📜
१२. सामञ्ञवग्गो
१. कायानुपस्सीसुत्तं
११७. ‘‘छ ¶ ¶ , भिक्खवे, धम्मे अप्पहाय अभब्बो काये कायानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो काये कायानुपस्सी विहरितुं.
‘‘छ ¶ , भिक्खवे, धम्मे पहाय भब्बो काये कायानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं, भोजने अमत्तञ्ञुतं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो काये कायानुपस्सी विहरितु’’न्ति. पठमं.
२. धम्मानुपस्सीसुत्तं
११८. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अज्झत्तं काये…पे… बहिद्धा काये…पे… अज्झत्तबहिद्धा काये…पे… अज्झत्तं वेदनासु…पे… बहिद्धा वेदनासु…पे… अज्झत्तबहिद्धा वेदनासु…पे… अज्झत्तं चित्ते…पे… बहिद्धा चित्ते…पे… अज्झत्तबहिद्धा चित्ते…पे… अज्झत्तं धम्मेसु…पे… बहिद्धा धम्मेसु…पे… अज्झत्तबहिद्धा ¶ धम्मेसु धम्मानुपस्सी विहरितुं. कतमे छ? कम्मारामतं, भस्सारामतं, निद्दारामतं, सङ्गणिकारामतं, इन्द्रियेसु अगुत्तद्वारतं ¶ , भोजने अमत्तञ्ञुतं. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अज्झत्तबहिद्धा धम्मेसु धम्मानुपस्सी विहरितु’’न्ति. दुतियं.
३. तपुस्ससुत्तं
११९. ‘‘छहि ¶ , भिक्खवे, धम्मेहि समन्नागतो तपुस्सो [तपस्सो (पी.) अ. नि. १.२४८] गहपति तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियति. कतमेहि छहि? बुद्धे ¶ अवेच्चप्पसादेन, धम्मे अवेच्चप्पसादेन, सङ्घे अवेच्चप्पसादेन, अरियेन सीलेन, अरियेन ञाणेन, अरियाय विमुत्तिया. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो तपुस्सो गहपति तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियती’’ति. ततियं.
४-२३. भल्लिकादिसुत्तानि
१२०-१३९. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भल्लिको गहपति…पे… सुदत्तो गहपति अनाथपिण्डिको… चित्तो गहपति मच्छिकासण्डिको… हत्थको आळवको… महानामो सक्को… उग्गो गहपति वेसालिको… उग्गतो गहपति… सूरम्बट्ठो [सूरो अम्बट्ठो (क.)] … जीवको कोमारभच्चो… नकुलपिता गहपति… तवकण्णिको गहपति… पूरणो गहपति… इसिदत्तो गहपति… सन्धानो [सन्तानो (क.)] गहपति… विचयो [विजयो (सी. स्या. पी.)] गहपति… विजयमाहिको [वज्जियमहितो (सी. स्या. पी.)] गहपति… मेण्डको गहपति ¶ … वासेट्ठो उपासको… अरिट्ठो उपासको… सारग्गो [सादत्तो (स्या.)] उपासको तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियति. कतमेहि छहि? बुद्धे अवेच्चप्पसादेन, धम्मे अवेच्चप्पसादेन, सङ्घे अवेच्चप्पसादेन, अरियेन सीलेन, अरियेन ञाणेन, अरियाय विमुत्तिया. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो सारग्गो उपासको तथागते निट्ठङ्गतो अमतद्दसो अमतं सच्छिकत्वा इरियती’’ति. तेवीसतिमं.
सामञ्ञवग्गो द्वादसमो.