📜
३. रागपेय्यालं
३०३. ‘‘रागस्स ¶ , भिक्खवे, अभिञ्ञाय पञ्च धम्मा भावेतब्बा. कतमे पञ्च? असुभसञ्ञा, मरणसञ्ञा, आदीनवसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा [सब्बत्थपि एवमेव दिस्सति] – रागस्स, भिक्खवे, अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा’’ति.
३०४. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय पञ्च धम्मा भावेतब्बा. कतमे पञ्च? अनिच्चसञ्ञा, अनत्तसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा – रागस्स, भिक्खवे, अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा’’ति.
३०५. ‘‘रागस्स ¶ , भिक्खवे, अभिञ्ञाय पञ्च धम्मा भावेतब्बा. कतमे पञ्च? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा – रागस्स, भिक्खवे, अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा’’ति.
३०६. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय पञ्च धम्मा भावेतब्बा. कतमे पञ्च? सद्धिन्द्रियं, वीरियिन्द्रियं, सतिन्द्रियं, समाधिन्द्रियं, पञ्ञिन्द्रियं – रागस्स, भिक्खवे, अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा’’ति.
३०७. ‘‘रागस्स ¶ ¶ , भिक्खवे, अभिञ्ञाय पञ्च धम्मा भावेतब्बा. कतमे पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – रागस्स, भिक्खवे, अभिञ्ञाय इमे पञ्च धम्मा भावेतब्बा’’ति.
३०८-११५१. ‘‘रागस्स, भिक्खवे, परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय पञ्च धम्मा भावेतब्बा. दोसस्स… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स ¶ … मदस्स… पमादस्स अभिञ्ञाय… परिञ्ञाय… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय पञ्च धम्मा भावेतब्बा.
‘‘कतमे पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – पमादस्स, भिक्खवे, पटिनिस्सग्गाय इमे पञ्च धम्मा भावेतब्बा’’ति.
रागपेय्यालं निट्ठितं.
तस्सुद्दानं –
अभिञ्ञाय परिञ्ञाय परिक्खयाय,
पहानाय खयाय वयेन च;
विरागनिरोधा चागञ्च,
पटिनिस्सग्गो इमे दसाति.
पञ्चकनिपातो निट्ठितो.
तत्रिदं वग्गुद्दानं –
सेखबलं ¶ बलञ्चेव, पञ्चङ्गिकञ्च सुमनं;
मुण्डनीवरणञ्च सञ्ञञ्च, योधाजीवञ्च अट्ठमं;
थेरं ककुधफासुञ्च, अन्धकविन्दद्वादसं;
गिलानराजतिकण्डं, सद्धम्माघातुपासकं;
अरञ्ञब्राह्मणञ्चेव, किमिलक्कोसकं तथा;
दीघाचारावासिकञ्च, दुच्चरितूपसम्पदन्ति.
पञ्चकनिपातपाळि निट्ठिता.