📜

२. अनुसयवग्गो

१. पठमअनुसयसुत्तं

११. ‘‘सत्तिमे , भिक्खवे, अनुसया. कतमे सत्त? कामरागानुसयो, पटिघानुसयो , दिट्ठानुसयो, विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो , अविज्जानुसयो. इमे खो, भिक्खवे, सत्त अनुसया’’ति. पठमं.

२. दुतियअनुसयसुत्तं

१२. ‘‘सत्तन्नं, भिक्खवे, अनुसयानं पहानाय समुच्छेदाय ब्रह्मचरियं वुस्सति. कतमेसं सत्तन्नं? कामरागानुसयस्स पहानाय समुच्छेदाय ब्रह्मचरियं वुस्सति, पटिघानुसयस्स…पे… दिट्ठानुसयस्स… विचिकिच्छानुसयस्स… मानानुसयस्स… भवरागानुसयस्स… अविज्जानुसयस्स पहानाय समुच्छेदाय ब्रह्मचरियं वुस्सति. इमेसं खो, भिक्खवे, सत्तन्नं अनुसयानं पहानाय समुच्छेदाय ब्रह्मचरियं वुस्सति.

‘‘यतो च खो, भिक्खवे, भिक्खुनो कामरागानुसयो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. पटिघानुसयो…पे… दिट्ठानुसयो… विचिकिच्छानुसयो… मानानुसयो… भवरागानुसयो… अविज्जानुसयो पहीनो होति उच्छिन्नमूलो तालावत्थुकतो अनभावंकतो आयतिं अनुप्पादधम्मो. अयं वुच्चति, भिक्खवे, भिक्खु अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति. दुतियं.

३. कुलसुत्तं

१३. ‘‘सत्तहि , भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं. कतमेहि सत्तहि? न मनापेन पच्चुट्ठेन्ति, न मनापेन अभिवादेन्ति, न मनापेन आसनं देन्ति, सन्तमस्स परिगुहन्ति, बहुकम्पि थोकं देन्ति, पणीतम्पि लूखं देन्ति, असक्कच्चं देन्ति नो सक्कच्चं. इमेहि खो, भिक्खवे, सत्तहि अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा नालं उपगन्तुं, उपगन्त्वा वा नालं उपनिसीदितुं.

‘‘सत्तहि, भिक्खवे, अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितुं. कतमेहि सत्तहि? मनापेन पच्चुट्ठेन्ति, मनापेन अभिवादेन्ति, मनापेन आसनं देन्ति, सन्तमस्स न परिगुहन्ति, बहुकम्पि बहुकं देन्ति, पणीतम्पि पणीतं देन्ति, सक्कच्चं देन्ति नो असक्कच्चं. इमेहि खो, भिक्खवे, सत्तहि अङ्गेहि समन्नागतं कुलं अनुपगन्त्वा वा अलं उपगन्तुं, उपगन्त्वा वा अलं उपनिसीदितु’’न्ति. ततियं.

४. पुग्गलसुत्तं

१४. ‘‘सत्तिमे , भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे सत्त? उभतोभागविमुत्तो, पञ्ञाविमुत्तो, कायसक्खी, दिट्ठिप्पत्तो [दिट्ठप्पत्तो (क.)], सद्धाविमुत्तो, धम्मानुसारी, सद्धानुसारी. इमे खो, भिक्खवे, सत्त पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. चतुत्थं.

५. उदकूपमासुत्तं

१५. ‘‘सत्तिमे, भिक्खवे, उदकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मिं. कतमे सत्त? [पु. प. २०३; कथा. ८५२] इध, भिक्खवे, एकच्चो पुग्गलो सकिं निमुग्गो निमुग्गोव होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा निमुज्जति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा ठितो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा पतरति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्तो होति; इध पन, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो [पारगतो (सी. स्या. कं.)] थले तिट्ठति ब्राह्मणो.

‘‘कथञ्च, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गोव होति? इध भिक्खवे, एकच्चो पुग्गलो समन्नागतो होति एकन्तकाळकेहि अकुसलेहि धम्मेहि. एवं खो, भिक्खवे, पुग्गलो सकिं निमुग्गो निमुग्गोव होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो उम्मुज्जित्वा निमुज्जति? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं [विरियं (सी. स्या. कं. पी.)] … साधु पञ्ञा कुसलेसु धम्मेसूति. तस्स सा सद्धा नेव तिट्ठति नो वड्ढति हायतियेव, तस्स सा हिरी…पे… तस्स तं ओत्तप्पं… तस्स तं वीरियं… तस्स सा पञ्ञा नेव तिट्ठति नो वड्ढति हायतियेव. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा निमुज्जति.

‘‘कथञ्च , भिक्खवे, पुग्गलो उम्मुज्जित्वा ठितो होति? इध , भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं… साधु पञ्ञा कुसलेसु धम्मेसूति. तस्स सा सद्धा नेव हायति नो वड्ढति ठिता होति. तस्स सा हिरी…पे… तस्स तं ओत्तप्पं… तस्स तं वीरियं… तस्स सा पञ्ञा नेव हायति नो वड्ढति ठिता होति. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा ठितो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं… साधु पञ्ञा कुसलेसु धम्मेसूति. सो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा विपस्सति विलोकेति.

‘‘कथञ्च, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतरति? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं… साधु पञ्ञा कुसलेसु धम्मेसूति. सो तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामी होति, सकिदेव [सकिंदेव (क.)] इमं लोकं आगन्त्वा दुक्खस्सन्तं करोति [दुक्खस्सन्तकरो होति (क.)]. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतरति.

‘‘कथञ्च, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्तो होति? इध, भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं… साधु पञ्ञा कुसलेसु धम्मेसूति. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिको होति तत्थ परिनिब्बायी अनावत्तिधम्मो तस्मा लोका. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा पतिगाधप्पत्तो होति.

‘‘कथञ्च, भिक्खवे, पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो. इध , भिक्खवे, एकच्चो पुग्गलो उम्मुज्जति साधु सद्धा कुसलेसु धम्मेसु, साधु हिरी…पे… साधु ओत्तप्पं… साधु वीरियं… साधु पञ्ञा कुसलेसु धम्मेसूति. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. एवं खो, भिक्खवे, पुग्गलो उम्मुज्जित्वा तिण्णो होति पारङ्गतो थले तिट्ठति ब्राह्मणो.

‘‘इमे खो, भिक्खवे, सत्त उदकूपमा पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति. पञ्चमं.

६. अनिच्चानुपस्सीसुत्तं

१६. ‘‘सत्तिमे , भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो सब्बसङ्खारेसु अनिच्चानुपस्सी विहरति, अनिच्चसञ्ञी, अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. अयं, भिक्खवे, पठमो पुग्गलो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो सब्बसङ्खारेसु अनिच्चानुपस्सी विहरति, अनिच्चसञ्ञी, अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. तस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च. अयं, भिक्खवे, दुतियो पुग्गलो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो सब्बसङ्खारेसु अनिच्चानुपस्सी विहरति, अनिच्चसञ्ञी, अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति…पे… उपहच्चपरिनिब्बायी होति…पे… असङ्खारपरिनिब्बायी होति…पे… ससङ्खारपरिनिब्बायी होति…पे… उद्धंसोतो होति अकनिट्ठगामी. अयं, भिक्खवे, सत्तमो पुग्गलो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. इमे खो, भिक्खवे, सत्त पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. छट्ठं.

७. दुक्खानुपस्सीसुत्तं

१७. सत्तिमे , भिक्खवे, पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो सब्बसङ्खारेसु दुक्खानुपस्सी विहरति…पे…. सत्तमं.

८. अनत्तानुपस्सीसुत्तं

१८. सब्बेसु धम्मेसु अनत्तानुपस्सी विहरति…पे…. अट्ठमं.

९. निब्बानसुत्तं

१९. [कथा. ५४७-५४८] ‘‘निब्बाने सुखानुपस्सी विहरति सुखसञ्ञी सुखपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति. अयं भिक्खवे, पठमो पुग्गलो आहुनेय्यो…पे… पुञ्ञक्खेत्तं लोकस्स.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो निब्बाने सुखानुपस्सी विहरति सुखसञ्ञी सुखपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. तस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च. अयं, भिक्खवे, दुतियो पुग्गलो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.

‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो निब्बाने सुखानुपस्सी विहरति सुखसञ्ञी सुखपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति…पे… उपहच्चपरिनिब्बायी होति…पे… असङ्खारपरिनिब्बायी होति…पे… ससङ्खारपरिनिब्बायी होति…पे… उद्धंसोतो होति अकनिट्ठगामी. अयं, भिक्खवे, सत्तमो पुग्गलो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स . इमे खो, भिक्खवे, सत्त पुग्गला आहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. नवमं.

१०. निद्दसवत्थुसुत्तं

२०. ‘‘सत्तिमानि , भिक्खवे, निद्दसवत्थूनि. कतमानि सत्त? इध, भिक्खवे, भिक्खु सिक्खासमादाने तिब्बच्छन्दो होति आयतिञ्च सिक्खासमादाने अविगतपेमो [अधिगतपेमो (स्या.) अ. नि. ७.४२; दी. नि. ३.३३१], धम्मनिसन्तिया तिब्बच्छन्दो होति आयतिञ्च धम्मनिसन्तिया अविगतपेमो, इच्छाविनये तिब्बच्छन्दो होति आयतिञ्च इच्छाविनये अविगतपेमो, पटिसल्लाने तिब्बच्छन्दो होति आयतिञ्च पटिसल्लाने अविगतपेमो, वीरियारम्भे [वीरियारब्भे (क.)] तिब्बच्छन्दो होति आयतिञ्च वीरियारम्भे अविगतपेमो, सतिनेपक्के तिब्बच्छन्दो होति आयतिञ्च सतिनेपक्के अविगतपेमो, दिट्ठिपटिवेधे तिब्बच्छन्दो होति आयतिञ्च दिट्ठिपटिवेधे अविगतपेमो. इमानि खो, भिक्खवे, सत्त निद्दसवत्थूनी’’ति. दसमं.

अनुसयवग्गो दुतियो.

तस्सुद्दानं –

दुवे अनुसया कुलं, पुग्गलं उदकूपमं;

अनिच्चं दुक्खं अनत्ता च, निब्बानं निद्दसवत्थु चाति.