📜

४. सुमनवग्गो

१. सुमनसुत्तं

३१. एकं समयं…पे… अनाथपिण्डिकस्स आरामे. अथ खो सुमना राजकुमारी पञ्चहि रथसतेहि पञ्चहि राजकुमारिसतेहि परिवुता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो सुमना राजकुमारी भगवन्तं एतदवोच –

‘‘इधस्सु, भन्ते, भगवतो द्वे सावका समसद्धा समसीला समपञ्ञा – एको दायको, एको अदायको. ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्युं. देवभूतानं पन नेसं [तेसं (सी.)], भन्ते, सिया विसेसो, सिया नानाकरण’’न्ति?

‘‘सिया, सुमने’’ति भगवा अवोच – ‘‘यो सो, सुमने, दायको सो अमुं अदायकं देवभूतो समानो पञ्चहि ठानेहि अधिगण्हाति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन. यो सो, सुमने, दायको सो अमुं अदायकं देवभूतो समानो इमेहि पञ्चहि ठानेहि अधिगण्हाति’’.

‘‘सचे पन ते, भन्ते, ततो चुता इत्थत्तं आगच्छन्ति, मनुस्सभूतानं पन नेसं, भन्ते, सिया विसेसो, सिया नानाकरण’’न्ति? ‘‘सिया, सुमने’’ति भगवा अवोच – ‘‘यो सो, सुमने, दायको सो अमुं अदायकं मनुस्सभूतो समानो पञ्चहि ठानेहि अधिगण्हाति – मानुसकेन आयुना, मानुसकेन वण्णेन, मानुसकेन सुखेन, मानुसकेन यसेन, मानुसकेन आधिपतेय्येन. यो सो, सुमने, दायको सो अमुं अदायकं मनुस्सभूतो समानो इमेहि पञ्चहि ठानेहि अधिगण्हाति’’.

‘‘सचे पन ते, भन्ते, उभो अगारस्मा अनगारियं पब्बजन्ति, पब्बजितानं पन नेसं, भन्ते , सिया विसेसो, सिया नानाकरण’’न्ति? ‘‘सिया, सुमने’’ति भगवा अवोच – ‘‘यो सो, सुमने, दायको सो अमुं अदायकं पब्बजितो समानो पञ्चहि ठानेहि अधिगण्हाति – याचितोव बहुलं चीवरं परिभुञ्जति अप्पं अयाचितो, याचितोव बहुलं पिण्डपातं परिभुञ्जति अप्पं अयाचितो, याचितोव बहुलं सेनासनं परिभुञ्जति अप्पं अयाचितो, याचितोव बहुलं गिलानप्पच्चयभेसज्जपरिक्खारं परिभुञ्जति अप्पं अयाचितो. येहि खो पन सब्रह्मचारीहि सद्धिं विहरति त्यस्स मनापेनेव बहुलं कायकम्मेन समुदाचरन्ति अप्पं अमनापेन, मनापेनेव बहुलं वचीकम्मेन समुदाचरन्ति अप्पं अमनापेन, मनापेनेव बहुलं मनोकम्मेन समुदाचरन्ति अप्पं अमनापेन, मनापंयेव बहुलं उपहारं उपहरन्ति अप्पं अमनापं . यो सो, सुमने, दायको सो अमुं अदायकं पब्बजितो समानो इमेहि पञ्चहि ठानेहि अधिगण्हाती’’ति.

‘‘सचे पन ते, भन्ते, उभो अरहत्तं पापुणन्ति, अरहत्तप्पत्तानं पन नेसं, भन्ते, सिया विसेसो, सिया नानाकरण’’न्ति? ‘‘एत्थ खो पनेसाहं, सुमने, न किञ्चि नानाकरणं वदामि, यदिदं विमुत्तिया विमुत्ति’’न्ति [विमुत्तन्ति (स्या. कं.)].

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावञ्चिदं, भन्ते, अलमेव दानानि दातुं अलं पुञ्ञानि कातुं; यत्र हि नाम देवभूतस्सापि उपकारानि पुञ्ञानि, मनुस्सभूतस्सापि उपकारानि पुञ्ञानि, पब्बजितस्सापि उपकारानि पुञ्ञानी’’ति. ‘‘एवमेतं, सुमने! अलञ्हि, सुमने, दानानि दातुं अलं पुञ्ञानि कातुं! देवभूतस्सापि उपकारानि पुञ्ञानि, मनुस्सभूतस्सापि उपकारानि पुञ्ञानि, पब्बजितस्सापि उपकारानि पुञ्ञानी’’ति .

इदमवोच भगवा. इदं वत्वान [इदं वत्वा (सी. पी.) एवमुपरिपि] सुगतो अथापरं एतदवोच सत्था –

‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया;

सब्बे तारागणे लोके, आभाय अतिरोचति.

‘‘तथेव सीलसम्पन्नो, सद्धो पुरिसपुग्गलो;

सब्बे मच्छरिनो लोके, चागेन अतिरोचति.

‘‘यथापि मेघो थनयं, विज्जुमाली सतक्ककु;

थलं निन्नञ्च पूरेति, अभिवस्सं वसुन्धरं.

‘‘एवं दस्सनसम्पन्नो, सम्मासम्बुद्धसावको;

मच्छरिं अधिगण्हाति, पञ्चठानेहि पण्डितो.

‘‘आयुना यससा चेव [आयुना च यसेन च (क.)], वण्णेन च सुखेन च;

स वे भोगपरिब्यूळ्हो [भोगपरिब्बूळ्हो (सी.)], पेच्च सग्गे पमोदती’’ति. पठमं;

२. चुन्दीसुत्तं

३२. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो चुन्दी राजकुमारी पञ्चहि रथसतेहि पञ्चहि च कुमारिसतेहि परिवुता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्ना खो चुन्दी राजकुमारी भगवन्तं एतदवोच –

‘‘अम्हाकं, भन्ते, भाता चुन्दो नाम राजकुमारो, सो एवमाह – ‘यदेव सो होति इत्थी वा पुरिसो वा बुद्धं सरणं गतो, धम्मं सरणं गतो, सङ्घं सरणं गतो, पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, सुरामेरयमज्जपमादट्ठाना पटिविरतो, सो कायस्स भेदा परं मरणा सुगतिंयेव उपपज्जति, नो दुग्गति’न्ति. साहं, भन्ते, भगवन्तं पुच्छामि – ‘कथंरूपे खो, भन्ते, सत्थरि पसन्नो कायस्स भेदा परं मरणा सुगतिंयेव उपपज्जति, नो दुग्गतिं? कथंरूपे धम्मे पसन्नो कायस्स भेदा परं मरणा सुगतिंयेव उपपज्जति, नो दुग्गतिं? कथंरूपे सङ्घे पसन्नो कायस्स भेदा परं मरणा सुगतिंयेव उपपज्जति, नो दुग्गतिं? कथंरूपेसु सीलेसु परिपूरकारी कायस्स भेदा परं मरणा सुगतिंयेव उपपज्जति, नो दुग्गति’’’न्ति?

‘‘यावता, चुन्दि, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा [अपादा वा द्वीपादा वाचतुप्पादा वा बहुप्पादा वा (सी.) अ. नि. ४.३४; इतिवु. ९०] रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञिनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो. ये खो, चुन्दि, बुद्धे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.

‘‘यावता, चुन्दि, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायति. ये, चुन्दि, अरिये अट्ठङ्गिके मग्गे पसन्ना, अग्गे ते पसन्ना, अग्गे खो पन पसन्नानं अग्गो विपाको होति.

‘‘यावता , चुन्दि, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं [तेसं धम्मानं (सी. पी. क.)] अग्गमक्खायति, यदिदं – मदनिम्मदनो पिपासविनयो आलयसमुग्घातो वट्टुपच्छेदो तण्हाक्खयो विरागो निरोधो निब्बानं. ये खो, चुन्दि , विरागे धम्मे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.

‘‘यावता, चुन्दि, सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति, यदिदं – चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. ये खो, चुन्दि, सङ्घे पसन्ना, अग्गे ते पसन्ना. अग्गे खो पन पसन्नानं अग्गो विपाको होति.

‘‘यावता, चुन्दि, सीलानि, अरियकन्तानि सीलानि तेसं [अरियकन्तानितेसं (सी. स्या. कं.)] अग्गमक्खायति, यदिदं – अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि. ये खो, चुन्दि, अरियकन्तेसु सीलेसु परिपूरकारिनो, अग्गे ते परिपूरकारिनो. अग्गे खो पन परिपूरकारीनं अग्गो विपाको होती’’ति.

‘‘अग्गतो वे पसन्नानं, अग्गं धम्मं विजानतं;

अग्गे बुद्धे पसन्नानं, दक्खिणेय्ये अनुत्तरे.

‘‘अग्गे धम्मे पसन्नानं, विरागूपसमे सुखे;

अग्गे सङ्घे पसन्नानं, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘अग्गस्मिं दानं ददतं, अग्गं पुञ्ञं पवड्ढति;

अग्गं आयु च वण्णो च, यसो कित्ति सुखं बलं.

‘‘अग्गस्स दाता मेधावी, अग्गधम्मसमाहितो;

देवभूतो मनुस्सो वा, अग्गप्पत्तो पमोदती’’ति. दुतियं;

३. उग्गहसुत्तं

३३. एकं समयं भगवा भद्दिये विहरति जातिया वने. अथ खो उग्गहो मेण्डकनत्ता येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उग्गहो मेण्डकनत्ता भगवन्तं एतदवोच –

‘‘अधिवासेतु मे, भन्ते, भगवा स्वातनाय अत्तचतुत्थो भत्त’’न्ति . अधिवासेसि भगवा तुण्हीभावेन. अथ खो उग्गहो मेण्डकनत्ता भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो भगवा तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन उग्गहस्स मेण्डकनत्तुनो निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो उग्गहो मेण्डकनत्ता भगवन्तं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो उग्गहो मेण्डकनत्ता भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उग्गहो मेण्डकनत्ता भगवन्तं एतदवोच – ‘‘इमा मे, भन्ते, कुमारियो पतिकुलानि गमिस्सन्ति. ओवदतु तासं, भन्ते, भगवा; अनुसासतु तासं, भन्ते, भगवा, यं तासं अस्स दीघरत्तं हिताय सुखाया’’ति.

अथ खो भगवा ता कुमारियो एतदवोच – ‘‘तस्मातिह, कुमारियो, एवं सिक्खितब्बं – ‘यस्स वो [यस्स खो (सी. स्या. कं.)] मातापितरो भत्तुनो दस्सन्ति अत्थकामा हितेसिनो अनुकम्पका अनुकम्पं उपादाय, तस्स भविस्साम पुब्बुट्ठायिनियो पच्छानिपातिनियो किंकारपटिस्साविनियो मनापचारिनियो पियवादिनियो’ति. एवञ्हि वो, कुमारियो, सिक्खितब्बं.

‘‘तस्मातिह, कुमारियो, एवं सिक्खितब्बं – ‘ये ते भत्तु गरुनो [गुरुनो (क.)] भविस्सन्ति माताति वा पिताति वा समणब्राह्मणाति वा, ते सक्करिस्साम गरुं करिस्साम [गरुकरिस्साम (सी. स्या. कं. पी.)] मानेस्साम पूजेस्साम अब्भागते च आसनोदकेन पटिपूजेस्सामा’ति [पूजेस्सामाति (सी.)]. एवञ्हि वो, कुमारियो, सिक्खितब्बं.

‘‘तस्मातिह , कुमारियो, एवं सिक्खितब्बं – ‘ये ते भत्तु अब्भन्तरा कम्मन्ता उण्णाति वा कप्पासाति वा, तत्थ दक्खा भविस्साम अनलसा , तत्रुपायाय वीमंसाय समन्नागता, अलं कातुं अलं संविधातु’न्ति. एवञ्हि वो, कुमारियो, सिक्खितब्बं.

‘‘तस्मातिह, कुमारियो, एवं सिक्खितब्बं – ‘यो सो भत्तु अब्भन्तरो [अब्भन्तरे (क.)] अन्तोजनो दासाति वा पेस्साति वा कम्मकराति वा, तेसं कतञ्च कततो जानिस्साम अकतञ्च अकततो जानिस्साम, गिलानकानञ्च बलाबलं जानिस्साम, खादनीयं भोजनीयञ्चस्स पच्चंसेन [पच्चयं तेन (क. सी.), पच्चयंसेन (स्या. कं.), पच्चयं सेनासनं पच्चत्तंसेन (क.) अ. नि. ८.४६] संविभजिस्सामा’ति [विभजिस्सामाति (सी. स्या. कं.)]. एवञ्हि वो, कुमारियो, सिक्खितब्बं.

‘‘तस्मातिह, कुमारियो, एवं सिक्खितब्बं – ‘यं भत्ता आहरिस्सति धनं वा धञ्ञं वा रजतं वा जातरूपं वा, तं आरक्खेन [तं आरक्खाय (सी.)] गुत्तिया सम्पादेस्साम, तत्थ च भविस्साम अधुत्ती अथेनी असोण्डी अविनासिकायो’ति. एवञ्हि वो, कुमारियो, सिक्खितब्बं. इमेहि खो, कुमारियो, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जती’’ति.

‘‘यो नं भरति सब्बदा, निच्चं आतापि उस्सुको;

सब्बकामहरं पोसं, भत्तारं नातिमञ्ञति.

‘‘न चापि सोत्थि भत्तारं, इस्साचारेन [इच्छाचारेन (सी.), इस्सावादेन (पी.)] रोसये;

भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता.

‘‘उट्ठाहिका [उट्ठायिका (स्या. कं. क.)] अनलसा, सङ्गहितपरिज्जना;

भत्तु मनापं [मनापा (सी.)] चरति, सम्भतं अनुरक्खति.

‘‘या एवं वत्तती नारी, भत्तुछन्दवसानुगा;

मनापा नाम ते देवा, यत्थ सा उपपज्जती’’ति. ततियं;

४. सीहसेनापतिसुत्तं

३४. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच – ‘‘सक्का नु खो, भन्ते, भगवा सन्दिट्ठिकं दानफलं पञ्ञापेतु’’न्ति?

‘‘सक्का, सीहा’’ति भगवा अवोच – ‘‘दायको, सीह, दानपति बहुनो जनस्स पियो होति मनापो. यम्पि, सीह, दायको दानपति बहुनो जनस्स पियो होति मनापो, इदम्पि सन्दिट्ठिकं दानफलं.

‘‘पुन चपरं, सीह, दायकं दानपतिं सन्तो सप्पुरिसा भजन्ति. यम्पि, सीह, दायकं दानपतिं सन्तो सप्पुरिसा भजन्ति, इदम्पि सन्दिट्ठिकं दानफलं.

‘‘पुन चपरं, सीह, दायकस्स दानपतिनो कल्याणो कित्तिसद्दो अब्भुग्गच्छति. यम्पि, सीह, दायकस्स दानपतिनो कल्याणो कित्तिसद्दो अब्भुग्गच्छति, इदम्पि सन्दिट्ठिकं दानफलं.

‘‘पुन चपरं, सीह, दायको दानपति यं यदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं – विसारदो [विसारदोव (सी.) अ. नि. ७.५७ पस्सितब्बं] उपसङ्कमति अमङ्कुभूतो. यम्पि, सीह, दायको दानपति यं यदेव परिसं उपसङ्कमति – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं – विसारदो उपसङ्कमति अमङ्कुभूतो, इदम्पि सन्दिट्ठिकं दानफलं.

‘‘पुन चपरं, सीह, दायको दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. यम्पि, सीह, दायको दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति, इदं [इदम्पि सीह (क.)] सम्परायिकं दानफल’’न्ति.

एवं वुत्ते सीहो सेनापति भगवन्तं एतदवोच – ‘‘यानिमानि, भन्ते, भगवता चत्तारि सन्दिट्ठिकानि दानफलानि अक्खातानि, नाहं एत्थ भगवतो सद्धाय गच्छामि; अहं पेतानि जानामि. अहं, भन्ते, दायको दानपति बहुनो जनस्स पियो मनापो. अहं, भन्ते, दायको दानपति; मं सन्तो सप्पुरिसा भजन्ति. अहं, भन्ते, दायको दानपति; मय्हं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘सीहो सेनापति दायको कारको सङ्घुपट्ठाको’ति. अहं, भन्ते , दायको दानपति यं यदेव परिसं उपसङ्कमामि – यदि खत्तियपरिसं यदि ब्राह्मणपरिसं यदि गहपतिपरिसं यदि समणपरिसं – विसारदो उपसङ्कमामि अमङ्कुभूतो. यानिमानि, भन्ते, भगवता चत्तारि सन्दिट्ठिकानि दानफलानि अक्खातानि, नाहं एत्थ भगवतो सद्धाय गच्छामि; अहं पेतानि जानामि. यञ्च खो मं, भन्ते, भगवा एवमाह – ‘दायको, सीह, दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’ति, एताहं न जानामि; एत्थ च पनाहं भगवतो सद्धाय गच्छामी’’ति. ‘‘एवमेतं, सीह, एवमेतं, सीह! दायको दानपति कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति.

‘‘ददं पियो होति भजन्ति नं बहू,

कित्तिञ्च पप्पोति यसो च वड्ढति [यसस्स वड्ढति (स्या. कं.), यसं पवड्ढति (क.)];

अमङ्कुभूतो परिसं विगाहति,

विसारदो होति नरो अमच्छरी.

‘‘तस्मा हि दानानि ददन्ति पण्डिता,

विनेय्य मच्छेरमलं सुखेसिनो;

ते दीघरत्तं तिदिवे पतिट्ठिता,

देवानं सहब्यगता रमन्ति ते [सहब्यतं गता रमन्ति (सी.), सहब्यता रमन्ति ते (क.)].

‘‘कतावकासा कतकुसला इतो चुता [ततो चुता (सी.)],

सयंपभा अनुविचरन्ति नन्दनं [नन्दने (स्या. कं.)];

ते तत्थ नन्दन्ति रमन्ति मोदरे,

समप्पिता कामगुणेहि पञ्चहि;

‘‘कत्वान वाक्यं असितस्स तादिनो,

रमन्ति सग्गे [रमन्ति सुमना (क.), कमन्ति सब्बे (स्या. कं.)] सुगतस्स सावका’’ति. चतुत्थं;

५. दानानिसंससुत्तं

३५. ‘‘पञ्चिमे , भिक्खवे, दाने आनिसंसा. कतमे पञ्च? बहुनो जनस्स पियो होति मनापो; सन्तो सप्पुरिसा भजन्ति; कल्याणो कित्तिसद्दो अब्भुग्गच्छति; गिहिधम्मा अनपगतो [गिहिधम्मा अनपेतो (सी. पी.), गिहिधम्ममनुपगतो (क.)] होति; कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इमे खो, भिक्खवे, पञ्च दाने आनिसंसा’’ति.

‘‘ददमानो पियो होति, सतं धम्मं अनुक्कमं;

सन्तो नं सदा भजन्ति [सन्तो भजन्ति सप्पुरिसा (सी.)], सञ्ञता ब्रह्मचारयो.

‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. पञ्चमं;

६. कालदानसुत्तं

३६. ‘‘पञ्चिमानि, भिक्खवे, कालदानानि. कतमानि पञ्च? आगन्तुकस्स दानं देति; गमिकस्स दानं देति; गिलानस्स दानं देति; दुब्भिक्खे दानं देति; यानि तानि नवसस्सानि नवफलानि तानि पठमं सीलवन्तेसु पतिट्ठापेति. इमानि खो, भिक्खवे, पञ्च कालदानानी’’ति.

‘‘काले ददन्ति सप्पञ्ञा, वदञ्ञू वीतमच्छरा;

कालेन दिन्नं अरियेसु, उजुभूतेसु तादिसु.

‘‘विप्पसन्नमना तस्स, विपुला होति दक्खिणा;

ये तत्थ अनुमोदन्ति, वेय्यावच्चं करोन्ति वा;

न तेन [न तेसं (पी. क.)] दक्खिणा ऊना, तेपि पुञ्ञस्स भागिनो.

‘‘तस्मा ददे अप्पटिवानचित्तो, यत्थ दिन्नं महप्फलं;

पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति. छट्ठं;

९. भोजनसुत्तं

३७. ‘‘भोजनं , भिक्खवे, ददमानो दायको पटिग्गाहकानं पञ्च ठानानि देति. कतमानि पञ्च? आयुं देति, वण्णं देति, सुखं देति, बलं देति, पटिभानं [पटिभाणं (सी.)] देति. आयुं खो पन दत्वा आयुस्स भागी होति दिब्बस्स वा मानुसस्स वा; वण्णं दत्वा वण्णस्स भागी होति दिब्बस्स वा मानुसस्स वा; सुखं दत्वा सुखस्स भागी होति दिब्बस्स वा मानुसस्स वा; बलं दत्वा बलस्स भागी होति दिब्बस्स वा मानुसस्स वा; पटिभानं दत्वा पटिभानस्स भागी होति दिब्बस्स वा मानुसस्स वा. भोजनं, भिक्खवे, ददमानो दायको पटिग्गाहकानं इमानि पञ्च ठानानि देती’’ति.

‘‘आयुदो बलदो धीरो, वण्णदो पटिभानदो;

सुखस्स दाता मेधावी, सुखं सो अधिगच्छति.

‘‘आयुं दत्वा बलं वण्णं, सुखञ्च पटिभानकं [पटिभाणकं (सी.), पटिभानदो (स्या. कं. पी. क.)];

दीघायु यसवा होति, यत्थ यत्थूपपज्जती’’ति. सत्तमं;

८. सद्धसुत्तं

३८. ‘‘पञ्चिमे , भिक्खवे, सद्धे कुलपुत्ते आनिसंसा. कतमे पञ्च? ये ते, भिक्खवे, लोके सन्तो सप्पुरिसा ते सद्धञ्ञेव पठमं अनुकम्पन्ता अनुकम्पन्ति, नो तथा अस्सद्धं; सद्धञ्ञेव पठमं उपसङ्कमन्ता उपसङ्कमन्ति, नो तथा अस्सद्धं; सद्धञ्ञेव पठमं पटिग्गण्हन्ता पटिग्गण्हन्ति, नो तथा अस्सद्धं; सद्धञ्ञेव पठमं धम्मं देसेन्ता देसेन्ति, नो तथा अस्सद्धं; सद्धो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इमे खो, भिक्खवे, पञ्च सद्धे कुलपुत्ते आनिसंसा.

‘‘सेय्यथापि, भिक्खवे, सुभूमियं चतुमहापथे महानिग्रोधो समन्ता पक्खीनं पटिसरणं होति; एवमेवं खो, भिक्खवे, सद्धो कुलपुत्तो बहुनो जनस्स पटिसरणं होति भिक्खूनं भिक्खुनीनं उपासकानं उपासिकान’’न्ति.

‘‘साखापत्तफलूपेतो [साखापत्तबहुपेतो (कत्थचि), साखापत्तपलासूपेतो (?)], खन्धिमाव [खन्धिमा च (सी.)] महादुमो;

मूलवा फलसम्पन्नो, पतिट्ठा होति पक्खिनं.

‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा;

छायं छायत्थिका [छायत्थिनो (सी.)] यन्ति, फलत्था फलभोजिनो.

‘‘तथेव सीलसम्पन्नं, सद्धं पुरिसपुग्गलं;

निवातवुत्तिं अत्थद्धं, सोरतं सखिलं मुदुं.

‘‘वीतरागा वीतदोसा, वीतमोहा अनासवा;

पुञ्ञक्खेत्तानि लोकस्मिं, सेवन्ति तादिसं नरं.

‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं;

यं सो धम्मं इधञ्ञाय, परिनिब्बाति अनासवो’’ति. अट्ठमं;

९. पुत्तसुत्तं

३९. ‘‘पञ्चिमानि , भिक्खवे, ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमानं. कतमानि पञ्च? भतो वा नो भरिस्सति; किच्चं वा नो करिस्सति; कुलवंसो चिरं ठस्सति; दायज्जं पटिपज्जिस्सति; अथ वा पन पेतानं कालङ्कतानं दक्खिणं अनुप्पदस्सतीति. इमानि खो, भिक्खवे, पञ्च ठानानि सम्पस्सन्ता मातापितरो पुत्तं इच्छन्ति कुले जायमान’’न्ति.

[कथा. ४९१] ‘‘पञ्च ठानानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता;

भतो वा नो भरिस्सति, किच्चं वा नो करिस्सति.

‘‘कुलवंसो चिरं तिट्ठे, दायज्जं पटिपज्जति;

अथ वा पन पेतानं, दक्खिणं अनुप्पदस्सति.

‘‘ठानानेतानि सम्पस्सं, पुत्तं इच्छन्ति पण्डिता;

तस्मा सन्तो सप्पुरिसा, कतञ्ञू कतवेदिनो.

‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सरं;

करोन्ति नेसं किच्चानि, यथा तं पुब्बकारिनं.

‘‘ओवादकारी भतपोसी, कुलवंसं अहापयं;

सद्धो सीलेन सम्पन्नो, पुत्तो होति पसंसियो’’ति. नवमं;

१०. महासालपुत्तसुत्तं

४०. ‘‘हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला पञ्चहि वड्ढीहि वड्ढन्ति. कतमाहि पञ्चहि? साखापत्तपलासेन वड्ढन्ति; तचेन वड्ढन्ति; पपटिकाय वड्ढन्ति; फेग्गुना वड्ढन्ति; सारेन वड्ढन्ति. हिमवन्तं, भिक्खवे, पब्बतराजं निस्साय महासाला इमाहि पञ्चहि वड्ढीहि वड्ढन्ति. एवमेवं खो, भिक्खवे, सद्धं कुलपुत्तं निस्साय अन्तोजनो पञ्चहि वड्ढीहि वड्ढति. कतमाहि पञ्चहि? सद्धाय वड्ढति; सीलेन वड्ढति; सुतेन वड्ढति; चागेन वड्ढति; पञ्ञाय वड्ढति. सद्धं, भिक्खवे, कुलपुत्तं निस्साय अन्तोजनो इमाहि पञ्चहि वड्ढीहि वड्ढती’’ति.

‘‘यथा हि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने;

तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती.

‘‘तथेव सीलसम्पन्नं, सद्धं कुलपुत्तं इमं [कुलपतिं इध (सी.), कुलपुत्तं इध (स्या.)];

उपनिस्साय वड्ढन्ति, पुत्तदारा च बन्धवा;

अमच्चा ञातिसङ्घा च, ये चस्स अनुजीविनो.

‘‘त्यस्स सीलवतो सीलं, चागं सुचरितानि च;

पस्समानानुकुब्बन्ति, ये भवन्ति विचक्खणा.

‘‘इमं धम्मं चरित्वान, मग्गं [सग्गं (स्या. क.)] सुगतिगामिनं;

नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति. दसमं;

सुमनवग्गो चतुत्थो.

तस्सुद्दानं –

सुमना चुन्दी उग्गहो, सीहो दानानिसंसको;

कालभोजनसद्धा च, पुत्तसालेहि ते दसाति.