📜

३. वज्जिसत्तकवग्गो

१. सारन्ददसुत्तं

२१. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति सारन्ददे चेतिये. अथ खो सम्बहुला लिच्छवी येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते लिच्छवी भगवा एतदवोच – ‘‘सत्त वो, लिच्छवी, अपरिहानिये [अपरिहानीये (क.)] धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते लिच्छवी भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमे च, लिच्छवी, सत्त अपरिहानिया धम्मा? यावकीवञ्च, लिच्छवी, वज्जी अभिण्हं सन्निपाता भविस्सन्ति सन्निपातबहुला; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, वज्जी समग्गा सन्निपतिस्सन्ति, समग्गा वुट्ठहिस्सन्ति, समग्गा वज्जिकरणीयानि करिस्सन्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, वज्जी अपञ्ञत्तं न पञ्ञापेस्सन्ति, पञ्ञत्तं न समुच्छिन्दिस्सन्ति, यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तिस्सन्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति, तेसञ्च सोतब्बं मञ्ञिस्सन्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च , लिच्छवी, वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओकस्स पसय्ह वासेस्सन्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, वज्जी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरानि चेव बाहिरानि च तानि सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति, तेसञ्च दिन्नपुब्बं कतपुब्बं धम्मिकं बलिं नो परिहापेस्सन्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता भविस्सति – ‘किन्ति अनागता च अरहन्तो विजितं आगच्छेय्युं, आगता च अरहन्तो विजिते फासुं विहरेय्यु’न्ति; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, लिच्छवी, इमे सत्त अपरिहानिया धम्मा वज्जीसु ठस्सन्ति [वत्तिस्सन्ति (क.)], इमेसु च सत्तसु अपरिहानियेसु धम्मेसु वज्जी सन्दिस्सिस्सन्ति [सन्दिस्सन्ति (सी. पी. क.)]; वुद्धियेव, लिच्छवी, वज्जीनं पाटिकङ्खा, नो परिहानी’’ति. पठमं.

२. वस्सकारसुत्तं

२२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तेन खो पन समयेन राजा मागधो अजातसत्तु वेदेहिपुत्तो वज्जी अभियातुकामो होति. सो एवमाह – ‘‘अहं हिमे वज्जी एवंमहिद्धिके एवंमहानुभावे उच्छेच्छामि [उच्छेज्जिस्सामि (स्या.), उच्छिज्जिस्सामि (क.)], वज्जी विनासेस्सामि, वज्जी अनयब्यसनं आपादेस्सामी’’ति [आपादेस्सामि वज्जीति (क.) दी. नि. २.१३१].

अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो वस्सकारं ब्राह्मणं मागधमहामत्तं आमन्तेसि – ‘‘एहि त्वं, ब्राह्मण, येन भगवा तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन भगवतो पादे सिरसा वन्दाहि, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ – ‘राजा, भन्ते, मागधो अजातसत्तु वेदेहिपुत्तो भगवतो पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति. एवञ्च वदेहि – ‘राजा, भन्ते, मागधो अजातसत्तु वेदेहिपुत्तो वज्जी अभियातुकामो. सो एवमाह – ‘अहं हिमे वज्जी एवंमहिद्धिके एवंमहानुभावे उच्छेच्छामि, वज्जी विनासेस्सामि, वज्जी अनयब्यसनं आपादेस्सामी’ति . यथा ते भगवा ब्याकरोति, तं साधुकं उग्गहेत्वा मम आरोचेय्यासि. न हि तथागता वितथं भणन्ती’’ति.

‘‘एवं, भो’’ति खो वस्सकारो ब्राह्मणो मागधमहामत्तो रञ्ञो मागधस्स अजातसत्तुस्स वेदेहिपुत्तस्स पटिस्सुत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वस्सकारो ब्राह्मणो मागधमहामत्तो भगवन्तं एतदवोच – ‘‘राजा, भो गोतम, मागधो अजातसत्तु वेदेहिपुत्तो भोतो गोतमस्स पादे सिरसा वन्दति, अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छति. राजा [एवञ्च वदेति राजा (सी. क.)], भो गोतम, मागधो अजातसत्तु वेदेहिपुत्तो वज्जी अभियातुकामो. सो एवमाह – ‘अहं हिमे वज्जी एवंमहिद्धिके एवंमहानुभावे उच्छेच्छामि, वज्जी विनासेस्सामि, वज्जी अनयब्यसनं आपादेस्सामी’’’ति.

तेन खो पन समयेन आयस्मा आनन्दो भगवतो पिट्ठितो ठितो होति भगवन्तं बीजयमानो [वीजमानो (सी. स्या.)]. अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी अभिण्हं सन्निपाता सन्निपातबहुला’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी अभिण्हं सन्निपाता सन्निपातबहुला’’’ति. ‘‘यावकीवञ्च, आनन्द, वज्जी अभिण्हं सन्निपाता भविस्सन्ति सन्निपातबहुला; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी समग्गा सन्निपतन्ति, समग्गा वुट्ठहन्ति, समग्गा वज्जिकरणीयानि करोन्ती’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी समग्गा सन्निपतन्ति, समग्गा वुट्ठहन्ति, समग्गा वज्जिकरणीयानि करोन्ती’’’ति . ‘‘यावकीवञ्च, आनन्द, वज्जी समग्गा सन्निपतिस्सन्ति, समग्गा वुट्ठहिस्सन्ति , समग्गा वज्जिकरणीयानि करिस्सन्ति; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी अपञ्ञत्तं न पञ्ञापेन्ति, पञ्ञत्तं न समुच्छिन्दन्ति , यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी अपञ्ञत्तं न पञ्ञापेन्ति, पञ्ञत्तं न समुच्छिन्दन्ति, यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तन्ती’’’ति. ‘‘यावकीवञ्च, आनन्द, वज्जी अपञ्ञत्तं न पञ्ञापेस्सन्ति, पञ्ञत्तं न समुच्छिन्दिस्सन्ति, यथापञ्ञत्ते पोराणे वज्जिधम्मे समादाय वत्तिस्सन्ति; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तेसञ्च सोतब्बं मञ्ञन्ती’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तेसञ्च सोतब्बं मञ्ञन्ती’’’ति. ‘‘यावकीवञ्च, आनन्द, वज्जी ये ते वज्जीनं वज्जिमहल्लका ते सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति, तेसञ्च सोतब्बं मञ्ञिस्सन्ति; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओकस्स पसय्ह वासेन्ती’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओकस्स पसय्ह वासेन्ती’’’ति. ‘‘यावकीवञ्च, आनन्द , वज्जी या ता कुलित्थियो कुलकुमारियो ता न ओकस्स पसय्ह वासेस्सन्ति; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरानि चेव बाहिरानि च तानि सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तेसञ्च दिन्नपुब्बं कतपुब्बं धम्मिकं बलिं नो परिहापेन्ती’’’ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरानि चेव बाहिरानि च तानि सक्करोन्ति गरुं करोन्ति मानेन्ति पूजेन्ति, तेसञ्च दिन्नपुब्बं कतपुब्बं धम्मिकं बलिं नो परिहापेन्ती’’’ति. ‘‘यावकीवञ्च, आनन्द, वज्जी यानि तानि वज्जीनं वज्जिचेतियानि अब्भन्तरानि चेव बाहिरानि च तानि सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति, तेसञ्च दिन्नपुब्बं कतपुब्बं धम्मिकं बलिं नो परिहापेस्सन्ति; वुद्धियेव, आनन्द, वज्जीनं पाटिकङ्खा, नो परिहानि.

‘‘किन्ति ते, आनन्द, सुतं – ‘वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता – किन्ति अनागता च अरहन्तो विजितं आगच्छेय्युं, आगता च अरहन्तो विजिते फासुं विहरेय्यु’’’न्ति? ‘‘सुतं मेतं, भन्ते – ‘वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता भविस्सति – किन्ति अनागता च अरहन्तो विजितं आगच्छेय्युं, आगता च अरहन्तो विजिते फासुं विहरेय्यु’’’न्ति. ‘‘यावकीवञ्च, आनन्द, वज्जीनं अरहन्तेसु धम्मिका रक्खावरणगुत्ति सुसंविहिता भविस्सति – ‘किन्ति अनागता च अरहन्तो विजितं आगच्छेय्युं, आगता च अरहन्तो विजिते फासुं विहरेय्यु’न्ति; वुद्धियेव, आनन्द , वज्जीनं पाटिकङ्खा, नो परिहानी’’ति.

अथ खो भगवा वस्सकारं ब्राह्मणं मागधमहामत्तं आमन्तेसि – ‘‘एकमिदाहं, ब्राह्मण, समयं वेसालियं विहरामि सारन्ददे चेतिये. तत्राहं, ब्राह्मण, वज्जीनं इमे सत्त अपरिहानिये धम्मे देसेसिं. यावकीवञ्च, ब्राह्मण, इमे सत्त अपरिहानिया धम्मा वज्जीसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु वज्जी सन्दिस्सिस्सन्ति; वुद्धियेव, ब्राह्मण, वज्जीनं पाटिकङ्खा, नो परिहानी’’ति.

‘‘एकमेकेनपि [एकमेकेनपि तेन खो (क.) दी. नि. २.१३५] भो, गोतम, अपरिहानियेन धम्मेन समन्नागतानं वज्जीनं वुद्धियेव पाटिकङ्खा, नो परिहानि; को पन वादो सत्तहि अपरिहानियेहि धम्मेहि! अकरणीया च, भो गोतम, वज्जी रञ्ञा मागधेन अजातसत्तुना वेदेहिपुत्तेन यदिदं युद्धस्स, अञ्ञत्र उपलापनाय [उपलापना (क. सी. क.)], अञ्ञत्र मिथुभेदा. हन्द च दानि मयं, भो गोतम, गच्छाम, बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्सदानि त्वं, ब्राह्मण, कालं मञ्ञसी’’ति. अथ खो वस्सकारो ब्राह्मणो मागधमहामत्तो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना पक्कामीति. दुतियं.

३. पठमसत्तकसुत्तं

२३. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सत्त वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि. तं सुणाथ , साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘कतमे च, भिक्खवे, सत्त अपरिहानिया धम्मा? यावकीवञ्च, भिक्खवे, भिक्खू अभिण्हं सन्निपाता भविस्सन्ति सन्निपातबहुला; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू समग्गा सन्निपतिस्सन्ति, समग्गा वुट्ठहिस्सन्ति, समग्गा सङ्घकरणीयानि करिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू अपञ्ञत्तं न पञ्ञापेस्सन्ति, पञ्ञत्तं न समुच्छिन्दिस्सन्ति, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू ये ते भिक्खू थेरा रत्तञ्ञू चिरपब्बजिता सङ्घपितरो सङ्घपरिणायका ते सक्करिस्सन्ति गरुं करिस्सन्ति मानेस्सन्ति पूजेस्सन्ति, तेसञ्च सोतब्बं मञ्ञिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च , भिक्खवे, भिक्खू उप्पन्नाय तण्हाय पोनोभविकाय न वसं गच्छिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू आरञ्ञकेसु सेनासनेसु सापेक्खा भविस्सन्ति ; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू पच्चत्तञ्ञेव सतिं उपट्ठापेस्सन्ति – ‘किन्ति अनागता च पेसला सब्रह्मचारी आगच्छेय्युं, आगता च पेसला सब्रह्मचारी फासुं विहरेय्यु’न्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च , भिक्खवे, इमे सत्त अपरिहानिया धम्मा भिक्खूसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु भिक्खू सन्दिस्सिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानी’’ति. ततियं.

४. दुतियसत्तकसुत्तं

२४. [दी. नि. २.१३८] ‘‘सत्त वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ…पे… कतमे च, भिक्खवे, सत्त अपरिहानिया धम्मा?

यावकीवञ्च, भिक्खवे, भिक्खू न कम्मारामा भविस्सन्ति, न कम्मरता, न कम्मारामतं अनुयुत्ता; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू न भस्सारामा भविस्सन्ति…पे… न निद्दारामा भविस्सन्ति… न सङ्गणिकारामा भविस्सन्ति… न पापिच्छा भविस्सन्ति न पापिकानं इच्छानं वसं गता… न पापमित्ता भविस्सन्ति न पापसहाया न पापसम्पवङ्का… न ओरमत्तकेन विसेसाधिगमेन अन्तरावोसानं आपज्जिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, इमे सत्त अपरिहानिया धम्मा भिक्खूसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु भिक्खू सन्दिस्सिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानी’’ति. चतुत्थं.

५. ततियसत्तकसुत्तं

२५. ‘‘सत्त वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ…पे… कतमे च, भिक्खवे, सत्त अपरिहानिया धम्मा? यावकीवञ्च, भिक्खवे, भिक्खू सद्धा भविस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च , भिक्खवे, भिक्खू हिरिमन्तो [हिरीमा (सी.), हिरिमना (दी. नि. २.१३८)] भविस्सन्ति…पे… ओत्तप्पिनो [ओत्तापीनो (सी.)] भविस्सन्ति… बहुस्सुता भविस्सन्ति… आरद्धवीरिया भविस्सन्ति… सतिमन्तो भविस्सन्ति… पञ्ञवन्तो भविस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि. ‘‘यावकीवञ्च, भिक्खवे, इमे सत्त अपरिहानिया धम्मा भिक्खूसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु भिक्खू सन्दिस्सिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानी’’ति. पञ्चमं.

६. बोज्झङ्गसुत्तं

२६. ‘‘सत्त वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ…पे… कतमे च, भिक्खवे, सत्त अपरिहानिया धम्मा? यावकीवञ्च, भिक्खवे, भिक्खू सतिसम्बोज्झङ्गं भावेस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च, भिक्खवे, भिक्खू धम्मविचयसम्बोज्झङ्गं भावेस्सन्ति…पे… वीरियसम्बोज्झङ्गं भावेस्सन्ति… पीतिसम्बोज्झङ्गं भावेस्सन्ति… पस्सद्धिसम्बोज्झङ्गं भावेस्सन्ति… समाधिसम्बोज्झङ्गं भावेस्सन्ति… उपेक्खासम्बोज्झङ्गं भावेस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि. ‘‘यावकीवञ्च, भिक्खवे, इमे सत्त अपरिहानिया धम्मा भिक्खूसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु भिक्खू सन्दिस्सिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानी’’ति. छट्ठं.

७. सञ्ञासुत्तं

२७. ‘‘सत्त वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि. तं सुणाथ, साधुकं मनसि करोथ…पे…. कतमे च, भिक्खवे, सत्त अपरिहानिया धम्मा? यावकीवञ्च, भिक्खवे, भिक्खू अनिच्चसञ्ञं भावेस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि.

‘‘यावकीवञ्च , भिक्खवे, भिक्खू अनत्तसञ्ञं भावेस्सन्ति…पे… असुभसञ्ञं भावेस्सन्ति… आदीनवसञ्ञं भावेस्सन्ति… पहानसञ्ञं भावेस्सन्ति… विरागसञ्ञं भावेस्सन्ति… निरोधसञ्ञं भावेस्सन्ति ; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानि. ‘‘यावकीवञ्च, भिक्खवे, इमे सत्त अपरिहानिया धम्मा भिक्खूसु ठस्सन्ति, इमेसु च सत्तसु अपरिहानियेसु धम्मेसु, भिक्खू सन्दिस्सिस्सन्ति; वुद्धियेव, भिक्खवे, भिक्खूनं पाटिकङ्खा, नो परिहानी’’ति [दी. नि. २.१३८]. सत्तमं.

८. पठमपरिहानिसुत्तं

२८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘सत्तिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे सत्त? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता, सन्ति खो पन सङ्घे सङ्घकरणीयानि; तत्र सेखो भिक्खु [तत्र भिक्खु (सी. स्या.)] इति पटिसञ्चिक्खति – ‘सन्ति खो पन सङ्घे थेरा [खो संघत्थेरा (क.)] रत्तञ्ञू चिरपब्बजिता भारवाहिनो, ते [न ते (क.)] तेन पञ्ञायिस्सन्ती’ति अत्तना तेसु योगं [अत्तना वोयोगं (सी. स्या.)] आपज्जति. इमे खो, भिक्खवे, सत्त धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति.

‘‘सत्तिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे सत्त? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, सन्ति खो पन सङ्घे सङ्घकरणीयानि; तत्र सेखो भिक्खु इति पटिसञ्चिक्खति – ‘सन्ति खो पन सङ्घे थेरा रत्तञ्ञू चिरपब्बजिता भारवाहिनो, ते तेन पञ्ञायिस्सन्ती’ति अत्तना न तेसु योगं आपज्जति. इमे खो, भिक्खवे, सत्त धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती’’ति. अट्ठमं.

९. दुतियपरिहानिसुत्तं

२९. ‘‘सत्तिमे , भिक्खवे, धम्मा उपासकस्स परिहानाय संवत्तन्ति . कतमे सत्त? भिक्खुदस्सनं हापेति, सद्धम्मस्सवनं पमज्जति, अधिसीले न सिक्खति, अप्पसादबहुलो होति , भिक्खूसु थेरेसु चेव नवेसु च मज्झिमेसु च उपारम्भचित्तो धम्मं सुणाति रन्धगवेसी, इतो बहिद्धा दक्खिणेय्यं गवेसति, तत्थ च पुब्बकारं करोति. इमे खो, भिक्खवे, सत्त धम्मा उपासकस्स परिहानाय संवत्तन्ति.

‘‘सत्तिमे, भिक्खवे, धम्मा उपासकस्स अपरिहानाय संवत्तन्ति. कतमे सत्त? भिक्खुदस्सनं न हापेति, सद्धम्मस्सवनं नप्पमज्जति, अधिसीले सिक्खति, पसादबहुलो होति, भिक्खूसु थेरेसु चेव नवेसु च मज्झिमेसु च अनुपारम्भचित्तो धम्मं सुणाति न रन्धगवेसी, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोति. इमे खो, भिक्खवे, सत्त धम्मा उपासकस्स अपरिहानाय संवत्तन्ती’’ति. इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘दस्सनं भावितत्तानं, यो हापेति उपासको;

सवनञ्च अरियधम्मानं, अधिसीले न सिक्खति.

‘‘अप्पसादो च भिक्खूसु, भिय्यो भिय्यो पवड्ढति;

उपारम्भकचित्तो च, सद्धम्मं सोतुमिच्छति.

‘‘इतो च बहिद्धा अञ्ञं, दक्खिणेय्यं गवेसति;

तत्थेव च पुब्बकारं, यो करोति उपासको.

‘‘एते खो परिहानिये, सत्त धम्मे सुदेसिते;

उपासको सेवमानो, सद्धम्मा परिहायति.

‘‘दस्सनं भावितत्तानं, यो न हापेति उपासको;

सवनञ्च अरियधम्मानं, अधिसीले च सिक्खति.

‘‘पसादो चस्स भिक्खूसु, भिय्यो भिय्यो पवड्ढति;

अनुपारम्भचित्तो च, सद्धम्मं सोतुमिच्छति.

‘‘न इतो बहिद्धा अञ्ञं, दक्खिणेय्यं गवेसति;

इधेव च पुब्बकारं, यो करोति उपासको.

‘‘एते खो अपरिहानिये, सत्त धम्मे सुदेसिते;

उपासको सेवमानो, सद्धम्मा न परिहायती’’ति. नवमं;

१०. विपत्तिसुत्तं

३०. सत्तिमा, भिक्खवे, उपासकस्स विपत्तियो…पे… सत्तिमा, भिक्खवे, उपासकस्स सम्पदा…पे…. दसमं.

११. पराभवसुत्तं

३१. ‘‘सत्तिमे, भिक्खवे, उपासकस्स पराभवा…पे… सत्तिमे, भिक्खवे, उपासकस्स सम्भवा. कतमे सत्त? भिक्खुदस्सनं न हापेति, सद्धम्मस्सवनं नप्पमज्जति, अधिसीले सिक्खति, पसादबहुलो होति, भिक्खूसु थेरेसु चेव नवेसु च मज्झिमेसु च अनुपारम्भचित्तो धम्मं सुणाति न रन्धगवेसी, न इतो बहिद्धा दक्खिणेय्यं गवेसति, इध च पुब्बकारं करोति. इमे खो, भिक्खवे, सत्त उपासकस्स सम्भवाति.

‘‘दस्सनं भावितत्तानं, यो हापेति उपासको;

सवनञ्च अरियधम्मानं, अधिसीले न सिक्खति.

‘‘अप्पसादो च भिक्खूसु, भिय्यो भिय्यो पवड्ढति;

उपारम्भकचित्तो च, सद्धम्मं सोतुमिच्छति.

‘‘इतो च बहिद्धा अञ्ञं, दक्खिणेय्यं गवेसति;

तत्थेव च पुब्बकारं, यो करोति उपासको.

‘‘एते खो परिहानिये, सत्त धम्मे सुदेसिते;

उपासको सेवमानो, सद्धम्मा परिहायति.

‘‘दस्सनं भावितत्तानं, यो न हापेति उपासको;

सवनञ्च अरियधम्मानं, अधिसीले च सिक्खति.

‘‘पसादो चस्स भिक्खूसु, भिय्यो भिय्यो पवड्ढति;

अनुपारम्भचित्तो च, सद्धम्मं सोतुमिच्छति.

‘‘न इतो बहिद्धा अञ्ञं, दक्खिणेय्यं गवेसति;

इधेव च पुब्बकारं, यो करोति उपासको.

‘‘एते खो अपरिहानिये, सत्त धम्मे सुदेसिते;

उपासको सेवमानो, सद्धम्मा न परिहायती’’ति. एकादसमं;

वज्जिसत्तकवग्गो [वज्जिवग्गो (स्या.)] ततियो.

तस्सुद्दानं –

सारन्द -वस्सकारो च, तिसत्तकानि भिक्खुका;

बोधिसञ्ञा द्वे च हानि, विपत्ति च पराभवोति.