📜

(८) ३. योधाजीववग्गो

१. पठमचेतोविमुत्तिफलसुत्तं

७१. ‘‘पञ्चिमे , भिक्खवे, धम्मा भाविता बहुलीकता चेतोविमुत्तिफला च होन्ति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होन्ति पञ्ञाविमुत्तिफलानिसंसा च.

‘‘कतमे पञ्च? इध, भिक्खवे, भिक्खु असुभानुपस्सी काये विहरति, आहारे पटिकूलसञ्ञी [पटिक्कूलसञ्ञी (सी. स्या. कं. पी.)], सब्बलोके अनभिरतसञ्ञी, सब्बसङ्खारेसु अनिच्चानुपस्सी, मरणसञ्ञा खो पनस्स अज्झत्तं सूपट्ठिता होति. इमे खो, भिक्खवे, पञ्च धम्मा भाविता बहुलीकता चेतोविमुत्तिफला च होन्ति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होन्ति पञ्ञाविमुत्तिफलानिसंसा च. यतो खो, भिक्खवे, भिक्खु चेतोविमुत्तो च होति पञ्ञाविमुत्तो च होति – अयं वुच्चति, भिक्खवे, ‘भिक्खु उक्खित्तपलिघो इतिपि, संकिण्णपरिखो [संकिण्णपरिक्खो (स्या. कं.)] इतिपि, अब्बूळ्हेसिको इतिपि, निरग्गळो इतिपि, अरियो पन्नद्धजो पन्नभारो विसंयुत्तो इतिपि’’’.

‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिखो होति? इध, भिक्खवे, भिक्खुनो पोनोभविको [पोनोब्भविको (स्या. क.)] जातिसंसारो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु संकिण्णपरिखो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध , भिक्खवे, भिक्खुनो तण्हा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति.

‘‘कथञ्च , भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्चोरम्भागियानि संयोजनानि पहीनानि होन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावंकतानि आयतिं अनुप्पादधम्मानि. एवं खो, भिक्खवे, भिक्खु निरग्गळो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होती’’ति. पठमं.

२. दुतियचेतोविमुत्तिफलसुत्तं

७२. ‘‘पञ्चिमे, भिक्खवे, धम्मा भाविता बहुलीकता चेतोविमुत्तिफला च होन्ति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होन्ति पञ्ञाविमुत्तिफलानिसंसा च. कतमे पञ्च? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा – इमे खो, भिक्खवे, पञ्च धम्मा भाविता बहुलीकता चेतोविमुत्तिफला च होन्ति चेतोविमुत्तिफलानिसंसा च, पञ्ञाविमुत्तिफला च होन्ति पञ्ञाविमुत्तिफलानिसंसा च. यतो खो, भिक्खवे, भिक्खु चेतोविमुत्तो च होति पञ्ञाविमुत्तो च – अयं वुच्चति, भिक्खवे, ‘भिक्खु उक्खित्तपलिघो इतिपि, संकिण्णपरिखो इतिपि, अब्बूळ्हेसिको इतिपि, निरग्गळो इतिपि, अरियो पन्नद्धजो पन्नभारो विसंयुत्तो इतिपि’’’.

‘‘कथञ्च, भिक्खवे, भिक्खु उक्खित्तपलिघो होति? इध, भिक्खवे, भिक्खुनो अविज्जा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु उक्खित्तपलिघो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु संकिण्णपरिखो होति? इध , भिक्खवे, भिक्खुनो पोनोभविको जातिसंसारो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु संकिण्णपरिखो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति? इध, भिक्खवे, भिक्खुनो तण्हा पहीना होति उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. एवं खो, भिक्खवे, भिक्खु अब्बूळ्हेसिको होति.

‘‘कथञ्च, भिक्खवे, भिक्खु निरग्गळो होति? इध, भिक्खवे, भिक्खुनो पञ्चोरम्भागियानि संयोजनानि पहीनानि होन्ति उच्छिन्नमूलानि तालावत्थुकतानि अनभावंकतानि आयतिं अनुप्पादधम्मानि. एवं खो, भिक्खवे, भिक्खु निरग्गळो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होति? इध, भिक्खवे, भिक्खुनो अस्मिमानो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. एवं खो, भिक्खवे, भिक्खु अरियो पन्नद्धजो पन्नभारो विसंयुत्तो होती’’ति. दुतियं.

३. पठमधम्मविहारीसुत्तं

७३. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मविहारी, धम्मविहारी’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, भिक्खु धम्मविहारी होती’’ति?

‘‘इध, भिक्खु, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. सो ताय धम्मपरियत्तिया दिवसं अतिनामेति, रिञ्चति पटिसल्लानं, नानुयुञ्जति अज्झत्तं चेतोसमथं. अयं वुच्चति, भिक्खु – ‘भिक्खु परियत्तिबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति. सो ताय धम्मपञ्ञत्तिया दिवसं अतिनामेति, रिञ्चति पटिसल्लानं, नानुयुञ्जति अज्झत्तं चेतोसमथं. अयं वुच्चति, भिक्खु – ‘भिक्खु पञ्ञत्तिबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति. सो तेन सज्झायेन दिवसं अतिनामेति, रिञ्चति पटिसल्लानं, नानुयुञ्जति अज्झत्तं चेतोसमथं. अयं वुच्चति, भिक्खु – ‘भिक्खु सज्झायबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति. सो तेहि धम्मवितक्केहि दिवसं अतिनामेति, रिञ्चति पटिसल्लानं, नानुयुञ्जति अज्झत्तं चेतोसमथं. अयं वुच्चति, भिक्खु – ‘भिक्खु वितक्कबहुलो, नो धम्मविहारी’’’.

‘‘इध, भिक्खु, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं. सो ताय धम्मपरियत्तिया न दिवसं अतिनामेति, नापि रिञ्चति पटिसल्लानं, अनुयुञ्जति अज्झत्तं चेतोसमथं. एवं खो, भिक्खु, भिक्खु धम्मविहारी होति.

‘‘इति खो, भिक्खु, देसितो मया परियत्तिबहुलो, देसितो पञ्ञत्तिबहुलो, देसितो सज्झायबहुलो, देसितो वितक्कबहुलो, देसितो धम्मविहारी. यं खो, भिक्खु [यं भिक्खु (स्या. कं. पी.)], सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खु, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ, भिक्खु, मा पमादत्थ , मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. ततियं.

४. दुतियधम्मविहारीसुत्तं

७४. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मविहारी धम्मविहारी’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, भिक्खु धम्मविहारी होती’’ति?

‘‘इध, भिक्खु, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं; उत्तरि [उत्तरिं (सी. स्या. कं. पी.)] चस्स पञ्ञाय अत्थं नप्पजानाति. अयं वुच्चति, भिक्खु – ‘भिक्खु परियत्तिबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, उत्तरि चस्स पञ्ञाय अत्थं नप्पजानाति. अयं वुच्चति, भिक्खु – ‘भिक्खु पञ्ञत्तिबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन सज्झायं करोति, उत्तरि चस्स पञ्ञाय अत्थं नप्पजानाति. अयं वुच्चति, भिक्खु – ‘भिक्खु सज्झायबहुलो, नो धम्मविहारी’’’.

‘‘पुन चपरं, भिक्खु, भिक्खु यथासुतं यथापरियत्तं धम्मं चेतसा अनुवितक्केति अनुविचारेति मनसानुपेक्खति, उत्तरि चस्स पञ्ञाय अत्थं नप्पजानाति. अयं वुच्चति, भिक्खु – ‘भिक्खु वितक्कबहुलो, नो धम्मविहारी’’’.

‘‘इध, भिक्खु, भिक्खु धम्मं परियापुणाति – सुत्तं, गेय्यं, वेय्याकरणं, गाथं, उदानं, इतिवुत्तकं, जातकं, अब्भुतधम्मं, वेदल्लं; उत्तरि चस्स पञ्ञाय अत्थं पजानाति. एवं खो, भिक्खु, भिक्खु धम्मविहारी होति.

‘‘इति खो, भिक्खु, देसितो मया परियत्तिबहुलो, देसितो पञ्ञत्तिबहुलो, देसितो सज्झायबहुलो, देसितो वितक्कबहुलो, देसितो धम्मविहारी. यं खो, भिक्खु, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खु, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ भिक्खु, मा पमादत्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. चतुत्थं.

५. पठमयोधाजीवसुत्तं

७५. ‘‘पञ्चिमे , भिक्खवे, योधाजीवा सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? इध, भिक्खवे, एकच्चो योधाजीवो रजग्गञ्ञेव दिस्वा संसीदति विसीदति न सन्थम्भति न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि [एवरूपो (सी.) पु. प. १९३], भिक्खवे, इधेकच्चो [एकच्चो (सी.)] योधाजीवो होति. अयं, भिक्खवे, पठमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो सहति रजग्गं; अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, दुतियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो सहति रजग्गं सहति धजग्गं; अपि च खो उस्सारणञ्ञेव [उस्सादनंयेव (सी. पी.)] सुत्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति सङ्गामं ओतरितुं. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, ततियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं; अपि च खो सम्पहारे हञ्ञति [आहञ्ञति (सी.)] ब्यापज्जति. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, चतुत्थो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं, सहति सम्पहारं. सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, पञ्चमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं. इमे खो, भिक्खवे, पञ्च योधाजीवा सन्तो संविज्जमाना लोकस्मिं.

‘‘एवमेवं खो, भिक्खवे, पञ्चिमे योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु . कतमे पञ्च? इध, भिक्खवे, भिक्खु रजग्गञ्ञेव दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं [सन्तानेतुं (सी. स्या. कं. पी.)]. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स रजग्गस्मिं? इध, भिक्खवे , भिक्खु सुणाति – ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’ति. सो तं सुत्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स रजग्गस्मिं.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो रजग्गञ्ञेव दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति सङ्गामं ओतरितुं; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, पठमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु सहति रजग्गं; अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स धजग्गस्मिं? इध, भिक्खवे, भिक्खु न हेव खो सुणाति – ‘अमुकस्मिं नाम गामे वा निगमे वा इत्थी वा कुमारी वा अभिरूपा दस्सनीया पासादिका परमाय वण्णपोक्खरताय समन्नागता’ति; अपि च खो सामं पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. सो तं दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स धजग्गस्मिं.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो सहति रजग्गं; अपि च खो धजग्गञ्ञेव दिस्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति सङ्गामं ओतरितुं; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, दुतियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु सहति रजग्गं, सहति धजग्गं; अपि च खो उस्सारणञ्ञेव सुत्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. किमस्स उस्सारणाय? इध, भिक्खवे, भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा ऊहसति [उहसति (क.), ओहसति (स्या. कं.) पु. प. १९६] उल्लपति उज्जग्घति उप्पण्डेति. सो मातुगामेन ऊहसियमानो उल्लपियमानो उज्जग्घियमानो उप्पण्डियमानो संसीदति विसीदति, न सन्थम्भति, न सक्कोति ब्रह्मचरियं सन्धारेतुं. सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति. इदमस्स उस्सारणाय.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो सहति रजग्गं, सहति धजग्गं; अपि च खो उस्सारणञ्ञेव सुत्वा संसीदति विसीदति, न सन्थम्भति, न सक्कोति सङ्गामं ओतरितुं; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, ततियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं; अपि च खो सम्पहारे हञ्ञति ब्यापज्जति. किमस्स सम्पहारस्मिं ? इध, भिक्खवे, भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति अभिनिपज्जति अज्झोत्थरति. सो मातुगामेन अभिनिसीदियमानो अभिनिपज्जियमानो अज्झोत्थरियमानो सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवति. इदमस्स सम्पहारस्मिं.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं, अपि च खो सम्पहारे हञ्ञति ब्यापज्जति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, चतुत्थो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं, सहति सम्पहारं, सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति . किमस्स सङ्गामविजयस्मिं? इध, भिक्खवे, भिक्खु अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा अभिनिसीदति अभिनिपज्जति अज्झोत्थरति. सो मातुगामेन अभिनिसीदियमानो अभिनिपज्जियमानो अज्झोत्थरियमानो विनिवेठेत्वा विनिमोचेत्वा येन कामं पक्कमति. सो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं.

‘‘सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा . सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति; ब्यापादपदोसं पहाय अब्यापन्नचित्तो विहरति, सब्बपाणभूतहितानुकम्पी ब्यापादपदोसा चित्तं परिसोधेति; थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञ्ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति; उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति अज्झत्तं वूपसन्तचित्तो, उद्धच्चकुक्कुच्चा चित्तं परिसोधेति; विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति. सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि…पे… पीतिया च विरागा उपेक्खको च विहरति सतो सम्पजानो, सुखञ्च कायेन पटिसंवेदेति यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति, ‘अयं दुक्खसमुदयो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधो’ति यथाभूतं पजानाति, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति, ‘इमे आसवा’ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधो’ति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदा’ति यथाभूतं पजानाति. तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति, विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. इदमस्स सङ्गामविजयस्मिं.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो सहति रजग्गं, सहति धजग्गं, सहति उस्सारणं, सहति सम्पहारं, सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, पञ्चमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु. इमे खो, भिक्खवे, पञ्च योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसू’’ति. पञ्चमं.

६. दुतिययोधाजीवसुत्तं

७६. ‘‘पञ्चिमे, भिक्खवे, योधाजीवा सन्तो संविज्जमाना लोकस्मिं. कतमे पञ्च? इध, भिक्खवे, एकच्चो योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति. सो तस्मिं सङ्गामे उस्सहति वायमति. तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, पठमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति. सो तस्मिं सङ्गामे उस्सहति वायमति. तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति [उपलिखन्ति (क.)], तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति. सो ञातकेहि नीयमानो अप्पत्वाव ञातके अन्तरामग्गे कालं करोति. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, दुतियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति. सो तस्मिं सङ्गामे उस्सहति वायमति. तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति, तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति. तमेनं ञातका उपट्ठहन्ति परिचरन्ति. सो ञातकेहि उपट्ठहियमानो परिचरियमानो तेनेव आबाधेन कालं करोति . एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, ततियो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति. सो तस्मिं सङ्गामे उस्सहति वायमति. तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति, तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति. तमेनं ञातका उपट्ठहन्ति परिचरन्ति. सो ञातकेहि उपट्ठहियमानो परिचरियमानो वुट्ठाति तम्हा आबाधा. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, चतुत्थो योधाजीवो सन्तो संविज्जमानो लोकस्मिं.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति. सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति. एवरूपोपि, भिक्खवे, इधेकच्चो योधाजीवो होति. अयं, भिक्खवे, पञ्चमो योधाजीवो सन्तो संविज्जमानो लोकस्मिं. इमे खो, भिक्खवे, पञ्च योधाजीवा सन्तो संविज्जमाना लोकस्मिं.

‘‘एवमेवं खो, भिक्खवे, पञ्चिमे योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसु. कतमे पञ्च? इध, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स तं मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन सिक्खं अपच्चक्खाय दुब्बल्यं अनाविकत्वा मेथुनं धम्मं पटिसेवति.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति, सो तस्मिं सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, पठमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स तं मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन परिडय्हतेव कायेन परिडय्हति चेतसा. तस्स एवं होति – ‘यंनूनाहं आरामं गन्त्वा भिक्खूनं आरोचेय्यं – रागपरियुट्ठितोम्हि [रागायितोम्हि (सी. स्या. कं)], आवुसो, रागपरेतो, न सक्कोमि ब्रह्मचरियं सन्धारेतुं; सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो आरामं गच्छन्तो अप्पत्वाव आरामं अन्तरामग्गे सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति, सो तस्मिं सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति, तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति. सो ञातकेहि नीयमानो अप्पत्वाव ञातके अन्तरामग्गे कालं करोति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, दुतियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स तं मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन परिडय्हतेव कायेन परिडय्हति चेतसा. तस्स एवं होति – ‘यंनूनाहं आरामं गन्त्वा भिक्खूनं आरोचेय्यं – रागपरियुट्ठितोम्हि, आवुसो, रागपरेतो, न सक्कोमि ब्रह्मचरियं सन्धारेतुं; सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो आरामं गन्त्वा भिक्खूनं आरोचेति – ‘रागपरियुट्ठितोम्हि, आवुसो, रागपरेतो, न सक्कोमि ब्रह्मचरियं सन्धारेतुं; सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति.

‘‘तमेनं सब्रह्मचारी ओवदन्ति अनुसासन्ति – ‘अप्पस्सादा , आवुसो, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा [बहूपायासा (सी. स्या. कं. पी.) पाचि. ४१७; चूळव. ६५; म. नि. १.२३४], आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. मंसपेसूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. तिणुक्कूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अङ्गारकासूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. सुपिनकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. याचितकूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. रुक्खफलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. असिसूनूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. सत्तिसूलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अभिरमतायस्मा ब्रह्मचरिये; मायस्मा सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्ती’’’ति.

‘‘सो सब्रह्मचारीहि एवं ओवदियमानो एवं अनुसासियमानो एवमाह – ‘किञ्चापि, आवुसो, अप्पस्सादा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो; अथ खो नेवाहं सक्कोमि ब्रह्मचरियं सन्धारेतुं, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति. सो सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तति.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति, सो तस्मिं सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति, तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति, तमेनं ञातका उपट्ठहन्ति परिचरन्ति . सो ञातकेहि उपट्ठहियमानो परिचरियमानो तेनेव आबाधेन कालं करोति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, ततियो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन अनुपट्ठिताय सतिया असंवुतेहि इन्द्रियेहि. सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा. तस्स तं मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति. सो रागानुद्धंसितेन चित्तेन परिडय्हतेव कायेन परिडय्हति चेतसा. तस्स एवं होति – ‘यंनूनाहं आरामं गन्त्वा भिक्खूनं आरोचेय्यं – रागपरियुट्ठितोम्हि, आवुसो, रागपरेतो, न सक्कोमि ब्रह्मचरियं सन्धारेतुं; सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’ति. सो आरामं गन्त्वा भिक्खूनं आरोचेति – ‘रागपरियुट्ठितोम्हि, आवुसो, रागपरेतो, न सक्कोमि ब्रह्मचरियं सन्धारेतुं; सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति.

‘‘तमेनं सब्रह्मचारी ओवदन्ति अनुसासन्ति – ‘अप्पस्सादा, आवुसो, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अट्ठिकङ्कलूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. मंसपेसूपमा कामा वुत्ता भगवता…पे… तिणुक्कूपमा कामा वुत्ता भगवता… अङ्गारकासूपमा कामा वुत्ता भगवता… सुपिनकूपमा कामा वुत्ता भगवता… याचितकूपमा कामा वुत्ता भगवता… रुक्खफलूपमा कामा वुत्ता भगवता… असिसूनूपमा कामा वुत्ता भगवता… सत्तिसूलूपमा कामा वुत्ता भगवता… सप्पसिरूपमा कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो. अभिरमतायस्मा ब्रह्मचरिये; मायस्मा सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्ती’’’ति.

‘‘सो सब्रह्मचारीहि एवं ओवदियमानो एवं अनुसासियमानो एवमाह – ‘उस्सहिस्सामि , आवुसो, वायमिस्सामि, आवुसो, अभिरमिस्सामि, आवुसो! न दानाहं, आवुसो, सिक्खादुब्बल्यं आविकत्वा सिक्खं पच्चक्खाय हीनायावत्तिस्सामी’’’ति.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति, सो तस्मिं सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे उपलिक्खन्ति, तमेनं अपनेन्ति; अपनेत्वा ञातकानं नेन्ति, तमेनं ञातका उपट्ठहन्ति परिचरन्ति. सो ञातकेहि उपट्ठहियमानो परिचरियमानो वुट्ठाति तम्हा आबाधा; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, चतुत्थो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु.

‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्ञतरं गामं वा निगमं वा उपनिस्साय विहरति. सो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय तमेव गामं वा निगमं वा पिण्डाय पविसति रक्खितेनेव कायेन रक्खिताय वाचाय रक्खितेन चित्तेन उपट्ठिताय सतिया संवुतेहि इन्द्रियेहि. सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति चक्खुन्द्रियं; चक्खुन्द्रिये संवरं आपज्जति. सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा … जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही. यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्जति; रक्खति मनिन्द्रियं; मनिन्द्रिये संवरं आपज्जति. सो पच्छाभत्तं पिण्डपातपटिक्कन्तो विवित्तं सेनासनं भजति अरञ्ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्जं. सो अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो अभिज्झं लोके पहाय…पे… सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे विविच्चेव कामेहि…पे… चतुत्थं झानं उपसम्पज्ज विहरति.

‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे मुदुभूते कम्मनिये ठिते आनेञ्जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्नामेति. सो ‘इदं दुक्ख’न्ति यथाभूतं पजानाति…पे… नापरं इत्थत्तायाति पजानाति’’.

‘‘सेय्यथापि सो, भिक्खवे, योधाजीवो असिचम्मं गहेत्वा धनुकलापं सन्नय्हित्वा वियूळ्हं सङ्गामं ओतरति, सो तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो तमेव सङ्गामसीसं अज्झावसति; तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामि. एवरूपोपि, भिक्खवे, इधेकच्चो पुग्गलो होति. अयं, भिक्खवे, पञ्चमो योधाजीवूपमो पुग्गलो सन्तो संविज्जमानो भिक्खूसु. इमे खो, भिक्खवे , पञ्च योधाजीवूपमा पुग्गला सन्तो संविज्जमाना भिक्खूसू’’ति. छट्ठं.

७. पठमअनागतभयसुत्तं

७७. ‘‘पञ्चिमानि, भिक्खवे, अनागतभयानि सम्पस्समानेन अलमेव आरञ्ञिकेन [आरञ्ञकेन (सब्बत्थ अ. नि. ५.१८१; परि. ४४३)] भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘कतमानि पञ्च? इध, भिक्खवे, आरञ्ञिको भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि एकको अरञ्ञे विहरामि. एककं खो पन मं [एककं खो पन (स्या. कं.)] अरञ्ञे विहरन्तं अहि वा मं डंसेय्य, विच्छिको [विच्छिका (स्या.)] वा मं डंसेय्य, सतपदी वा मं डंसेय्य, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो; हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. इदं, भिक्खवे, पठमं अनागतभयं सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, आरञ्ञिको भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि एकको अरञ्ञे विहरामि. एकको खो पनाहं अरञ्ञे विहरन्तो उपक्खलित्वा वा पपतेय्यं, भत्तं वा भुत्तं मे ब्यापज्जेय्य, पित्तं वा मे कुप्पेय्य, सेम्हं वा मे कुप्पेय्य, सत्थका वा मे वाता कुप्पेय्युं, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो; हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. इदं, भिक्खवे, दुतियं अनागतभयं सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, आरञ्ञिको भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि एकको अरञ्ञे विहरामि. एकको खो पनाहं अरञ्ञे विहरन्तो वाळेहि समागच्छेय्यं, सीहेन वा ब्यग्घेन वा दीपिना वा अच्छेन वा तरच्छेन वा, ते मं जीविता वोरोपेय्युं, तेन मे अस्स कालङ्किरिया , सो ममस्स अन्तरायो; हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. इदं, भिक्खवे, ततियं अनागतभयं सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, आरञ्ञिको भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि एकको अरञ्ञे विहरामि. एकको खो पनाहं अरञ्ञे विहरन्तो माणवेहि समागच्छेय्यं कतकम्मेहि वा अकतकम्मेहि वा, ते मं जीविता वोरोपेय्युं, तेन मे अस्स कालङ्किरिया , सो ममस्स अन्तरायो; हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. इदं, भिक्खवे, चतुत्थं अनागतभयं सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, आरञ्ञिको भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि एकको अरञ्ञे विहरामि. सन्ति खो पनारञ्ञे वाळा अमनुस्सा, ते मं जीविता वोरोपेय्युं, तेन मे अस्स कालङ्किरिया, सो ममस्स अन्तरायो; हन्दाहं वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’ति. इदं, भिक्खवे, पञ्चमं अनागतभयं सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘इमानि खो, भिक्खवे, पञ्च अनागतभयानि सम्पस्समानेन अलमेव आरञ्ञिकेन भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’ति. सत्तमं.

८. दुतियअनागतभयसुत्तं

७८. ‘‘पञ्चिमानि , भिक्खवे, अनागतभयानि सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. कतमानि पञ्च? इध, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि दहरो युवा सुसुकाळकेसो भद्रेन योब्बनेन समन्नागतो पठमेन वयसा . होति खो पन सो समयो यं इमं कायं जरा फुसति. जिण्णेन खो पन जराय अभिभूतेन न सुकरं बुद्धानं सासनं मनसि कातुं, न सुकरानि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. पुरा मं सो धम्मो आगच्छति अनिट्ठो अकन्तो अमनापो; हन्दाहं पटिकच्चेव [पटिगच्चेव (सी.)] वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, येनाहं धम्मेन समन्नागतो जिण्णकोपि फासुं [फासु (पी. क.)] विहरिस्सामी’ति. इदं, भिक्खवे, पठमं अनागतभयं सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘अहं खो एतरहि अप्पाबाधो अप्पातङ्को समवेपाकिनिया गहणिया समन्नागतो नातिसीताय नाच्चुण्हाय मज्झिमाय पधानक्खमाय. होति खो पन सो समयो यं इमं कायं ब्याधि फुसति. ब्याधितेन खो पन ब्याधिना अभिभूतेन [ब्याधाभिभूतेन (सी. पी. क.)] न सुकरं बुद्धानं सासनं मनसि कातुं, न सुकरानि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. पुरा मं सो धम्मो आगच्छति अनिट्ठो अकन्तो अमनापो; हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय , येनाहं धम्मेन समन्नागतो ब्याधितोपि फासुं विहरिस्सामी’ति. इदं, भिक्खवे, दुतियं अनागतभयं सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘एतरहि खो सुभिक्खं सुसस्सं सुलभपिण्डं , सुकरं उञ्छेन पग्गहेन यापेतुं. होति खो पन सो समयो यं दुब्भिक्खं होति दुस्सस्सं दुल्लभपिण्डं, न सुकरं उञ्छेन पग्गहेन यापेतुं. दुब्भिक्खे खो पन मनुस्सा येन सुभिक्खं तेन सङ्कमन्ति [तेनुपसङ्कमन्ति (क.)]. तत्थ सङ्गणिकविहारो होति आकिण्णविहारो. सङ्गणिकविहारे खो पन सति आकिण्णविहारे न सुकरं बुद्धानं सासनं मनसि कातुं, न सुकरानि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. पुरा मं सो धम्मो आगच्छति अनिट्ठो अकन्तो अमनापो; हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, येनाहं धम्मेन समन्नागतो दुब्भिक्खेपि फासु विहरिस्सामी’ति. इदं, भिक्खवे, ततियं अनागतभयं सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘एतरहि खो मनुस्सा समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरन्ति. होति खो पन सो समयो यं भयं होति अटविसङ्कोपो, चक्कसमारूळ्हा जानपदा परियायन्ति. भये खो पन सति मनुस्सा येन खेमं तेन सङ्कमन्ति. तत्थ सङ्गणिकविहारो होति आकिण्णविहारो. सङ्गणिकविहारे खो पन सति आकिण्णविहारे न सुकरं बुद्धानं सासनं मनसि कातुं, न सुकरानि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. पुरा मं सो धम्मो आगच्छति अनिट्ठो अकन्तो अमनापो; हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, येनाहं धम्मेन समन्नागतो भयेपि फासुं विहरिस्सामी’ति. इदं, भिक्खवे, चतुत्थं अनागतभयं सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘पुन चपरं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति – ‘एतरहि खो सङ्घो समग्गो सम्मोदमानो अविवदमानो एकुद्देसो फासु विहरति. होति खो पन सो समयो यं सङ्घो भिज्जति. सङ्घे खो पन भिन्ने न सुकरं बुद्धानं सासनं मनसि कातुं, न सुकरानि अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवितुं. पुरा मं सो धम्मो आगच्छति अनिट्ठो अकन्तो अमनापो; हन्दाहं पटिकच्चेव वीरियं आरभामि अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय, येनाहं धम्मेन समन्नागतो भिन्नेपि सङ्घे फासुं विहरिस्सामी’ति. इदं, भिक्खवे, पञ्चमं अनागतभयं सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय.

‘‘इमानि खो, भिक्खवे, पञ्च अनागतभयानि सम्पस्समानेन अलमेव भिक्खुना अप्पमत्तेन आतापिना पहितत्तेन विहरितुं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’ति. अट्ठमं.

९. ततियअनागतभयसुत्तं

७९. ‘‘पञ्चिमानि , भिक्खवे, अनागतभयानि एतरहि असमुप्पन्नानि आयतिं समुप्पज्जिस्सन्ति. तानि वो [खो (कत्थचि)] पटिबुज्झितब्बानि ; पटिबुज्झित्वा च तेसं पहानाय वायमितब्बं.

‘‘कतमानि पञ्च? भविस्सन्ति, भिक्खवे, भिक्खू अनागतमद्धानं अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा अञ्ञे उपसम्पादेस्सन्ति. तेपि [ते (सी.)] न सक्खिस्सन्ति विनेतुं अधिसीले अधिचित्ते अधिपञ्ञाय. तेपि भविस्सन्ति अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा अञ्ञे उपसम्पादेस्सन्ति. तेपि [ते (?)] न सक्खिस्सन्ति विनेतुं अधिसीले अधिचित्ते अधिपञ्ञाय. तेपि भविस्सन्ति अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. इति खो, भिक्खवे, धम्मसन्दोसा विनयसन्दोसो; विनयसन्दोसा धम्मसन्दोसो. इदं, भिक्खवे, पठमं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा अञ्ञेसं निस्सयं दस्सन्ति. तेपि न सक्खिस्सन्ति विनेतुं अधिसीले अधिचित्ते अधिपञ्ञाय . तेपि भविस्सन्ति अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा अञ्ञेसं निस्सयं दस्सन्ति. तेपि न सक्खिस्सन्ति विनेतुं अधिसीले अधिचित्ते अधिपञ्ञाय. तेपि भविस्सन्ति अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. इति खो, भिक्खवे, धम्मसन्दोसा विनयसन्दोसो; विनयसन्दोसा धम्मसन्दोसो. इदं, भिक्खवे, दुतियं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा अभिधम्मकथं वेदल्लकथं कथेन्ता कण्हधम्मं ओक्कममाना न बुज्झिस्सन्ति. इति खो, भिक्खवे, धम्मसन्दोसा विनयसन्दोसो; विनयसन्दोसा धम्मसन्दोसो. इदं, भिक्खवे, ततियं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा. ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा ये ते सुत्तन्ता तथागतभासिता गम्भीरा गम्भीरत्था लोकुत्तरा सुञ्ञताप्पटिसंयुत्ता, तेसु भञ्ञमानेसु न सुस्सूसिस्सन्ति, न सोतं ओदहिस्सन्ति, न अञ्ञा चित्तं उपट्ठपेस्सन्ति, न च ते धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञिस्सन्ति. ये पन ते सुत्तन्ता कविता [कविकता (सी. स्या. कं. पी., सं. नि. २.२२९) टीका ओलोकेतब्बा] कावेय्या चित्तक्खरा चित्तब्यञ्जना बाहिरका सावकभासिता, तेसु भञ्ञमानेसु सुस्सूसिस्सन्ति, सोतं ओदहिस्सन्ति, अञ्ञा चित्तं उपट्ठपेस्सन्ति, ते च धम्मे उग्गहेतब्बं परियापुणितब्बं मञ्ञिस्सन्ति. इति खो, भिक्खवे, धम्मसन्दोसा विनयसन्दोसो; विनयसन्दोसा धम्मसन्दोसो. इदं, भिक्खवे, चतुत्थं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं अभावितकाया अभावितसीला अभावितचित्ता अभावितपञ्ञा . ते अभावितकाया समाना अभावितसीला अभावितचित्ता अभावितपञ्ञा थेरा भिक्खू बाहुलिका [बाहुल्लिका (स्या. कं.) अ. नि. २.४९; ३.९६] भविस्सन्ति साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा, न वीरियं आरभिस्सन्ति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. तेसं पच्छिमा जनता दिट्ठानुगतिं आपज्जिस्सति. सापि भविस्सति बाहुलिका साथलिका ओक्कमने पुब्बङ्गमा पविवेके निक्खित्तधुरा, न वीरियं आरभिस्सति अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाय. इति खो, भिक्खवे, धम्मसन्दोसा विनयसन्दोसो; विनयसन्दोसा धम्मसन्दोसो. इदं, भिक्खवे, पञ्चमं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं . ‘‘इमानि खो, भिक्खवे, पञ्च अनागतभयानि एतरहि असमुप्पन्नानि आयतिं समुप्पज्जिस्सन्ति. तानि वो पटिबुज्झितब्बानि; पटिबुज्झित्वा च तेसं पहानाय वायमितब्ब’’न्ति. नवमं.

१०. चतुत्थअनागतभयसुत्तं

८०. ‘‘पञ्चिमानि, भिक्खवे, अनागतभयानि एतरहि असमुप्पन्नानि आयतिं समुप्पज्जिस्सन्ति. तानि वो पटिबुज्झितब्बानि; पटिबुज्झित्वा च तेसं पहानाय वायमितब्बं.

‘‘कतमानि पञ्च? भविस्सन्ति, भिक्खवे, भिक्खू अनागतमद्धानं चीवरे कल्याणकामा. ते चीवरे कल्याणकामा समाना रिञ्चिस्सन्ति पंसुकूलिकत्तं, रिञ्चिस्सन्ति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानीसु ओसरित्वा वासं कप्पेस्सन्ति, चीवरहेतु च अनेकविहितं अनेसनं अप्पतिरूपं आपज्जिस्सन्ति. इदं, भिक्खवे, पठमं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं पिण्डपाते कल्याणकामा. ते पिण्डपाते कल्याणकामा समाना रिञ्चिस्सन्ति पिण्डपातिकत्तं , रिञ्चिस्सन्ति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानीसु ओसरित्वा वासं कप्पेस्सन्ति जिव्हग्गेन रसग्गानि परियेसमाना, पिण्डपातहेतु च अनेकविहितं अनेसनं अप्पतिरूपं आपज्जिस्सन्ति. इदं, भिक्खवे, दुतियं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं सेनासने कल्याणकामा. ते सेनासने कल्याणकामा समाना रिञ्चिस्सन्ति रुक्खमूलिकत्तं [आरञ्ञकत्तं (स्या. कं.)], रिञ्चिस्सन्ति अरञ्ञवनपत्थानि पन्तानि सेनासनानि; गामनिगमराजधानीसु ओसरित्वा वासं कप्पेस्सन्ति, सेनासनहेतु च अनेकविहितं अनेसनं अप्पतिरूपं आपज्जिस्सन्ति. इदं, भिक्खवे, ततियं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं भिक्खुनीसिक्खमानासमणुद्देसेहि संसट्ठा विहरिस्सन्ति. भिक्खुनीसिक्खमानासमणुद्देसेहि संसग्गे खो पन, भिक्खवे, सति एतं पाटिकङ्खं – ‘अनभिरता वा ब्रह्मचरियं चरिस्सन्ति, अञ्ञतरं वा संकिलिट्ठं आपत्तिं आपज्जिस्सन्ति, सिक्खं वा पच्चक्खाय हीनायावत्तिस्सन्ति’. इदं, भिक्खवे, चतुत्थं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘पुन चपरं, भिक्खवे, भविस्सन्ति भिक्खू अनागतमद्धानं आरामिकसमणुद्देसेहि संसट्ठा विहरिस्सन्ति. आरामिकसमणुद्देसेहि संसग्गे खो पन, भिक्खवे, सति एतं पाटिकङ्खं – ‘अनेकविहितं सन्निधिकारपरिभोगं अनुयुत्ता विहरिस्सन्ति, ओळारिकम्पि निमित्तं करिस्सन्ति, पथवियापि हरितग्गेपि’. इदं, भिक्खवे, पञ्चमं अनागतभयं एतरहि असमुप्पन्नं आयतिं समुप्पज्जिस्सति. तं वो पटिबुज्झितब्बं; पटिबुज्झित्वा च तस्स पहानाय वायमितब्बं.

‘‘इमानि खो, भिक्खवे, पञ्च अनागतभयानि एतरहि असमुप्पन्नानि आयतिं समुप्पज्जिस्सन्ति. तानि वो पटिबुज्झितब्बानि; पटिबुज्झित्वा च तेसं पहानाय वायमितब्ब’’न्ति. दसमं.

योधाजीववग्गो ततियो.

तस्सुद्दानं –

द्वे चेतोविमुत्तिफला, द्वे च धम्मविहारिनो;

योधाजीवा च द्वे वुत्ता, चत्तारो च अनागताति.