📜
७. देवतावग्गो
१. अनागामिफलसुत्तं
६५. ‘‘छ ¶ , भिक्खवे, धम्मे अप्पहाय अभब्बो अनागामिफलं सच्छिकातुं. कतमे छ? अस्सद्धियं, अहिरिकं, अनोत्तप्पं, कोसज्जं, मुट्ठस्सच्चं, दुप्पञ्ञतं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अनागामिफलं सच्छिकातुं.
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो अनागामिफलं सच्छिकातुं. कतमे छ? अस्सद्धियं, अहिरिकं, अनोत्तप्पं, कोसज्जं, मुट्ठस्सच्चं, दुप्पञ्ञतं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अनागामिफलं सच्छिकातु’’न्ति. पठमं.
२. अरहत्तसुत्तं
६६. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं. कतमे छ? थिनं [थीनं (सी. स्या. कं. पी.)], मिद्धं, उद्धच्चं, कुक्कुच्चं, अस्सद्धियं, पमादं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो अरहत्तं सच्छिकातुं.
‘‘छ ¶ , भिक्खवे, धम्मे पहाय भब्बो अरहत्तं सच्छिकातुं. कतमे छ? थिनं, मिद्धं, उद्धच्चं, कुक्कुच्चं, अस्सद्धियं, पमादं – इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो अरहत्तं सच्छिकातु’’न्ति. दुतियं.
३. मित्तसुत्तं
६७. ‘‘‘सो ¶ वत, भिक्खवे, भिक्खु पापमित्तो पापसहायो पापसम्पवङ्को, पापमित्ते [पापके मित्ते (क.)] सेवमानो भजमानो पयिरुपासमानो, तेसञ्च दिट्ठानुगतिं आपज्जमानो आभिसमाचारिकं धम्मं ¶ परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘आभिसमाचारिकं धम्मं ¶ अपरिपूरेत्वा सेखं धम्मं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सेखं धम्मं अपरिपूरेत्वा सीलानि परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सीलानि अपरिपूरेत्वा कामरागं वा रूपरागं वा अरूपरागं वा पजहिस्सती’ति नेतं ठानं विज्जति.
‘‘‘सो वत, भिक्खवे, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को, कल्याणमित्ते सेवमानो भजमानो पयिरुपासमानो, तेसञ्च दिट्ठानुगतिं आपज्जमानो आभिसमाचारिकं धम्मं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘आभिसमाचारिकं धम्मं परिपूरेत्वा सेखं धम्मं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सेखं धम्मं परिपूरेत्वा सीलानि परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सीलानि परिपूरेत्वा कामरागं वा रूपरागं वा अरूपरागं वा पजहिस्सती’ति ठानमेतं विज्जती’’ति. ततियं.
४. सङ्गणिकारामसुत्तं
६८. ‘‘‘सो वत, भिक्खवे, भिक्खु सङ्गणिकारामो सङ्गणिकरतो सङ्गणिकारामतं अनुयुत्तो, गणारामो गणरतो गणारामतं अनुयुत्तो, एको पविवेके अभिरमिस्सती’ति नेतं ठानं विज्जति. ‘एको पविवेके अनभिरमन्तो चित्तस्स ¶ निमित्तं गहेस्सती’ति नेतं ठानं विज्जति. ‘चित्तस्स निमित्तं अगण्हन्तो सम्मादिट्ठिं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सम्मादिट्ठिं अपरिपूरेत्वा सम्मासमाधिं परिपूरेस्सती’ति नेतं ठानं विज्जति. ‘सम्मासमाधिं अपरिपूरेत्वा संयोजनानि ¶ पजहिस्सती’ति नेतं ठानं विज्जति. ‘संयोजनानि अप्पहाय निब्बानं सच्छिकरिस्सती’ति नेतं ठानं विज्जति.
‘‘‘सो वत, भिक्खवे, भिक्खु न सङ्गणिकारामो न सङ्गणिकरतो न सङ्गणिकारामतं अनुयुत्तो, न गणारामो न गणरतो न गणारामतं अनुयुत्तो, एको पविवेके अभिरमिस्सती’ति ठानमेतं विज्जति. ‘एको पविवेके अभिरमन्तो चित्तस्स निमित्तं गहेस्सती’ति ठानमेतं विज्जति. ‘चित्तस्स निमित्तं गण्हन्तो सम्मादिट्ठिं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सम्मादिट्ठिं परिपूरेत्वा सम्मासमाधिं परिपूरेस्सती’ति ठानमेतं विज्जति. ‘सम्मासमाधिं ¶ परिपूरेत्वा संयोजनानि पजहिस्सती’ति ठानमेतं विज्जति. ‘संयोजनानि पहाय निब्बानं सच्छिकरिस्सती’ति ठानमेतं विज्जती’’ति. चतुत्थं.
५. देवतासुत्तं
६९. अथ ¶ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच – ‘‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, सोवचस्सता, कल्याणमित्तता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. इदमवोच सा देवता. समनुञ्ञो सत्था अहोसि. अथ खो सा देवता ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि.
अथ ¶ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं ¶ , भिक्खवे, रत्तिं अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठिता खो, भिक्खवे, सा देवता मं एतदवोच – ‘छयिमे, भन्ते, धम्मा भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे छ? सत्थुगारवता, धम्मगारवता, सङ्घगारवता, सिक्खागारवता, सोवचस्सता, कल्याणमित्तता – इमे खो, भन्ते, छ धम्मा भिक्खुनो अपरिहानाय संवत्तन्ती’ति. इदमवोच, भिक्खवे, सा देवता. इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति.
एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं अभिवादेत्वा एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि. इध, भन्ते, भिक्खु अत्तना च सत्थुगारवो होति सत्थुगारवताय च वण्णवादी. ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति. ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन. अत्तना च धम्मगारवो होति…पे… सङ्घगारवो होति… सिक्खागारवो होति ¶ … सुवचो होति… कल्याणमित्तो होति कल्याणमित्तताय च वण्णवादी. ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति. ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेन ¶ . इमस्स खो अहं, भन्ते, भगवता ¶ संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.
‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानासि. इध, सारिपुत्त, भिक्खु अत्तना च सत्थुगारवो होति ¶ सत्थुगारवताय च वण्णवादी. ये चञ्ञे भिक्खू न सत्थुगारवा ते च सत्थुगारवताय समादपेति. ये चञ्ञे भिक्खू सत्थुगारवा तेसञ्च वण्णं भणति भूतं तच्छं कालेन. अत्तना च धम्मगारवो होति…पे… सङ्घगारवो होति… सिक्खागारवो होति… सुवचो होति… कल्याणमित्तो होति कल्याणमित्तताय च वण्णवादी. ये चञ्ञे भिक्खू न कल्याणमित्ता ते च कल्याणमित्तताय समादपेति. ये चञ्ञे भिक्खू कल्याणमित्ता तेसञ्च वण्णं भणति भूतं तच्छं कालेन. इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. पञ्चमं.
६. समाधिसुत्तं
७०. ‘‘‘सो वत, भिक्खवे, भिक्खु न सन्तेन समाधिना न पणीतेन न पटिप्पस्सद्धिलद्धेन [न पटिप्पस्सद्धलद्धेन (सी.)] न एकोदिभावाधिगतेन अनेकविहितं इद्धिविधं पच्चनुभविस्सति – एकोपि हुत्वा बहुधा भविस्सति, बहुधापि हुत्वा एको भविस्सति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेस्सती’ति नेतं ठानं विज्जति. ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणिस्सति – दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति नेतं ठानं विज्जति. ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानिस्सति – सरागं वा चित्तं सरागं चित्तन्ति पजानिस्सति ¶ …पे… विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानिस्सती’ति नेतं ठानं विज्जति. ‘अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं ¶ पुब्बेनिवासं अनुस्सरिस्सती’ति नेतं ठानं विज्जति. ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सिस्सति…पे… यथाकम्मूपगे सत्ते पजानिस्सती’ति नेतं ठानं विज्जति ¶ . ‘आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सती’ति नेतं ठानं विज्जति.
‘‘‘सो ¶ वत, भिक्खवे, भिक्खु सन्तेन समाधिना पणीतेन पटिप्पस्सद्धिलद्धेन एकोदिभावाधिगतेन अनेकविहितं इद्धिविधं पच्चनुभविस्सति…पे… याव ब्रह्मलोकापि कायेन वसं वत्तेस्सती’ति ठानमेतं विज्जति. ‘दिब्बाय सोतधातुया विसुद्धाय अतिक्कन्तमानुसिकाय उभो सद्दे सुणिस्सति – दिब्बे च मानुसे च ये दूरे सन्तिके चा’ति ठानमेतं विज्जति. ‘परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च पजानिस्सति – सरागं वा चित्तं सरागं चित्तन्ति पजानिस्सति…पे… विमुत्तं वा चित्तं विमुत्तं चित्तन्ति पजानिस्सती’ति ठानमेतं विज्जति. ‘अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सति, सेय्यथिदं – एकम्पि जातिं, द्वेपि जातियो…पे… इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरिस्सती’ति ठानमेतं विज्जति. ‘दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सिस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मूपगे सत्ते पजानिस्सती’ति ठानमेतं विज्जति ¶ . ‘आसवानं खया अनासवं चेतोविमुत्तिं…पे… सच्छिकत्वा उपसम्पज्ज विहरिस्सती’ति ठानमेतं विज्जती’’ति. छट्ठं.
७. सक्खिभब्बसुत्तं
७१. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने. कतमेहि छहि? इध ¶ , भिक्खवे, भिक्खु ‘इमे हानभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे ठितिभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे विसेसभागिया धम्मा’ति यथाभूतं नप्पजानाति, ‘इमे निब्बेधभागिया धम्मा’ति यथाभूतं नप्पजानाति, असक्कच्चकारी च होति, असप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने.
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने. कतमेहि छहि? इध, भिक्खवे, भिक्खु ‘इमे हानभागिया धम्मा’ति ¶ यथाभूतं पजानाति, ‘इमे ठितिभागिया धम्मा’ति यथाभूतं पजानाति, ‘इमे विसेसभागिया धम्मा’ति यथाभूतं पजानाति, ‘इमे निब्बेधभागिया धम्मा’ति यथाभूतं पजानाति, सक्कच्चकारी च होति, सप्पायकारी च. इमेहि ¶ खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो तत्र तत्रेव सक्खिभब्बतं पापुणितुं सति सति आयतने’’ति. सत्तमं.
८. बलसुत्तं
७२. ‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु अभब्बो समाधिस्मिं [समाधिम्हि (क.)] बलतं पापुणितुं. कतमेहि छहि? इध, भिक्खवे, भिक्खु न ¶ समाधिस्स समापत्तिकुसलो होति, न समाधिस्स ठितिकुसलो होति, न समाधिस्स [न समाधिम्हा (क.) उपरिसत्तकनिपाते देवतावग्गे पन सब्बत्थपि ‘‘समाधिस्स’’इत्वेव दिस्सति] वुट्ठानकुसलो होति, असक्कच्चकारी च होति, असातच्चकारी च, असप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु अभब्बो समाधिस्मिं बलतं पापुणितुं.
‘‘छहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु भब्बो समाधिस्मिं बलतं पापुणितुं. कतमेहि छहि? इध ¶ , भिक्खवे, भिक्खु समाधिस्स समापत्तिकुसलो होति, समाधिस्स ठितिकुसलो होति, समाधिस्स वुट्ठानकुसलो होति, सक्कच्चकारी च होति, सातच्चकारी च, सप्पायकारी च. इमेहि खो, भिक्खवे, छहि धम्मेहि समन्नागतो भिक्खु भब्बो समाधिस्मिं बलतं पापुणितु’’न्ति. अट्ठमं.
९. पठमतज्झानसुत्तं
७३. ‘‘छ, भिक्खवे, धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चकुक्कुच्चं, विचिकिच्छं. कामेसु खो पनस्स आदीनवो न यथाभूतं सम्मप्पञ्ञाय सुदिट्ठो होति. इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं.
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामच्छन्दं, ब्यापादं, थिनमिद्धं, उद्धच्चकुक्कुच्चं, विचिकिच्छं, कामेसु खो पनस्स आदीनवो ¶ न यथाभूतं सम्मप्पञ्ञाय सुदिट्ठो होति. इमे खो, भिक्खवे, छ धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितु’’न्ति. नवमं.
१०. दुतियतज्झानसुत्तं
७४. ‘‘छ ¶ ¶ , भिक्खवे, धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कं, कामसञ्ञं, ब्यापादसञ्ञं, विहिंसासञ्ञं – इमे खो, भिक्खवे, छ धम्मे अप्पहाय अभब्बो पठमं झानं उपसम्पज्ज विहरितुं.
‘‘छ, भिक्खवे, धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितुं. कतमे छ? कामवितक्कं, ब्यापादवितक्कं, विहिंसावितक्कं, कामसञ्ञं, ब्यापादसञ्ञं, विहिंसासञ्ञं – इमे ¶ खो, भिक्खवे, छ धम्मे पहाय भब्बो पठमं झानं उपसम्पज्ज विहरितु’’न्ति. दसमं.
देवतावग्गो सत्तमो. [दुतियो (स्या. क.)]
तस्सुद्दानं –
अनागामि अरहं मित्ता, सङ्गणिकारामदेवता;
समाधि सक्खिभब्बं बलं, तज्झाना अपरे दुवेति.