📜

१३. रागपेय्यालं

१४०. ‘‘रागस्स , भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? दस्सनानुत्तरियं , सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियं. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४१. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? बुद्धानुस्सति, धम्मानुस्सति, सङ्घानुस्सति, सीलानुस्सति, चागानुस्सति, देवतानुस्सति. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४२. ‘‘रागस्स, भिक्खवे, अभिञ्ञाय छ धम्मा भावेतब्बा. कतमे छ? अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा, पहानसञ्ञा, विरागसञ्ञा, निरोधसञ्ञा. रागस्स, भिक्खवे, अभिञ्ञाय इमे छ धम्मा भावेतब्बा’’ति.

१४३-१६९. ‘‘रागस्स, भिक्खवे, परिञ्ञाय…पे… परिक्खयाय… पहानाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय छ धम्मा भावेतब्बा’’.

१७०-६४९. ‘‘दोसस्स…पे… मोहस्स… कोधस्स… उपनाहस्स… मक्खस्स… पळासस्स… इस्साय… मच्छरियस्स… मायाय… साठेय्यस्स… थम्भस्स… सारम्भस्स… मानस्स… अतिमानस्स… मदस्स… पमादस्स अभिञ्ञाय…पे… परिञ्ञाय… परिक्खयाय… पहनाय… खयाय… वयाय… विरागाय… निरोधाय… चागाय… पटिनिस्सग्गाय इमे छ धम्मा भावेतब्बा’’ति. इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति.

रागपेय्यालं निट्ठितं.

छक्कनिपातपाळि निट्ठिता.