📜
(६) १. नीवरणवग्गो
१. आवरणसुत्तं
५१. एवं ¶ ¶ मे सुतं – एकं ¶ समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा. कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो. ब्यापादो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो. थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणं. उद्धच्चकुक्कुच्चं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणं. विचिकिच्छा, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा. इमे खो, भिक्खवे, पञ्च आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा.
‘‘सो वत, भिक्खवे, भिक्खु इमे पञ्च आवरणे नीवरणे चेतसो अज्झारुहे पञ्ञाय दुब्बलीकरणे अप्पहाय, अबलाय पञ्ञाय दुब्बलाय अत्तत्थं वा ञस्सति परत्थं ¶ वा ञस्सति उभयत्थं वा ञस्सति उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति नेतं ठानं विज्जति. सेय्यथापि, भिक्खवे, नदी पब्बतेय्या दूरङ्गमा [दूरगमा (सी.)] सीघसोता हारहारिनी. तस्सा पुरिसो ¶ उभतो नङ्गलमुखानि विवरेय्य. एवञ्हि सो, भिक्खवे, मज्झे नदिया सोतो विक्खित्तो विसटो ब्यादिण्णो नेव [न चेव (क.)] दूरङ्गमो अस्स न [न च (क.)] सीघसोतो न [न च (क.)] हारहारी [हारहारिणी (सी.)]. एवमेवं खो, भिक्खवे, सो वत भिक्खु इमे पञ्च आवरणे नीवरणे ¶ चेतसो अज्झारुहे पञ्ञाय दुब्बलीकरणे अप्पहाय, अबलाय पञ्ञाय दुब्बलाय अत्तत्थं ¶ वा ञस्सति परत्थं वा ञस्सति उभयत्थं वा ञस्सति उत्तरि वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति नेतं ठानं विज्जति.
‘‘सो वत, भिक्खवे, भिक्खु इमे पञ्च आवरणे नीवरणे चेतसो अज्झारुहे पञ्ञाय दुब्बलीकरणे पहाय, बलवतिया पञ्ञाय अत्तत्थं वा ञस्सति परत्थं वा ञस्सति उभयत्थं वा ञस्सति उत्तरि वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति ठानमेतं विज्जति. सेय्यथापि, भिक्खवे, नदी पब्बतेय्या दूरङ्गमा सीघसोता हारहारिनी. तस्सा पुरिसो उभतो नङ्गलमुखानि पिदहेय्य. एवञ्हि सो, भिक्खवे, मज्झे नदिया सोतो अविक्खित्तो अविसटो अब्यादिण्णो दूरङ्गमो चेव अस्स सीघसोतो च हारहारी च. एवमेवं खो, भिक्खवे, सो वत भिक्खु इमे पञ्च आवरणे नीवरणे चेतसो अज्झारुहे पञ्ञाय दुब्बलीकरणे पहाय, बलवतिया पञ्ञाय अत्तत्थं वा ञस्सति परत्थं वा ञस्सति उभयत्थं वा ञस्सति उत्तरि वा मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरिस्सतीति ठानमेतं विज्जती’’ति. पठमं.
२. अकुसलरासिसुत्तं
५२. ‘‘अकुसलरासीति ¶ ¶ , भिक्खवे, वदमानो पञ्च नीवरणे [इमे पञ्च नीवरणे (सी.)] सम्मा वदमानो वदेय्य. केवलो हायं [हयं (सी.), चायं (स्या. कं.), सायं (क.)], भिक्खवे, अकुसलरासि यदिदं पञ्च नीवरणा. कतमे पञ्च? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं. अकुसलरासीति, भिक्खवे, वदमानो इमे पञ्च नीवरणे सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, अकुसलरासि यदिदं पञ्च नीवरणा’’ति. दुतियं.
३. पधानियङ्गसुत्तं
५३. ‘‘पञ्चिमानि, भिक्खवे, पधानियङ्गानि. कतमानि पञ्च? इध, भिक्खवे, भिक्खु सद्धो होति, सद्दहति तथागतस्स बोधिं – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति ¶ . अप्पाबाधो होति ¶ अप्पातङ्को; समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय; असठो होति अमायावी; यथाभूतं अत्तानं आविकत्ता सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु; आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; पञ्ञवा होति, उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. इमानि खो, भिक्खवे, पञ्च पधानियङ्गानी’’ति. ततियं.
४. समयसुत्तं
५४. ‘‘पञ्चिमे ¶ , भिक्खवे, असमया पधानाय. कतमे पञ्च? इध ¶ , भिक्खवे, भिक्खु जिण्णो होति जरायाभिभूतो. अयं, भिक्खवे, पठमो असमयो पधानाय.
‘‘पुन चपरं, भिक्खवे, भिक्खु ब्याधितो होति ब्याधिनाभिभूतो. अयं, भिक्खवे, दुतियो असमयो पधानाय.
‘‘पुन चपरं, भिक्खवे, दुब्भिक्खं होति दुस्सस्सं दुल्लभपिण्डं, न सुकरं उञ्छेन पग्गहेन यापेतुं. अयं, भिक्खवे, ततियो असमयो पधानाय.
‘‘पुन चपरं, भिक्खवे, भयं होति अटविसङ्कोपो, चक्कसमारूळ्हा जानपदा परियायन्ति. अयं, भिक्खवे, चतुत्थो असमयो पधानाय.
‘‘पुन चपरं, भिक्खवे, सङ्घो भिन्नो होति. सङ्घे खो पन, भिक्खवे, भिन्ने अञ्ञमञ्ञं अक्कोसा च होन्ति, अञ्ञमञ्ञं परिभासा च होन्ति, अञ्ञमञ्ञं परिक्खेपा च होन्ति, अञ्ञमञ्ञं परिच्चजा च होन्ति. तत्थ अप्पसन्ना चेव नप्पसीदन्ति, पसन्नानञ्च एकच्चानं अञ्ञथत्तं होति. अयं, भिक्खवे, पञ्चमो असमयो पधानाय. इमे खो, भिक्खवे, पञ्च असमया पधानायाति.
‘‘पञ्चिमे, भिक्खवे, समया पधानाय. कतमे पञ्च? इध, भिक्खवे, भिक्खु दहरो होति ¶ युवा सुसु काळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा. अयं, भिक्खवे, पठमो समयो पधानाय.
‘‘पुन ¶ चपरं, भिक्खवे, भिक्खु अप्पाबाधो होति अप्पातङ्को, समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय ¶ पधानक्खमाय. अयं, भिक्खवे, दुतियो समयो पधानाय.
‘‘पुन चपरं, भिक्खवे, सुभिक्खं होति सुसस्सं ¶ सुलभपिण्डं, सुकरं उञ्छेन पग्गहेन यापेतुं. अयं, भिक्खवे, ततियो समयो पधानाय.
‘‘पुन चपरं, भिक्खवे, मनुस्सा समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति. अयं, भिक्खवे, चतुत्थो समयो पधानाय.
‘‘पुन चपरं, भिक्खवे, सङ्घो समग्गो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरति. सङ्घे खो पन, भिक्खवे, समग्गे न चेव अञ्ञमञ्ञं अक्कोसा होन्ति, न च अञ्ञमञ्ञं परिभासा होन्ति, न च अञ्ञमञ्ञं परिक्खेपा होन्ति, न च अञ्ञमञ्ञं परिच्चजा होन्ति. तत्थ अप्पसन्ना चेव पसीदन्ति, पसन्नानञ्च भिय्योभावो [भीय्योभावाय (क.)] होति. अयं, भिक्खवे, पञ्चमो समयो पधानाय. इमे खो, भिक्खवे, पञ्च समया पधानाया’’ति. चतुत्थं.
५. मातापुत्तसुत्तं
५५. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन सावत्थियं उभो मातापुत्ता वस्सावासं उपगमिंसु [उपसङ्कमिंसु (क.)] – भिक्खु च भिक्खुनी च. ते अञ्ञमञ्ञस्स अभिण्हं दस्सनकामा अहेसुं. मातापि पुत्तस्स अभिण्हं दस्सनकामा अहोसि; पुत्तोपि मातरं अभिण्हं दस्सनकामो अहोसि. तेसं अभिण्हं दस्सना संसग्गो अहोसि. संसग्गे सति विस्सासो अहोसि. विस्सासे सति ओतारो अहोसि. ते ओतिण्णचित्ता सिक्खं अपच्चक्खाय ¶ दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसु.
अथ ¶ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, सावत्थियं उभो मातापुत्ता ¶ वस्सावासं उपगमिंसु – भिक्खु च भिक्खुनी च, ते अञ्ञमञ्ञस्स अभिण्हं ¶ दस्सनकामा अहेसुं, मातापि पुत्तस्स अभिण्हं दस्सनकामा अहोसि, पुत्तोपि मातरं अभिण्हं दस्सनकामो अहोसि. तेसं अभिण्हं दस्सना संसग्गो अहोसि, संसग्गे सति विस्सासो अहोसि, विस्सासे सति ओतारो अहोसि, ते ओतिण्णचित्ता सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेविंसू’’ति.
‘‘किं नु सो, भिक्खवे, मोघपुरिसो मञ्ञति – ‘न माता पुत्ते सारज्जति, पुत्तो वा पन मातरी’ति? नाहं, भिक्खवे, अञ्ञं एकरूपम्पि समनुपस्सामि एवं [यं एवं (सी.)] रजनीयं एवं कमनीयं एवं मदनीयं एवं बन्धनीयं एवं मुच्छनीयं एवं अन्तरायकरं अनुत्तरस्स योगक्खेमस्स अधिगमाय यथयिदं, भिक्खवे, इत्थिरूपं. इत्थिरूपे, भिक्खवे, सत्ता रत्ता गिद्धा गथिता [गधिता (स्या. पी. क.)] मुच्छिता अज्झोसन्ना [अज्झोपन्ना (बहूसु)]. ते दीघरत्तं सोचन्ति इत्थिरूपवसानुगा.
‘‘नाहं, भिक्खवे, अञ्ञं एकसद्दम्पि…पे… एकगन्धम्पि… एकरसम्पि… एकफोट्ठब्बम्पि समनुपस्सामि एवं रजनीयं एवं कमनीयं एवं मदनीयं एवं बन्धनीयं एवं मुच्छनीयं एवं अन्तरायकरं अनुत्तरस्स योगक्खेमस्स अधिगमाय यथयिदं, भिक्खवे, इत्थिफोट्ठब्बं ¶ . इत्थिफोट्ठब्बे, भिक्खवे, सत्ता रत्ता गिद्धा गथिता मुच्छिता अज्झोसन्ना. ते दीघरत्तं सोचन्ति इत्थिफोट्ठब्बवसानुगा.
‘‘इत्थी, भिक्खवे, गच्छन्तीपि पुरिसस्स चित्तं परियादाय तिट्ठति; ठितापि…पे… निसिन्नापि… सयानापि… हसन्तीपि… भणन्तीपि… गायन्तीपि… रोदन्तीपि… उग्घातितापि [उग्घानितापि (सी.)] … मतापि पुरिसस्स चित्तं परियादाय तिट्ठति. यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘समन्तपासो मारस्सा’ति मातुगामंयेव सम्मा वदमानो वदेय्य – ‘समन्तपासो मारस्सा’’’ति.
‘‘सल्लपे ¶ असिहत्थेन, पिसाचेनापि सल्लपे;
आसीविसम्पि आसीदे [आसद्दे (स्या. कं.)], येन दट्ठो न जीवति.
‘‘नत्वेव ¶ एको एकाय, मातुगामेन सल्लपे;
मुट्ठस्सतिं ¶ ता बन्धन्ति, पेक्खितेन सितेन च [म्हितेन च (स्या. कं.)].
‘‘अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च;
नेसो जनो स्वासीसदो, अपि उग्घातितो मतो.
‘‘पञ्च कामगुणा एते, इत्थिरूपस्मिं दिस्सरे;
रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा.
‘‘तेसं कामोघवूळ्हानं, कामे अपरिजानतं;
कालं गति [गतिं (सी. स्या. कं. पी.)] भवाभवं, संसारस्मिं पुरक्खता.
‘‘ये ¶ च कामे परिञ्ञाय, चरन्ति अकुतोभया;
ते वे पारङ्गता लोके, ये पत्ता आसवक्खय’’न्ति. पञ्चमं;
६. उपज्झायसुत्तं
५६. अथ खो अञ्ञतरो भिक्खु येन सको उपज्झायो तेनुपसङ्कमि; उपसङ्कमित्वा सकं उपज्झायं एतदवोच – ‘‘एतरहि मे, भन्ते, मधुरकजातो चेव कायो, दिसा च मे न पक्खायन्ति, धम्मा च मं नप्पटिभन्ति, थिनमिद्धञ्च मे चित्तं परियादाय तिट्ठति, अनभिरतो च ब्रह्मचरियं चरामि, अत्थि च मे धम्मेसु विचिकिच्छा’’ति.
अथ खो सो भिक्खु तं सद्धिविहारिकं भिक्खुं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अयं, भन्ते, भिक्खु एवमाह – ‘एतरहि मे, भन्ते, मधुरकजातो चेव कायो, दिसा च मं न पक्खायन्ति, धम्मा च मे नप्पटिभन्ति, थिनमिद्धञ्च मे चित्तं परियादाय तिट्ठति, अनभिरतो च ब्रह्मचरियं चरामि, अत्थि च मे धम्मेसु विचिकिच्छा’’’ति.
‘‘एवञ्हेतं ¶ ¶ , भिक्खु, होति इन्द्रियेसु अगुत्तद्वारस्स, भोजने अमत्तञ्ञुनो, जागरियं अननुयुत्तस्स, अविपस्सकस्स कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अननुयुत्तस्स विहरतो, यं मधुरकजातो चेव कायो होति, दिसा चस्स न ¶ पक्खायन्ति, धम्मा च तं नप्पटिभन्ति, थिनमिद्धञ्चस्स चित्तं परियादाय तिट्ठति, अनभिरतो च ब्रह्मचरियं चरति, होति चस्स धम्मेसु विचिकिच्छा. तस्मातिह ते, भिक्खु, एवं सिक्खितब्बं – ‘इन्द्रियेसु गुत्तद्वारो भविस्सामि, भोजने मत्तञ्ञू, जागरियं अनुयुत्तो, विपस्सको कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अनुयुत्तो विहरिस्सामी’ति. एवञ्हि ते, भिक्खु, सिक्खितब्ब’’न्ति.
अथ खो सो भिक्खु भगवता इमिना ओवादेन ओवदितो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो पन सो भिक्खु अरहतं अहोसि.
अथ खो सो भिक्खु अरहत्तं पत्तो येन सको उपज्झायो तेनुपसङ्कमि; उपसङ्कमित्वा सकं उपज्झायं एतदवोच – ‘‘एतरहि मे, भन्ते, न चेव [न त्वेव (सी.)] मधुरकजातो कायो, दिसा च मे पक्खायन्ति, धम्मा च मं पटिभन्ति, थिनमिद्धञ्च मे चित्तं न परियादाय तिट्ठति, अभिरतो च ब्रह्मचरियं चरामि, नत्थि च मे धम्मेसु विचिकिच्छा’’ति. अथ खो सो भिक्खु तं सद्धिविहारिकं भिक्खुं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं ¶ अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘अयं, भन्ते, भिक्खु एवमाह – ‘एतरहि मे, भन्ते, न चेव मधुरकजातो कायो, दिसा च मे पक्खायन्ति, धम्मा च मं पटिभन्ति, थिनमिद्धञ्च मे चित्तं न परियादाय तिट्ठति, अभिरतो च ब्रह्मचरियं चरामि, नत्थि च मे धम्मेसु विचिकिच्छा’’’ति.
‘‘एवञ्हेतं, भिक्खु, होति इन्द्रियेसु गुत्तद्वारस्स, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्तस्स, विपस्सकस्स कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं ¶ अनुयुत्तस्स विहरतो, यं न चेव मधुरकजातो कायो होति, दिसा चस्स पक्खायन्ति, धम्मा च ¶ तं पटिभन्ति, थिनमिद्धञ्चस्स चित्तं न परियादाय तिट्ठति, अभिरतो च ब्रह्मचरियं चरति, न चस्स होति धम्मेसु विचिकिच्छा. तस्मातिह वो, भिक्खवे, एवं सिक्खितब्बं – ‘इन्द्रियेसु गुत्तद्वारा भविस्साम, भोजने मत्तञ्ञुनो, जागरियं अनुयुत्ता, विपस्सका कुसलानं धम्मानं, पुब्बरत्तापररत्तं बोधिपक्खियानं धम्मानं भावनानुयोगं अनुयुत्ता विहरिस्सामा’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. छट्ठं.
७. अभिण्हपच्चवेक्खितब्बठानसुत्तं
५७. ‘‘पञ्चिमानि, भिक्खवे, ठानानि अभिण्हं पच्चवेक्खितब्बानि इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा. कतमानि पञ्च? ‘जराधम्मोम्हि, जरं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा. ‘ब्याधिधम्मोम्हि, ब्याधिं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा. ‘मरणधम्मोम्हि, मरणं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया ¶ वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा. ‘सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा. ‘कम्मस्सकोम्हि, कम्मदायादो कम्मयोनि कम्मबन्धु कम्मपटिसरणो. यं कम्मं करिस्सामि – कल्याणं वा पापकं वा – तस्स दायादो भविस्सामी’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘किञ्च, भिक्खवे, अत्थवसं पटिच्च ‘जराधम्मोम्हि, जरं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा? अत्थि, भिक्खवे, सत्तानं योब्बने योब्बनमदो, येन मदेन मत्ता कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो यो योब्बने योब्बनमदो सो सब्बसो वा पहीयति तनु वा पन होति. इदं खो, भिक्खवे, अत्थवसं पटिच्च ‘जराधम्मोम्हि, जरं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘किञ्च ¶ , भिक्खवे, अत्थवसं पटिच्च ‘ब्याधिधम्मोम्हि, ब्याधिं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा? अत्थि, भिक्खवे, सत्तानं आरोग्ये आरोग्यमदो, येन मदेन मत्ता कायेन ¶ दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो यो आरोग्ये आरोग्यमदो सो सब्बसो वा पहीयति तनु वा पन होति. इदं खो, भिक्खवे, अत्थवसं पटिच्च ‘ब्याधिधम्मोम्हि, ब्याधिं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘किञ्च, भिक्खवे, अत्थवसं पटिच्च ‘मरणधम्मोम्हि, मरणं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा? अत्थि, भिक्खवे, सत्तानं जीविते जीवितमदो, येन मदेन मत्ता कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं ¶ चरन्ति, मनसा दुच्चरितं चरन्ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो यो जीविते जीवितमदो सो सब्बसो वा पहीयति तनु वा पन होति. इदं खो, भिक्खवे, अत्थवसं पटिच्च ‘मरणधम्मोम्हि, मरणं अनतीतो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘किञ्च, भिक्खवे, अत्थवसं पटिच्च ‘सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा? अत्थि, भिक्खवे, सत्तानं पियेसु मनापेसु यो छन्दरागो येन रागेन रत्ता कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो यो पियेसु मनापेसु छन्दरागो सो सब्बसो वा पहीयति तनु वा पन होति. इदं खो, भिक्खवे, अत्थवसं पटिच्च ‘सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘किञ्च, भिक्खवे, अत्थवसं पटिच्च ‘कम्मस्सकोम्हि, कम्मदायादो कम्मयोनि कम्मबन्धु कम्मपटिसरणो, यं कम्मं करिस्सामि – कल्याणं वा पापकं वा – तस्स दायादो भविस्सामी’ति अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा ¶ ? अत्थि, भिक्खवे, सत्तानं कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. तस्स तं ठानं अभिण्हं पच्चवेक्खतो सब्बसो वा दुच्चरितं पहीयति तनु वा पन होति. इदं खो, भिक्खवे, अत्थवसं पटिच्च ‘कम्मस्सकोम्हि, कम्मदायादो कम्मयोनि कम्मबन्धु कम्मपटिसरणो, यं कम्मं करिस्सामि – कल्याणं वा पापकं वा – तस्स दायादो भविस्सामी’ति ¶ अभिण्हं पच्चवेक्खितब्बं इत्थिया वा पुरिसेन वा गहट्ठेन वा पब्बजितेन वा.
‘‘स खो [सचे (पी. क.)] सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘न ¶ खो अहञ्ञेवेको जराधम्मो [अहञ्चेवेको जराधम्मोम्हि (क.)] जरं अनतीतो, अथ खो यावता सत्तानं आगति गति चुति उपपत्ति सब्बे सत्ता जराधम्मा जरं अनतीता’ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि सब्बसो पहीयन्ति अनुसया ब्यन्तीहोन्ति.
‘‘स खो सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘न खो अहञ्ञेवेको ब्याधिधम्मो ब्याधिं अनतीतो, अथ खो यावता सत्तानं आगति गति चुति उपपत्ति सब्बे सत्ता ब्याधिधम्मा ब्याधिं अनतीता’ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि सब्बसो पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘स खो सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘न खो अहञ्ञेवेको मरणधम्मो मरणं अनतीतो, अथ खो यावता सत्तानं आगति गति चुति उपपत्ति सब्बे सत्ता मरणधम्मा मरणं अनतीता’ति. तस्स तं ठानं अभिण्हं पच्चवेक्खतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि सब्बसो पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘स खो सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘न खो मय्हेवेकस्स सब्बेहि पियेहि मनापेहि नानाभावो विनाभावो, अथ खो यावता सत्तानं आगति गति चुति उपपत्ति सब्बेसं सत्तानं पियेहि मनापेहि नानाभावो विनाभावो’ति. तस्स तं ठानं अभिण्हं ¶ पच्चवेक्खतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि सब्बसो पहीयन्ति, अनुसया ब्यन्तीहोन्ति.
‘‘स खो सो, भिक्खवे, अरियसावको इति पटिसञ्चिक्खति – ‘न ¶ खो अहञ्ञेवेको कम्मस्सको कम्मदायादो कम्मयोनि कम्मबन्धु कम्मप्पटिसरणो, यं कम्मं करिस्सामि – कल्याणं वा पापकं वा – तस्स दायादो भविस्सामि; अथ खो यावता सत्तानं आगति गति चुति उपपत्ति सब्बे सत्ता कम्मस्सका कम्मदायादा कम्मयोनि कम्मबन्धु कम्मप्पटिसरणा, यं कम्मं करिस्सन्ति – कल्याणं वा पापकं वा – तस्स दायादा भविस्सन्ती’ति ¶ . तस्स तं ठानं अभिण्हं पच्चवेक्खतो मग्गो सञ्जायति. सो तं मग्गं आसेवति भावेति बहुलीकरोति. तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि सब्बसो पहीयन्ति, अनुसया ब्यन्तीहोन्ती’’ति.
‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो;
यथा धम्मा तथा सत्ता [सन्ता (स्या. कं.)], जिगुच्छन्ति पुथुज्जना.
‘‘अहञ्चे तं जिगुच्छेय्यं, एवं धम्मेसु पाणिसु;
न मेतं पतिरूपस्स, मम एवं विहारिनो.
‘‘सोहं एवं विहरन्तो, ञत्वा धम्मं निरूपधिं;
आरोग्ये योब्बनस्मिञ्च, जीवितस्मिञ्च ये मदा.
‘‘सब्बे मदे अभिभोस्मि, नेक्खम्मं दट्ठु खेमतो [नेक्खम्मे दट्ठु खेमतं (अ. नि. ३.३९) उभयत्थपि अट्ठकथाय समेति];
तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतो.
‘‘नाहं भब्बो एतरहि, कामानि पटिसेवितुं;
अनिवत्ति [अनिवत्ती (?)] भविस्सामि, ब्रह्मचरियपरायणो’’ति. सत्तमं;
८. लिच्छविकुमारकसुत्तं
५८. एकं ¶ समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय वेसालिं पिण्डाय पाविसि. वेसालियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो महावनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि.
तेन खो पन समयेन सम्बहुला लिच्छविकुमारका सज्जानि धनूनि आदाय कुक्कुरसङ्घपरिवुता महावने अनुचङ्कममाना अनुविचरमाना अद्दसु ¶ भगवन्तं अञ्ञतरस्मिं रुक्खमूले निसिन्नं; दिस्वान सज्जानि धनूनि निक्खिपित्वा कुक्कुरसङ्घं एकमन्तं उय्योजेत्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा ¶ तुण्हीभूता तुण्हीभूता पञ्जलिका भगवन्तं पयिरुपासन्ति.
तेन खो पन समयेन महानामो लिच्छवि महावने जङ्घाविहारं अनुचङ्कममानो अद्दस ते लिच्छविकुमारके तुण्हीभूते तुण्हीभूते पञ्जलिके भगवन्तं पयिरुपासन्ते; दिस्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो लिच्छवि उदानं उदानेसि – ‘भविस्सन्ति वज्जी, भविस्सन्ति वज्जी’’’ति!
‘‘किं पन त्वं, महानाम, एवं वदेसि – ‘भविस्सन्ति वज्जी, भविस्सन्ति वज्जी’’’ति? ‘‘इमे, भन्ते, लिच्छविकुमारका चण्डा फरुसा अपानुभा [अपजहाति (सी.), अपाटुभा (स्या. कं.), अपजहा (पी.), अपानुता (कत्थचि)]. यानिपि तानि कुलेसु पहेणकानि [पहीनकानि (सी.), पहीणकानि (स्या. कं. पी.)] पहीयन्ति, उच्छूति वा बदराति वा पूवाति वा मोदकाति वा संकुलिकाति वा [सक्खलिकाति वा (सी. पी.)], तानि विलुम्पित्वा विलुम्पित्वा खादन्ति; कुलित्थीनम्पि कुलकुमारीनम्पि पच्छालियं खिपन्ति. ते दानिमे तुण्हीभूता तुण्हीभूता पञ्जलिका भगवन्तं पयिरुपासन्ती’’ति.
‘‘यस्स कस्सचि, महानाम, कुलपुत्तस्स पञ्च धम्मा संविज्जन्ति – यदि वा रञ्ञो खत्तियस्स मुद्धावसित्तस्स, यदि वा रट्ठिकस्स पेत्तनिकस्स [मुद्धाभिसित्तस्स (क.) अ. नि. ५.१३५, १३६ पस्सितब्बं], यदि वा सेनाय सेनापतिकस्स, यदि ¶ वा गामगामणिकस्स, यदि वा पूगगामणिकस्स, ये वा पन कुलेसु पच्चेकाधिपच्चं कारेन्ति, वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘कतमे पञ्च? इध, महानाम, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि मातापितरो सक्करोति गरुं करोति मानेति पूजेति ¶ . तमेनं मातापितरो सक्कता गरुकता मानिता पूजिता कल्याणेन मनसा अनुकम्पन्ति – ‘चिरं जीव, दीघमायुं पालेही’ति. मातापितानुकम्पितस्स, महानाम, कुलपुत्तस्स वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘पुन ¶ चपरं, महानाम, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि पुत्तदारदासकम्मकरपोरिसे [… सामन्तसंवोहारे (सी. पी.)] सक्करोति गरुं करोति मानेति पूजेति. तमेनं पुत्तदारदासकम्मकरपोरिसा सक्कता गरुकता मानिता पूजिता कल्याणेन मनसा अनुकम्पन्ति – ‘चिरं जीव, दीघमायुं पालेही’ति. पुत्तदारदासकम्मकरपोरिसानुकम्पितस्स, महानाम, कुलपुत्तस्स वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘पुन चपरं, महानाम, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि खेत्तकम्मन्तसामन्तसब्योहारे सक्करोति गरुं करोति मानेति पूजेति. तमेनं खेत्तकम्मन्तसामन्तसब्योहारा सक्कता गरुकता मानिता पूजिता कल्याणेन मनसा अनुकम्पन्ति – ‘चिरं जीव, दीघमायुं पालेही’ति. खेत्तकम्मन्तसामन्तसब्योहारानुकम्पितस्स, महानाम, कुलपुत्तस्स वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘पुन चपरं, महानाम, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि यावता बलिपटिग्गाहिका देवता सक्करोति गरुं करोति मानेति पूजेति. तमेनं बलिपटिग्गाहिका देवता सक्कता गरुकता मानिता पूजिता कल्याणेन मनसा अनुकम्पन्ति – ‘चिरं जीव, दीघमायुं पालेही’ति. देवतानुकम्पितस्स, महानाम, कुलपुत्तस्स वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘पुन ¶ चपरं, महानाम, कुलपुत्तो उट्ठानवीरियाधिगतेहि भोगेहि बाहाबलपरिचितेहि सेदावक्खित्तेहि धम्मिकेहि धम्मलद्धेहि समणब्राह्मणे सक्करोति गरुं करोति मानेति पूजेति. तमेनं समणब्राह्मणा सक्कता गरुकता मानिता पूजिता कल्याणेन मनसा अनुकम्पन्ति – ‘चिरं जीव, दीघमायुं पालेही’ति. समणब्राह्मणानुकम्पितस्स ¶ , महानाम, कुलपुत्तस्स वुद्धियेव पाटिकङ्खा, नो परिहानि.
‘‘यस्स कस्सचि, महानाम, कुलपुत्तस्स इमे पञ्च धम्मा संविज्जन्ति – यदि वा रञ्ञो खत्तियस्स मुद्धावसित्तस्स, यदि वा रट्ठिकस्स पेत्तनिकस्स ¶ , यदि वा सेनाय सेनापतिकस्स, यदि वा गामगामणिकस्स, यदि वा पूगगामणिकस्स, ये वा पन कुलेसु पच्चेकाधिपच्चं कारेन्ति, वुद्धियेव पाटिकङ्खा, नो परिहानी’’ति.
‘‘मातापितुकिच्चकरो, पुत्तदारहितो सदा;
अन्तोजनस्स अत्थाय, ये चस्स अनुजीविनो.
‘‘उभिन्नञ्चेव अत्थाय, वदञ्ञू होति सीलवा;
ञातीनं पुब्बपेतानं, दिट्ठे धम्मे च जीवतं [जीविनं (सी.), जीवितं (स्या. कं. पी. क.)].
‘‘समणानं ब्राह्मणानं, देवतानञ्च पण्डितो;
वित्तिसञ्जननो होति, धम्मेन घरमावसं.
‘‘सो करित्वान कल्याणं, पुज्जो होति पसंसियो;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति. अट्ठमं;
९. पठमवुड्ढपब्बजितसुत्तं
५९. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो दुल्लभो वुड्ढपब्बजितो. कतमेहि पञ्चहि? दुल्लभो, भिक्खवे, वुड्ढपब्बजितो निपुणो, दुल्लभो आकप्पसम्पन्नो, दुल्लभो बहुस्सुतो ¶ , दुल्लभो धम्मकथिको, दुल्लभो विनयधरो. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो दुल्लभो वुड्ढपब्बजितो’’ति. नवमं.
१०. दुतियवुड्ढपब्बजितसुत्तं
६०. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो दुल्लभो वुड्ढपब्बजितो. कतमेहि पञ्चहि? दुल्लभो, भिक्खवे, वुड्ढपब्बजितो सुवचो, दुल्लभो सुग्गहितग्गाही ¶ , दुल्लभो पदक्खिणग्गाही, दुल्लभो धम्मकथिको, दुल्लभो विनयधरो. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो दुल्लभो वुड्ढपब्बजितो’’ति. दसमं.
नीवरणवग्गो पठमो.
तस्सुद्दानं –
आवरणं रासि अङ्गानि, समयं मातुपुत्तिका;
उपज्झा ठाना लिच्छवि, कुमारा अपरा दुवेति.