्याणा परियोसानकल्याणा सात्थं सब्यञ्जनं केवलपरिपुण्णं ¶ परिसुद्धं ब्रह्मचरियं अभिवदन्ति, तथारूपास्स धम्मा बहुस्सुता होन्ति धाता वचसा परिचिता मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा ¶ ; कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु सब्रह्मचारीनं पियो च होति मनापो च गरु च भावनीयो चा’’ति. दुतियं.
३. सोभनसुत्तं
२३३. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु आवासं सोभेति. कतमेहि पञ्चहि? सीलवा ¶ होति…पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; कल्याणवाचो होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलगलाय अत्थस्स विञ्ञापनिया; पटिबलो होति उपसङ्कमन्ते धम्मिया कथाय सन्दस्सेतुं समादपेतुं समुत्तेजेतुं सम्पहंसेतुं; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु आवासं सोभेती’’ति. ततियं.
४. बहूपकारसुत्तं
२३४. ‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु आवासस्स ¶ बहूपकारो होति. कतमेहि पञ्चहि? सीलवा होति…पे… समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा; खण्डफुल्लं पटिसङ्खरोति; महा खो पन भिक्खुसङ्घो अभिक्कन्तो नानावेरज्जका भिक्खू गिहीनं उपसङ्कमित्वा आरोचेति – ‘महा खो, आवुसो, भिक्खुसङ्घो अभिक्कन्तो नानावेरज्जका भिक्खू, करोथ पुञ्ञानि, समयो पुञ्ञानि कातु’न्ति; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु आवासस्स बहूपकारो होती’’ति. चतुत्थं.
५. अनुकम्पसुत्तं
२३५. ‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु गिहीनं [गिहिं (स्या.), गिही (कत्थचि)] अनुकम्पति. कतमेहि पञ्चहि? अधिसीले [अधिसीलेसु (स्या.)] समादपेति; धम्मदस्सने निवेसेति; गिलानके उपसङ्कमित्वा सतिं उप्पादेति – ‘अरहग्गतं आयस्मन्तो ¶ सतिं उपट्ठापेथा’ति; महा खो पन भिक्खुसङ्घो अभिक्कन्तो नानावेरज्जका भिक्खू गिहीनं उपसङ्कमित्वा आरोचेति – ‘महा खो, आवुसो, भिक्खुसङ्घो अभिक्कन्तो नानावेरज्जका भिक्खू, करोथ पुञ्ञानि, समयो पुञ्ञानि कातु’न्ति; यं खो पनस्स भोजनं देन्ति लूखं वा पणीतं वा तं अत्तना परिभुञ्जति, सद्धादेय्यं न विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु गिहीनं अनुकम्पती’’ति. पञ्चमं.
६. पठमअवण्णारहसुत्तं
२३६. ‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति; अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति; अननुविच्च अपरियोगाहेत्वा अप्पसादनीये ठाने पसादं उपदंसेति; अननुविच्च अपरियोगाहेत्वा ¶ पसादनीये ठाने अप्पसादं उपदंसेति; सद्धादेय्यं विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति; अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति; अनुविच्च परियोगाहेत्वा अप्पसादनीये ठाने अप्पसादं उपदंसेति; अनुविच्च परियोगाहेत्वा पसादनीये ठाने पसादं उपदंसेति; सद्धादेय्यं न विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. छट्ठं.
७. दुतियअवण्णारहसुत्तं
२३७. ‘‘पञ्चहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा अवण्णारहस्स वण्णं भासति; अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति; आवासमच्छरी होति आवासपलिगेधी; कुलमच्छरी होति कुलपलिगेधी; सद्धादेय्यं विनिपातेति. इमेहि ¶ खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति; अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति; न आवासमच्छरी होति न आवासपलिगेधी; न कुलमच्छरी होति न कुलपलिगेधी; सद्धादेय्यं न विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. सत्तमं.
८. ततियअवण्णारहसुत्तं
२३८. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? अननुविच्च अपरियोगाहेत्वा ¶ अवण्णारहस्स वण्णं भासति; अननुविच्च अपरियोगाहेत्वा वण्णारहस्स अवण्णं भासति; आवासमच्छरी होति; कुलमच्छरी होति; लाभमच्छरी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? अनुविच्च परियोगाहेत्वा अवण्णारहस्स अवण्णं भासति; अनुविच्च परियोगाहेत्वा वण्णारहस्स वण्णं भासति ¶ ; न आवासमच्छरी होति; न कुलमच्छरी होति ¶ ; न लाभमच्छरी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. अट्ठमं.
९. पठममच्छरियसुत्तं
२३९. ‘‘पञ्चहि, भिक्खवे, धम्मेहि ¶ समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? आवासमच्छरी होति; कुलमच्छरी होति; लाभमच्छरी होति; वण्णमच्छरी [धम्ममच्छरी (क.)] होति; सद्धादेय्यं विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? न आवासमच्छरी होति; न कुलमच्छरी होति; न लाभमच्छरी होति; न वण्णमच्छरी होति; सद्धादेय्यं न विनिपातेति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. नवमं.
१०. दुतियमच्छरियसुत्तं
२४०. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? आवासमच्छरी होति; कुलमच्छरी होति; लाभमच्छरी होति; वण्णमच्छरी होति; धम्ममच्छरी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं निरये.
‘‘पञ्चहि ¶ , भिक्खवे, धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? न आवासमच्छरी होति; न कुलमच्छरी होति; न लाभमच्छरी ¶ होति; न वण्णमच्छरी होति; न धम्ममच्छरी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आवासिको भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. दसमं.
आवासिकवग्गो चतुत्थो.
तस्सुद्दानं –
आवासिको ¶ पियो च सोभनो,
बहूपकारो अनुकम्पको च;
तयो अवण्णारहा चेव,
मच्छरिया दुवेपि चाति [यथाभतं चापि अवण्णगेधा, चतुक्कमच्छेर पञ्चमेन चाति (सी. स्या.) यथाभतं अवण्णञ्च, चतुको मच्छरियेन चाति (क.)].