📜

(७) २. सञ्ञावग्गो

१. पठमसञ्ञासुत्तं

६१. ‘‘पञ्चिमा , भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना. कतमा पञ्च? असुभसञ्ञा, मरणसञ्ञा, आदीनवसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा [अनभिरतिसञ्ञा (क.) अ. नि. ५.१२१-१२२, ३०३-३०४ पस्सितब्बं] – इमा खो, भिक्खवे, पञ्च सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. पठमं.

२. दुतियसञ्ञासुत्तं

६२. ‘‘पञ्चिमा, भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना. कतमा पञ्च? अनिच्चसञ्ञा, अनत्तसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा – इमा खो, भिक्खवे, पञ्च सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. दुतियं.

३. पठमवड्ढिसुत्तं

६३. ‘‘पञ्चहि, भिक्खवे, वड्ढीहि वड्ढमानो अरियसावको अरियाय वड्ढिया वड्ढति, सारादायी च होति वरादायी च कायस्स. कतमाहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति – इमाहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमानो अरियसावको अरियाय वड्ढिया वड्ढति, सारादायी च होति वरादायी च कायस्सा’’ति.

‘‘सद्धाय सीलेन च यो पवड्ढति [योध वड्ढति (सी.)],

पञ्ञाय चागेन सुतेन चूभयं;

सो तादिसो सप्पुरिसो विचक्खणो,

आदीयती सारमिधेव अत्तनो’’ति. ततियं;

४. दुतियवड्ढिसुत्तं

६४. ‘‘पञ्चहि , भिक्खवे, वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति वरादायिनी च कायस्स. कतमाहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति – इमाहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति वरादायिनी च कायस्सा’’ति.

‘‘सद्धाय सीलेन च या पवड्ढति [याध वड्ढति (सी.)],

पञ्ञाय चागेन सुतेन चूभयं;

सा तादिसी सीलवती उपासिका,

आदीयती सारमिधेव अत्तनो’’ति. चतुत्थं;

५. साकच्छसुत्तं

६५. [अ. नि. ५.१६४] ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलंसाकच्छो सब्रह्मचारीनं. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना च सीलसम्पन्नो होति, सीलसम्पदाय कथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च समाधिसम्पन्नो होति, समाधिसम्पदाय कथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च पञ्ञासम्पन्नो होति, पञ्ञासम्पदाय कथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिसम्पन्नो होति, विमुत्तिसम्पदाय कथाय च आगतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पदाय कथाय च आगतं पञ्हं ब्याकत्ता होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलंसाकच्छो सब्रह्मचारीन’’न्ति. पञ्चमं.

६. साजीवसुत्तं

६६. [अ. नि. ५.१६४] ‘‘पञ्चहि , भिक्खवे, धम्मेहि समन्नागतो भिक्खु अलंसाजीवो सब्रह्मचारीनं. कतमेहि पञ्चहि? इध, भिक्खवे, भिक्खु अत्तना च सीलसम्पन्नो होति, सीलसम्पदाय कथाय च कतं पञ्हं ब्याकत्ता होति; अत्तना च समाधिसम्पन्नो होति, समाधिसम्पदाय कथाय च कतं पञ्हं ब्याकत्ता होति; अत्तना च पञ्ञासम्पन्नो होति, पञ्ञासम्पदाय कथाय च कतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिसम्पन्नो होति, विमुत्तिसम्पदाय कथाय च कतं पञ्हं ब्याकत्ता होति; अत्तना च विमुत्तिञाणदस्सनसम्पन्नो होति, विमुत्तिञाणदस्सनसम्पदाय कथाय च कतं पञ्हं ब्याकत्ता होति. इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो भिक्खु अलंसाजीवो सब्रह्मचारीन’’न्ति. छट्ठं.

७. पठमइद्धिपादसुत्तं

६७. ‘‘यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा पञ्च धम्मे [इमे पञ्च धम्मे (क.)] भावेति, पञ्च धम्मे [इमे पञ्च धम्मे (क.)] बहुलीकरोति, तस्स द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता.

‘‘कतमे पञ्च? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, उस्सोळ्हिञ्ञेव पञ्चमिं [उस्सोळ्हीयेव पञ्चमी (सी.)]. यो हि कोचि, भिक्खवे, भिक्खु वा भिक्खुनी वा इमे पञ्च धम्मे भावेति, इमे पञ्च धम्मे बहुलीकरोति, तस्स द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. सत्तमं.

८. दुतियइद्धिपादसुत्तं

६८. ‘‘पुब्बेवाहं, भिक्खवे, सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो पञ्च धम्मे भावेसिं, पञ्च धम्मे बहुलीकासिं [बहुलिमकासिं (क.), बहुलमकासिं (क.)]. कतमे पञ्च? छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेसिं , वीरियसमाधि… चित्तसमाधि… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेसिं, उस्सोळ्हिञ्ञेव पञ्चमिं. सो खो अहं, भिक्खवे, इमेसं उस्सोळ्हिपञ्चमानं धम्मानं भावितत्ता बहुलीकतत्ता यस्स यस्स अभिञ्ञासच्छिकरणीयस्स धम्मस्स चित्तं अभिनिन्नामेसिं अभिञ्ञासच्छिकिरियाय, तत्र तत्रेव सक्खिभब्बतं पापुणिं सति सति आयतने.

‘‘सो सचे आकङ्खिं – ‘अनेकविहितं इद्धिविधं पच्चनुभवेय्यं…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिं सति सति आयतने.

‘‘सो सचे आकङ्खिं…पे… ‘आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरेय्य’न्ति, तत्र तत्रेव सक्खिभब्बतं पापुणिं सति सति आयतने’’ति. अट्ठमं.

९. निब्बिदासुत्तं

६९. ‘‘पञ्चिमे, भिक्खवे, धम्मा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.

‘‘कतमे पञ्च? इध, भिक्खवे, भिक्खु असुभानुपस्सी काये विहरति, आहारे पटिकूलसञ्ञी, सब्बलोके अनभिरतसञ्ञी [अनभिरतिसञ्ञी (क.) अ. नि. ५.१२१-१२२, ३०३-३०४ पस्सितब्बं], सब्बसङ्खारेसु अनिच्चानुपस्सी, मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. इमे खो, भिक्खवे, पञ्च धम्मा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. नवमं.

१०. आसवक्खयसुत्तं

७०. ‘‘पञ्चिमे, भिक्खवे, धम्मा भाविता बहुलीकता आसवानं खयाय संवत्तन्ति. कतमे पञ्च? इध, भिक्खवे, भिक्खु असुभानुपस्सी काये विहरति, आहारे पटिकूलसञ्ञी , सब्बलोके अनभिरतसञ्ञी, सब्बसङ्खारेसु अनिच्चानुपस्सी, मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. इमे खो, भिक्खवे, पञ्च धम्मा भाविता बहुलीकता आसवानं खयाय संवत्तन्ती’’ति. दसमं.

सञ्ञावग्गो दुतियो.

तस्सुद्दानं –

द्वे च सञ्ञा द्वे वड्ढी च, साकच्छेन च साजीवं;

इद्धिपादा च द्वे वुत्ता, निब्बिदा चासवक्खयाति.