📜

२. सिक्खापदपेय्यालं

१. भिक्खुसुत्तं

२८६. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? पाणातिपाती होति, अदिन्नादायी होति, अब्रह्मचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु यथाभतं निक्खित्तो एवं निरये.

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु यथाभतं निक्खित्तो एवं सग्गे. कतमेहि पञ्चहि ? पाणातिपाता पटिविरतो होति, अदिन्नादाना पटिविरतो होति, अब्रह्मचरिया पटिविरतो होति, मुसावादा पटिविरतो होति, सुरामेरयमज्जपमादट्ठाना पटिविरतो होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु यथाभतं निक्खित्तो एवं सग्गे’’ति. पठमं.

२-७. भिक्खुनीसुत्तादिछक्कं

२८७-२९२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता भिक्खुनी…पे… सिक्खमाना… सामणेरो… सामणेरी… उपासको… उपासिका यथाभतं निक्खित्ता एवं निरये. कतमेहि पञ्चहि? पाणातिपातिनी होति, अदिन्नादायिनी होति, कामेसुमिच्छाचारिनी होति, मुसावादिनी होति, सुरामेरयमज्जपमादट्ठायिनी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता उपासिका यथाभतं निक्खित्ता एवं निरये.

‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागता उपासिका यथाभतं निक्खित्ता एवं सग्गे. कतमेहि पञ्चहि? पाणातिपाता पटिविरता होति, अदिन्नादाना पटिविरता होति, कामेसुमिच्छाचारा पटिविरता होति, मुसावादा पटिविरता होति, सुरामेरयमज्जपमादट्ठाना पटिविरता होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागता उपासिका यथाभतं निक्खित्ता एवं सग्गे’’ति. सत्तमं.

८. आजीवकसुत्तं

२९३. ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो आजीवको यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? पाणातिपाती होति, अदिन्नादायी होति, अब्रह्मचारी होति, मुसावादी होति, सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो आजीवको यथाभतं निक्खित्तो एवं निरये’’ति. अट्ठमं.

९-१७. निगण्ठसुत्तादिनवकं

२९४-३०२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो निगण्ठो…पे… मुण्डसावको… जटिलको… परिब्बाजको… मागण्डिको… तेदण्डिको… आरुद्धको… गोतमको… देवधम्मिको यथाभतं निक्खित्तो एवं निरये. कतमेहि पञ्चहि? पाणातिपाती होति, अदिन्नादायी होति…पे… सुरामेरयमज्जपमादट्ठायी होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो देवधम्मिको यथाभतं निक्खित्तो एवं निरये’’ति. सत्तरसमं.

सिक्खापदपेय्यालं निट्ठितं.