📜
१. सम्मुतिपेय्यालं
१. भत्तुद्देसकसुत्तं
२७२. ‘‘पञ्चहि ¶ ¶ , भिक्खवे, धम्मेहि समन्नागतो भत्तुद्देसको न सम्मन्नितब्बो [न सम्मनितब्बो (क.) चूळव. ३२६ पस्सितब्बं]. कतमेहि पञ्चहि? छन्दागतिं गच्छति, दोसागतिं गच्छति, मोहागतिं ¶ गच्छति, भयागतिं गच्छति, उद्दिट्ठानुद्दिट्ठं न जानाति – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भत्तुद्देसको न सम्मन्नितब्बो.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भत्तुद्देसको सम्मन्नितब्बो. कतमेहि पञ्चहि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, उद्दिट्ठानुद्दिट्ठं जानाति – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भत्तुद्देसको सम्मन्नितब्बोति.
‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भत्तुद्देसको सम्मतो [सम्मतोपि (सी.)] न पेसेतब्बो…पे… सम्मतो पेसेतब्बो… बालो वेदितब्बो… पण्डितो वेदितब्बो… खतं उपहतं अत्तानं परिहरति… अक्खतं अनुपहतं अत्तानं परिहरति… यथाभतं निक्खित्तो एवं निरये… यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, उद्दिट्ठानुद्दिट्ठं ¶ जानाति – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भत्तुद्देसको यथाभतं निक्खित्तो एवं सग्गे’’ति. पठमं.
२-१४. सेनासनपञ्ञापकसुत्तादितेरसकं
२७३-२८५. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो सेनासनपञ्ञापको न सम्मन्नितब्बो…पे… पञ्ञत्तापञ्ञत्तं न जानाति…पे… सेनासनपञ्ञापको सम्मन्नितब्बो…पे… पञ्ञत्तापञ्ञत्तं जानाति…पे….
सेनासनगाहापको ¶ न सम्मन्नितब्बो…पे… गहितागहितं [पञ्ञत्तापञ्ञत्तं (सी. स्या. कं.)] न जानाति…पे… सेनासनगाहापको सम्मन्नितब्बो…पे… गहितागहितं [पञ्ञत्तापञ्ञत्तं (सी. स्या. कं.)] जानाति…पे….
भण्डागारिको न सम्मन्नितब्बो…पे… गुत्तागुत्तं न जानाति… भण्डागारिको सम्मन्नितब्बो…पे… गुत्तागुत्तं जानाति…पे….
चीवरपटिग्गाहको न सम्मन्नितब्बो…पे… गहितागहितं न जानाति… चीवरपटिग्गाहको सम्मन्नितब्बो ¶ …पे… गहितागहितं जानाति…पे….
चीवरभाजको ¶ न सम्मन्नितब्बो…पे… भाजिताभाजितं न जानाति… चीवरभाजको सम्मन्नितब्बो…पे… भाजिताभाजितं जानाति…पे….
यागुभाजको न सम्मन्नितब्बो…पे… यागुभाजको सम्मन्नितब्बो…पे….
फलभाजको न सम्मन्नितब्बो…पे… फलभाजको सम्मन्नितब्बो…पे….
खज्जकभाजको न सम्मन्नितब्बो…पे… भाजिताभाजितं न जानाति… खज्जकभाजको सम्मन्नितब्बो…पे… भाजिताभाजितं जानाति…पे….
अप्पमत्तकविस्सज्जको न सम्मन्नितब्बो…पे… विस्सज्जिताविस्सज्जितं न जानाति… अप्पमत्तकविस्सज्जको सम्मन्नितब्बो…पे… विस्सज्जिताविस्सज्जितं जानाति….
साटियग्गाहापको न सम्मन्नितब्बो…पे… गहितागहितं न जानाति ¶ … साटियग्गाहापको सम्मन्नितब्बो…पे… गहितागहितं जानाति….
पत्तग्गाहापको न सम्मन्नितब्बो…पे… गहितागहितं न जानाति… पत्तग्गाहापको सम्मन्नितब्बो…पे… गहितागहितं जानाति….
आरामिकपेसको ¶ न सम्मन्नितब्बो…पे… आरामिकपेसको सम्मन्नितब्बो…पे….
सामणेरपेसको न सम्मन्नितब्बो…पे… सामणेरपेसको सम्मन्नितब्बो…पे….
सम्मतो न पेसेतब्बो…पे… सम्मतो पेसेतब्बो…पे….
सामणेरपेसको बालो वेदितब्बो…पे… पण्डितो वेदितब्बो… खतं उपहतं अत्तानं परिहरति… अक्खतं अनुपहतं अत्तानं परिहरति… यथाभतं निक्खित्तो एवं निरये… यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि? न छन्दागतिं गच्छति, न दोसागतिं गच्छति, न मोहागतिं गच्छति, न भयागतिं गच्छति, पेसितापेसितं जानाति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो सामणेरपेसको यथाभतं निक्खित्तो एवं सग्गे’’ति. चुद्दसमं.
सम्मुतिपेय्यालं निट्ठितं.