📜
११. तिकवग्गो
१. रागसुत्तं
१०७. ‘‘तयोमे ¶ ¶ ¶ , भिक्खवे, धम्मा. कतमे तयो? रागो, दोसो, मोहो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? रागस्स ¶ पहानाय असुभा भावेतब्बा, दोसस्स पहानाय मेत्ता भावेतब्बा, मोहस्स पहानाय पञ्ञा भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. पठमं.
२. दुच्चरितसुत्तं
१०८. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कायदुच्चरितं, वचीदुच्चरितं, मनोदुच्चरितं. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कायदुच्चरितस्स पहानाय कायसुचरितं भावेतब्बं, वचीदुच्चरितस्स पहानाय वचीसुचरितं भावेतब्बं, मनोदुच्चरितस्स पहानाय मनोसुचरितं भावेतब्बं. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. दुतियं.
३. वितक्कसुत्तं
१०९. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कामवितक्को, ब्यापादवितक्को, विहिंसावितक्को. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामवितक्कस्स पहानाय नेक्खम्मवितक्को भावेतब्बो, ब्यापादवितक्कस्स ¶ पहानाय अब्यापादवितक्को भावेतब्बो, विहिंसावितक्कस्स पहानाय ¶ अविहिंसावितक्को भावेतब्बो. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. ततियं.
४. सञ्ञासुत्तं
११०. ‘‘तयोमे ¶ , भिक्खवे, धम्मा. कतमे तयो? कामसञ्ञा, ब्यापादसञ्ञा, विहिंसासञ्ञा. इमे ¶ खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामसञ्ञाय पहानाय नेक्खम्मसञ्ञा भावेतब्बा, ब्यापादसञ्ञाय पहानाय अब्यापादसञ्ञा भावेतब्बा, विहिंसासञ्ञाय पहानाय अविहिंसासञ्ञा भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. चतुत्थं.
५. धातुसुत्तं
१११. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? कामधातु, ब्यापादधातु, विहिंसाधातु. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? कामधातुया पहानाय नेक्खम्मधातु भावेतब्बा, ब्यापादधातुया पहानाय अब्यापादधातु भावेतब्बा, विहिंसाधातुया पहानाय अविहिंसाधातु भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. पञ्चमं.
६. अस्सादसुत्तं
११२. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? अस्साददिट्ठि, अत्तानुदिट्ठि, मिच्छादिट्ठि. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो ¶ , भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? अस्साददिट्ठिया पहानाय अनिच्चसञ्ञा भावेतब्बा, अत्तानुदिट्ठिया पहानाय अनत्तसञ्ञा भावेतब्बा, मिच्छादिट्ठिया पहानाय सम्मादिट्ठि भावेतब्बा ¶ . इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. छट्ठं.
७. अरतिसुत्तं
११३. ‘‘तयोमे ¶ , भिक्खवे, धम्मा. कतमे तयो? अरति, विहिंसा [विहेसा (क.)], अधम्मचरिया. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं ¶ धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? अरतिया पहानाय मुदिता भावेतब्बा, विहिंसाय पहानाय अविहिंसा भावेतब्बा, अधम्मचरियाय पहानाय धम्मचरिया भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. सत्तमं.
८. सन्तुट्ठितासुत्तं
११४. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? असन्तुट्ठिता, असम्पजञ्ञं, महिच्छता. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? असन्तुट्ठिताय पहानाय सन्तुट्ठिता भावेतब्बा, असम्पजञ्ञस्स पहानाय सम्पजञ्ञं भावेतब्बं, महिच्छताय पहानाय अप्पिच्छता भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. अट्ठमं.
९. दोवचस्सतासुत्तं
११५. ‘‘तयोमे, भिक्खवे, धम्मा. कतमे तयो? दोवचस्सता, पापमित्तता, चेतसो विक्खेपो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं ¶ खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? दोवचस्सताय ¶ पहानाय सोवचस्सता भावेतब्बा, पापमित्तताय पहानाय कल्याणमित्तता भावेतब्बा, चेतसो विक्खेपस्स पहानाय आनापानस्सति भावेतब्बा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. नवमं.
१०. उद्धच्चसुत्तं
११६. ‘‘तयोमे ¶ , भिक्खवे, धम्मा. कतमे तयो? उद्धच्चं, असंवरो, पमादो. इमे खो, भिक्खवे, तयो धम्मा. इमेसं खो, भिक्खवे, तिण्णं धम्मानं पहानाय तयो धम्मा भावेतब्बा. कतमे तयो? उद्धच्चस्स पहानाय समथो भावेतब्बो, असंवरस्स पहानाय संवरो भावेतब्बो, पमादस्स पहानाय अप्पमादो भावेतब्बो. इमेसं ¶ खो, भिक्खवे, तिण्णं धम्मानं पहानाय इमे तयो धम्मा भावेतब्बा’’ति. दसमं.
तिकवग्गो एकादसमो. [पठमो (स्या.)]
तस्सुद्दानं –
रागदुच्चरितवितक्क, सञ्ञा धातूति वुच्चति;
अस्सादअरतितुट्ठि, दुवे च उद्धच्चेन वग्गोति.