📜

५. महायञ्ञवग्गो

१. सत्तविञ्ञाणट्ठितिसुत्तं

४४. [दी. नि. ३.३३२; चूळनि. पोसालमाणवपुच्छानिद्देस ८३] ‘‘सत्तिमा , भिक्खवे, विञ्ञाणट्ठितियो. कतमा सत्त? सन्ति, भिक्खवे, सत्ता नानत्तकाया नानत्तसञ्ञिनो, सेय्यथापि मनुस्सा, एकच्चे च देवा, एकच्चे च विनिपातिका. अयं पठमा विञ्ञाणट्ठिति.

‘‘सन्ति , भिक्खवे, सत्ता नानत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा ब्रह्मकायिका पठमाभिनिब्बत्ता. अयं दुतिया विञ्ञाणट्ठिति.

‘‘सन्ति , भिक्खवे, सत्ता एकत्तकाया नानत्तसञ्ञिनो, सेय्यथापि देवा आभस्सरा. अयं ततिया विञ्ञाणट्ठिति.

‘‘सन्ति, भिक्खवे, सत्ता एकत्तकाया एकत्तसञ्ञिनो, सेय्यथापि देवा सुभकिण्हा. अयं चतुत्था विञ्ञाणट्ठिति.

‘‘सन्ति, भिक्खवे, सत्ता सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनूपगा. अयं पञ्चमा विञ्ञाणट्ठिति.

‘‘सन्ति, भिक्खवे, सत्ता सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनूपगा . अयं छट्ठा विञ्ञाणट्ठिति.

‘‘सन्ति, भिक्खवे, सत्ता सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनूपगा . अयं सत्तमा विञ्ञाणट्ठिति. इमा खो, भिक्खवे, सत्त विञ्ञाणट्ठितियो’’ति. पठमं.

२. समाधिपरिक्खारसुत्तं

४५. ‘‘सत्तिमे, भिक्खवे, समाधिपरिक्खारा. कतमे सत्त? सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति. या खो, भिक्खवे, इमेहि सत्तहङ्गेहि चित्तस्सेकग्गता परिक्खता [‘सपरिक्खारता’तिपि, ‘सपरिक्खता’तिपि (सं. नि. ५.२८)], अयं वुच्चति, भिक्खवे, अरियो सम्मासमाधि [समाधि (स्या.)] सउपनिसो इतिपि सपरिक्खारो इतिपी’’ति. दुतियं.

३. पठमअग्गिसुत्तं

४६. ‘‘सत्तिमे , भिक्खवे, अग्गी. कतमे सत्त? रागग्गि, दोसग्गि, मोहग्गि, आहुनेय्यग्गि, गहपतग्गि, दक्खिणेय्यग्गि, कट्ठग्गि – इमे खो, भिक्खवे, सत्त अग्गी’’ति. ततियं.

४. दुतियअग्गिसुत्तं

४७. तेन खो पन समयेन उग्गतसरीरस्स ब्राह्मणस्स महायञ्ञो उपक्खटो होति. पञ्च उसभसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय , पञ्च वच्छतरसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय, पञ्च वच्छतरिसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय, पञ्च अजसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय, पञ्च उरब्भसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय. अथ खो उग्गतसरीरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो उग्गतसरीरो ब्राह्मणो भगवन्तं एतदवोच –

‘‘सुतं मेतं, भो गोतम, अग्गिस्स आदानं [आधानं (सी. स्या.)] यूपस्स उस्सापनं महप्फलं होति महानिसंस’’न्ति. ‘‘मयापि खो एतं, ब्राह्मण, सुतं अग्गिस्स आदानं यूपस्स उस्सापनं महप्फलं होति महानिसंस’’न्ति. दुतियम्पि खो उग्गतसरीरो ब्राह्मणो…पे… ततियम्पि खो उग्गतसरीरो ब्राह्मणो भगवन्तं एतदवोच – ‘‘सुतं मेतं, भो गोतम, अग्गिस्स आदानं यूपस्स उस्सापनं महप्फलं होति महानिसंस’’न्ति. ‘‘मयापि खो एतं, ब्राह्मण, सुतं अग्गिस्स आदानं यूपस्स उस्सापनं महप्फलं होति महानिसंस’’न्ति. ‘‘तयिदं, भो गोतम , समेति भोतो चेव गोतमस्स अम्हाकञ्च, यदिदं सब्बेन सब्बं’’.

एवं वुत्ते आयस्मा आनन्दो उग्गतसरीरं ब्राह्मणं एतदवोच – ‘‘न खो, ब्राह्मण, तथागता एवं पुच्छितब्बा – ‘सुतं मेतं, भो गोतम, अग्गिस्स आदानं यूपस्स उस्सापनं महप्फलं होति महानिसंस’न्ति. एवं खो, ब्राह्मण, तथागता पुच्छितब्बा – ‘अहञ्हि, भन्ते, अग्गिं [अग्गिस्स (क.)] आदातुकामो, [आधातुकामो (सी. स्या.)] यूपं उस्सापेतुकामो. ओवदतु मं, भन्ते, भगवा. अनुसासतु मं, भन्ते, भगवा यं मम अस्स दीघरत्तं हिताय सुखाया’’’ति.

अथ खो उग्गतसरीरो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अहञ्हि, भो गोतम, अग्गिं आदातुकामो यूपं उस्सापेतुकामो. ओवदतु मं भवं गोतमो. अनुसासतु मं भवं गोतमो यं मम अस्स दीघरत्तं हिताय सुखाया’’ति.

‘‘अग्गिं, ब्राह्मण, आदेन्तो [आधेन्तो (सी. स्या.)] यूपं उस्सापेन्तो पुब्बेव यञ्ञा तीणि सत्थानि उस्सापेति अकुसलानि दुक्खुद्रयानि [दुक्खुद्दयानि (सी.)] दुक्खविपाकानि. कतमानि तीणि ? कायसत्थं, वचीसत्थं, मनोसत्थं. अग्गिं, ब्राह्मण, आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा एवं चित्तं उप्पादेसि – ‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका अजा हञ्ञन्तु यञ्ञत्थाय, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाया’ति. सो ‘पुञ्ञं करोमी’ति अपुञ्ञं करोति, ‘कुसलं करोमी’ति अकुसलं करोति, ‘सुगतिया मग्गं परियेसामी’ति दुग्गतिया मग्गं परियेसति. अग्गिं, ब्राह्मण, आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा इदं पठमं मनोसत्थं उस्सापेति अकुसलं दुक्खुद्रयं दुक्खविपाकं.

‘‘पुन चपरं, ब्राह्मण, अग्गिं आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा एवं वाचं भासति – ‘एत्तका उसभा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरा हञ्ञन्तु यञ्ञत्थाय, एत्तका वच्छतरियो हञ्ञन्तु यञ्ञत्थाय, एत्तका अजा हञ्ञन्तु यञ्ञत्थाय, एत्तका उरब्भा हञ्ञन्तु यञ्ञत्थाया’ति. सो ‘पुञ्ञं करोमी’ति अपुञ्ञं करोति, ‘कुसलं करोमी’ति अकुसलं करोति, ‘सुगतिया मग्गं परियेसामी’ति दुग्गतिया मग्गं परियेसति. अग्गिं, ब्राह्मण, आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा इदं दुतियं वचीसत्थं उस्सापेति अकुसलं दुक्खुद्रयं दुक्खविपाकं.

‘‘पुन चपरं, ब्राह्मण, अग्गिं आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा सयं पठमं समारम्भति [समारब्भति (सी. क.), समारभति (स्या.)] उसभा हन्तुं [हञ्ञन्तु (सी. स्या.)] यञ्ञत्थाय, सयं पठमं समारम्भति वच्छतरा हन्तुं यञ्ञत्थाय, सयं पठमं समारम्भति वच्छतरियो हन्तुं यञ्ञत्थाय, सयं पठमं समारम्भति अजा हन्तुं यञ्ञत्थाय, सयं पठमं समारम्भति उरब्भा हन्तुं यञ्ञत्थाय [हञ्ञन्तु यञ्ञत्थायाति (सी. स्या.)]. सो ‘पुञ्ञं करोमी’ति अपुञ्ञं करोति, ‘कुसलं करोमी’ति अकुसलं करोति, ‘सुगतिया मग्गं परियेसामी’ति दुग्गतिया मग्गं परियेसति. अग्गिं, ब्राह्मण, आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा इदं ततियं कायसत्थं उस्सापेति अकुसलं दुक्खुद्रयं दुक्खविपाकं. अग्गिं, ब्राह्मण, आदेन्तो यूपं उस्सापेन्तो पुब्बेव यञ्ञा इमानि तीणि सत्थानि उस्सापेति अकुसलानि दुक्खुद्रयानि दुक्खविपाकानि.

‘‘तयोमे , ब्राह्मण, अग्गी पहातब्बा परिवज्जेतब्बा, न सेवितब्बा. कतमे तयो? रागग्गि , दोसग्गि, मोहग्गि.

‘‘कस्मा चायं, ब्राह्मण, रागग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो? रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तस्मायं रागग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो.

‘‘कस्मा चायं, ब्राह्मण, दोसग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो? दुट्ठो खो, ब्राह्मण, दोसेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तस्मायं दोसग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो.

‘‘कस्मा चायं, ब्राह्मण, मोहग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो? मूळ्हो खो, ब्राह्मण, मोहेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति. सो कायेन दुच्चरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. तस्मायं मोहग्गि पहातब्बो परिवज्जेतब्बो, न सेवितब्बो. इमे खो तयो, ब्राह्मण, अग्गी पहातब्बा परिवज्जेतब्बा, न सेवितब्बा.

‘‘तयो खो, ब्राह्मण, अग्गी सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा सम्मा सुखं परिहातब्बा. कतमे तयो? आहुनेय्यग्गि , गहपतग्गि, दक्खिणेय्यग्गि.

‘‘कतमो च, ब्राह्मण, आहुनेय्यग्गि? इध, ब्राह्मण, यस्स ते होन्ति माताति वा पिताति वा, अयं वुच्चति, ब्राह्मण, आहुनेय्यग्गि. तं किस्स हेतु ? अतोहयं [इतोपायं (क.)], ब्राह्मण, आहुतो सम्भूतो, तस्मायं आहुनेय्यग्गि सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा सम्मा सुखं परिहातब्बो.

‘‘कतमो च, ब्राह्मण, गहपतग्गि? इध, ब्राह्मण, यस्स ते होन्ति पुत्ताति वा दाराति वा दासाति वा पेस्साति वा कम्मकराति वा, अयं वुच्चति, ब्राह्मण , गहपतग्गि. तस्मायं गहपतग्गि सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा सम्मा सुखं परिहातब्बो.

‘‘कतमो च, ब्राह्मण, दक्खिणेय्यग्गि? इध, ब्राह्मण, ये ते समणब्राह्मणा परप्पवादा पटिविरता खन्तिसोरच्चे निविट्ठा एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति, अयं वुच्चति, ब्राह्मण, दक्खिणेय्यग्गि. तस्मायं दक्खिणेय्यग्गि सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा सम्मा सुखं परिहातब्बो. इमे खो, ब्राह्मण, तयो अग्गी सक्कत्वा गरुं कत्वा मानेत्वा पूजेत्वा सम्मा सुखं परिहातब्बा.

‘‘अयं खो पन, ब्राह्मण, कट्ठग्गि कालेन कालं उज्जलेतब्बो, कालेन कालं अज्झुपेक्खितब्बो, कालेन कालं निब्बापेतब्बो, कालेन कालं निक्खिपितब्बो’’ति.

एवं वुत्ते उग्गतसरीरो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम; अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्ति. एसाहं, भो गोतम, पञ्च उसभसतानि मुञ्चामि जीवितं देमि, पञ्च वच्छतरसतानि मुञ्चामि जीवितं देमि, पञ्च वच्छतरिसतानि मुञ्चामि जीवितं देमि, पञ्च अजसतानि मुञ्चामि जीवितं देमि, पञ्च उरब्भसतानि मुञ्चामि जीवितं देमि. हरितानि चेव तिणानि खादन्तु, सीतानि च पानीयानि पिवन्तु, सीतो च नेसं वातो उपवायत’’न्ति [उपवायतूति (क.)]. चतुत्थं.

५. पठमसञ्ञासुत्तं

४८. ‘‘सत्तिमा, भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना.

‘‘कतमा सत्त? असुभसञ्ञा , मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा. इमा खो, भिक्खवे, सत्त सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. पञ्चमं.

६. दुतियसञ्ञासुत्तं

४९. ‘‘सत्तिमा, भिक्खवे, सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना. कतमा सत्त? असुभसञ्ञा, मरणसञ्ञा, आहारे पटिकूलसञ्ञा, सब्बलोके अनभिरतसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञा, दुक्खे अनत्तसञ्ञा. इमा खो, भिक्खवे, सत्त सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसानाति.

‘‘‘असुभसञ्ञा , भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति. इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? असुभसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति. एवमेवं खो, भिक्खवे, भिक्खुनो असुभसञ्ञापरिचितेन चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

‘‘सचे, भिक्खवे, भिक्खुनो असुभसञ्ञापरिचितेन चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं अनुसन्दहति [अनुसण्ठाति (सी.)] अप्पटिकुल्यता सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे असुभसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो असुभसञ्ञापरिचितेन चेतसा बहुलं विहरतो मेथुनधम्मसमापत्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति; वेदितब्बमेतं , भिक्खवे, भिक्खुना ‘सुभाविता मे असुभसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘असुभसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘मरणसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं किञ्चेतं पटिच्च वुत्तं? मरणसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो जीवितनिकन्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति. एवमेवं खो, भिक्खवे, भिक्खुनो मरणसञ्ञापरिचितेन चेतसा बहुलं विहरतो जीवितनिकन्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

‘‘सचे , भिक्खवे, भिक्खुनो मरणसञ्ञापरिचितेन चेतसा बहुलं विहरतो जीवितनिकन्तिया चित्तं अनुसन्दहति अप्पटिकुल्यता सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे मरणसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो मरणसञ्ञापरिचितेन चेतसा बहुलं विहरतो जीवितनिकन्तिया चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे मरणसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘मरणसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘आहारे पटिकूलसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं, किञ्चेतं पटिच्च वुत्तं? आहारे पटिकूलसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति …पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति. एवमेवं खो, भिक्खवे, भिक्खुनो आहारे पटिकूलसञ्ञापरिचितेन चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति .

‘‘सचे, भिक्खवे, भिक्खुनो आहारे पटिकूलसञ्ञापरिचितेन चेतसा बहुलं विहरतो रसतण्हाय चित्तं अनुसन्दहति अप्पटिकुल्यता सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे आहारे पटिकूलसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो आहारे पटिकूलसञ्ञापरिचितेन चेतसा बहुलं विहरतो रसतण्हाय चित्तं पतिलीयति…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे आहारे पटिकूलसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘आहारे पटिकूलसञ्ञा , भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘सब्बलोके अनभिरतसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? सब्बलोके अनभिरतसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति…पे… सेय्यथापि भिक्खवे…पे… पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति. एवमेवं खो, भिक्खवे, भिक्खुनो सब्बलोके अनभिरतसञ्ञापरिचितेन चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

‘‘सचे, भिक्खवे, भिक्खुनो सब्बलोके अनभिरतसञ्ञापरिचितेन चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं अनुसन्दहति अप्पटिकुल्यता सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे सब्बलोके अनभिरतसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो सब्बलोके अनभिरतसञ्ञापरिचितेन चेतसा बहुलं विहरतो लोकचित्रेसु चित्तं पतिलीयति…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे सब्बलोके अनभिरतसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘सब्बलोके अनभिरतसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? अनिच्चसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति. सेय्यथापि, भिक्खवे, कुक्कुटपत्तं वा न्हारुदद्दुलं वा अग्गिम्हि पक्खित्तं पतिलीयति पतिकुटति पतिवत्तति न सम्पसारियति. एवमेवं खो, भिक्खवे, भिक्खुनो अनिच्चसञ्ञापरिचितेन चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति…पे… उपेक्खा वा पाटिकुल्यता वा सण्ठाति.

‘‘सचे, भिक्खवे, भिक्खुनो अनिच्चसञ्ञापरिचितेन चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं अनुसन्दहति अप्पटिकुल्यता सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे अनिच्चसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो अनिच्चसञ्ञापरिचितेन चेतसा बहुलं विहरतो लाभसक्कारसिलोके चित्तं पतिलीयति पतिकुटति पतिवत्तति, न सम्पसारियति उपेक्खा वा पाटिकुल्यता वा सण्ठाति; वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे अनिच्चसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘अनिच्चसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘अनिच्चे दुक्खसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? अनिच्चे दुक्खसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो आलस्ये कोसज्जे विस्सट्ठिये पमादे अननुयोगे अपच्चवेक्खणाय तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि, भिक्खवे, उक्खित्तासिके वधके.

‘‘सचे, भिक्खवे, भिक्खुनो अनिच्चे दुक्खसञ्ञापरिचितेन चेतसा बहुलं विहरतो आलस्ये कोसज्जे विस्सट्ठिये पमादे अननुयोगे अपच्चवेक्खणाय तिब्बा भयसञ्ञा, न पच्चुपट्ठिता होति, सेय्यथापि, भिक्खवे, उक्खित्तासिके वधके. वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे अनिच्चे दुक्खसञ्ञा, नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. सचे पन, भिक्खवे, भिक्खुनो अनिच्चे दुक्खसञ्ञापरिचितेन चेतसा बहुलं विहरतो आलस्ये कोसज्जे विस्सट्ठिये पमादे अननुयोगे अपच्चवेक्खणाय तिब्बा भयसञ्ञा पच्चुपट्ठिता होति, सेय्यथापि, भिक्खवे, उक्खित्तासिके वधके. वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे अनिच्चे दुक्खसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘अनिच्चे दुक्खसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘‘दुक्खे अनत्तसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति खो पनेतं वुत्तं. किञ्चेतं पटिच्च वुत्तं? दुक्खे अनत्तसञ्ञापरिचितेन, भिक्खवे, भिक्खुनो चेतसा बहुलं विहरतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधासमतिक्कन्तं सन्तं सुविमुत्तं.

‘‘सचे, भिक्खवे, भिक्खुनो दुक्खे अनत्तसञ्ञापरिचितेन चेतसा बहुलं विहरतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु न अहङ्कारममङ्कारमानापगतं मानसं होति विधासमतिक्कन्तं सन्तं सुविमुत्तं. वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘अभाविता मे दुक्खे अनत्तसञ्ञा , नत्थि मे पुब्बेनापरं विसेसो, अप्पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति.

‘‘सचे पन, भिक्खवे, भिक्खुनो दुक्खे अनत्तसञ्ञापरिचितेन चेतसा बहुलं विहरतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधासमतिक्कन्तं सन्तं सुविमुत्तं. वेदितब्बमेतं, भिक्खवे, भिक्खुना ‘सुभाविता मे दुक्खे अनत्तसञ्ञा, अत्थि मे पुब्बेनापरं विसेसो, पत्तं मे भावनाबल’न्ति. इतिह तत्थ सम्पजानो होति. ‘दुक्खे अनत्तसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा अमतोगधा अमतपरियोसाना’ति, इति यं तं वुत्तं इदमेतं पटिच्च वुत्तं.

‘‘इमा खो, भिक्खवे, सत्त सञ्ञा भाविता बहुलीकता महप्फला होन्ति महानिसंसा अमतोगधा अमतपरियोसाना’’ति. छट्ठं.

७. मेथुनसुत्तं

५०. अथ खो जाणुस्सोणि ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘भवम्पि नो गोतमो ब्रह्मचारी पटिजानाती’’ति? ‘‘यञ्हि तं, ब्राह्मण, सम्मा वदमानो वदेय्य – ‘अखण्डं अच्छिद्दं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरती’ति, ममेव तं, ब्राह्मण, सम्मा वदमानो वदेय्य – ‘अहञ्हि, ब्राह्मण, अखण्डं अच्छिद्दं असबलं अकम्मासं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरामी’’’ति. ‘‘किं पन, भो गोतम, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पी’’ति?

‘‘इध, ब्राह्मण, एकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति; अपि च खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति. सो तं अस्सादेति [सो तदस्सादेति (सी.)], तं निकामेति, तेन च वित्तिं आपज्जति. इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि. अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति, संयुत्तो मेथुनेन संयोगेन न परिमुच्चति जातिया जराय मरणेन [जरामरणेन (सी. स्या.)] सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि.

‘‘पुन चपरं, ब्राह्मण, इधेकच्चो समणो वा ब्राह्मणो वा सम्मा ब्रह्मचारी पटिजानमानो न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्जति, नपि मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति; अपि च खो मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति…पे… नपि मातुगामेन सद्धिं सञ्जग्घति संकीळति संकेलायति; अपि च खो मातुगामस्स चक्खुना चक्खुं उपनिज्झायति पेक्खति…पे… नपि मातुगामस्स चक्खुना चक्खुं उपनिज्झायति पेक्खति; अपि च खो मातुगामस्स सद्दं सुणाति तिरोकुट्टं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा…पे… नपि मातुगामस्स सद्दं सुणाति तिरोकुट्टं वा तिरोपाकारं वा हसन्तिया वा भणन्तिया वा गायन्तिया वा रोदन्तिया वा; अपि च खो यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि अनुस्सरति…पे… नपि यानिस्स तानि पुब्बे मातुगामेन सद्धिं हसितलपितकीळितानि तानि अनुस्सरति; अपि च खो पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं…पे… नपि पस्सति गहपतिं वा गहपतिपुत्तं वा पञ्चहि कामगुणेहि समप्पितं समङ्गीभूतं परिचारयमानं; अपि च खो अञ्ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्ञतरो वाति. सो तं अस्सादेति, तं निकामेति, तेन च वित्तिं आपज्जति. इदम्पि खो, ब्राह्मण, ब्रह्मचरियस्स खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पि. अयं वुच्चति, ब्राह्मण, अपरिसुद्धं ब्रह्मचरियं चरति संयुत्तो मेथुनेन संयोगेन, न परिमुच्चति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्माति वदामि.

‘‘यावकीवञ्चाहं, ब्राह्मण, इमेसं सत्तन्नं मेथुनसंयोगानं अञ्ञतरञ्ञतरमेथुनसंयोगं [अञ्ञतरं मेथुनसंयोगं (सी. स्या.)] अत्तनि अप्पहीनं समनुपस्सिं, नेव तावाहं, ब्राह्मण, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं [अभिसम्बुद्धो पच्चञ्ञासिं (सी. स्या.)].

‘‘यतो च खोहं, ब्राह्मण, इमेसं सत्तन्नं मेथुनसंयोगानं अञ्ञतरञ्ञतरमेथुनसंयोगं अत्तनि अप्पहीनं न समनुपस्सिं, अथाहं, ब्राह्मण, सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पच्चञ्ञासिं. ‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे विमुत्ति [चेतोविमुत्ति (सी. क.)], अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति.

एवं वुत्ते जाणुस्सोणि ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम; अभिक्कन्तं, भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सत्तमं.

८. संयोगसुत्तं

५१. ‘‘संयोगविसंयोगं वो, भिक्खवे, धम्मपरियायं देसेस्सामि. तं सुणाथ…पे… कतमो च सो, भिक्खवे, संयोगो विसंयोगो धम्मपरियायो?

‘‘इत्थी, भिक्खवे, अज्झत्तं इत्थिन्द्रियं मनसि करोति – इत्थिकुत्तं इत्थाकप्पं इत्थिविधं इत्थिच्छन्दं इत्थिस्सरं इत्थालङ्कारं. सा तत्थ रज्जति तत्राभिरमति. सा तत्थ रत्ता तत्राभिरता बहिद्धा पुरिसिन्द्रियं मनसि करोति – पुरिसकुत्तं पुरिसाकप्पं पुरिसविधं पुरिसच्छन्दं पुरिसस्सरं पुरिसालङ्कारं. सा तत्थ रज्जति तत्राभिरमति. सा तत्थ रत्ता तत्राभिरता बहिद्धा संयोगं आकङ्खति. यञ्चस्सा संयोगपच्चया उप्पज्जति सुखं सोमनस्सं तञ्च आकङ्खति. इत्थत्ते, भिक्खवे, अभिरता सत्ता पुरिसेसु संयोगं गता. एवं खो, भिक्खवे, इत्थी इत्थत्तं नातिवत्तति.

‘‘पुरिसो, भिक्खवे, अज्झत्तं पुरिसिन्द्रियं मनसि करोति – पुरिसकुत्तं पुरिसाकप्पं पुरिसविधं पुरिसच्छन्दं पुरिसस्सरं पुरिसालङ्कारं. सो तत्थ रज्जति तत्राभिरमति. सो तत्थ रत्तो तत्राभिरतो बहिद्धा इत्थिन्द्रियं मनसि करोति – इत्थिकुत्तं इत्थाकप्पं इत्थिविधं इत्थिच्छन्दं इत्थिस्सरं इत्थालङ्कारं. सो तत्थ रज्जति तत्राभिरमति. सो तत्थ रत्तो तत्राभिरतो बहिद्धा संयोगं आकङ्खति. यञ्चस्स संयोगपच्चया उप्पज्जति सुखं सोमनस्सं तञ्च आकङ्खति. पुरिसत्ते, भिक्खवे, अभिरता सत्ता इत्थीसु संयोगं गता. एवं खो, भिक्खवे, पुरिसो पुरिसत्तं नातिवत्तति. एवं खो, भिक्खवे, संयोगो होति.

‘‘कथञ्च, भिक्खवे, विसंयोगो होति? इत्थी, भिक्खवे, अज्झत्तं इत्थिन्द्रियं न मनसि करोति – इत्थिकुत्तं इत्थाकप्पं इत्थिविधं इत्थिच्छन्दं इत्थिस्सरं इत्थालङ्कारं. सा तत्थ न रज्जति, सा तत्र नाभिरमति. सा तत्थ अरत्ता तत्र अनभिरता बहिद्धा पुरिसिन्द्रियं न मनसि करोति – पुरिसकुत्तं पुरिसाकप्पं पुरिसविधं पुरिसच्छन्दं पुरिसस्सरं पुरिसालङ्कारं. सा तत्थ न रज्जति, तत्र नाभिरमति. सा तत्थ अरत्ता तत्र अनभिरता बहिद्धा संयोगं नाकङ्खति. यञ्चस्सा संयोगपच्चया उप्पज्जति सुखं सोमनस्सं तञ्च नाकङ्खति. इत्थत्ते, भिक्खवे , अनभिरता सत्ता पुरिसेसु विसंयोगं गता. एवं खो, भिक्खवे, इत्थी इत्थत्तं अतिवत्तति.

‘‘पुरिसो, भिक्खवे, अज्झत्तं पुरिसिन्द्रियं न मनसि करोति – पुरिसकुत्तं पुरिसाकप्पं पुरिसविधं पुरिसच्छन्दं पुरिसस्सरं पुरिसालङ्कारं. सो तत्थ न रज्जति, सो तत्र नाभिरमति. सो तत्थ अरत्तो तत्र अनभिरतो बहिद्धा इत्थिन्द्रियं न मनसि करोति – इत्थिकुत्तं इत्थाकप्पं इत्थिविधं इत्थिच्छन्दं इत्थिस्सरं इत्थालङ्कारं. सो तत्थ न रज्जति, तत्र नाभिरमति. सो तत्थ अरत्तो तत्र अनभिरतो बहिद्धा संयोगं नाकङ्खति. यञ्चस्स संयोगपच्चया उप्पज्जति सुखं सोमनस्सं तञ्च नाकङ्खति. पुरिसत्ते, भिक्खवे, अनभिरता सत्ता इत्थीसु विसंयोगं गता. एवं खो, भिक्खवे, पुरिसो पुरिसत्तं अतिवत्तति. एवं खो, भिक्खवे, विसंयोगो होति. अयं खो, भिक्खवे, संयोगो विसंयोगो धम्मपरियायो’’ति. अट्ठमं.

९. दानमहप्फलसुत्तं

५२. एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे. अथ खो सम्बहुला चम्पेय्यका उपासका येन आयस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो चम्पेय्यका उपासका आयस्मन्तं सारिपुत्तं एतदवोचुं – ‘‘चिरस्सुता नो, भन्ते [भन्ते सारिपुत्त (सी.)], भगवतो सम्मुखा धम्मीकथा. साधु मयं, भन्ते, लभेय्याम भगवतो सम्मुखा धम्मिं कथं [भगवतो सन्तिका धम्मिं कथं (सी.), भगवतो धम्मिं कथं (स्या.)] सवनाया’’ति. ‘‘तेनहावुसो, तदहुपोसथे आगच्छेय्याथ, अप्पेव नाम लभेय्याथ भगवतो सम्मुखा [भगवतो सन्तिके (स्या.)] धम्मिं कथं सवनाया’’ति. ‘‘एवं, भन्ते’’ति खो चम्पेय्यका उपासका आयस्मतो सारिपुत्तस्स पटिस्सुत्वा उट्ठायासना आयस्मन्तं सारिपुत्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु.

अथ खो चम्पेय्यका उपासका तदहुपोसथे येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं अट्ठंसु. अथ खो आयस्मा सारिपुत्तो तेहि चम्पेय्यकेहि उपासकेहि सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच –

‘‘सिया नु खो, भन्ते, इधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; सिया पन, भन्ते, इधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति? ‘‘सिया, सारिपुत्त, इधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; सिया पन, सारिपुत्त, इधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति. ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; को नु खो, भन्ते, हेतु को पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति?

‘‘इध, सारिपुत्त, एकच्चो सापेखो [सापेक्खो (स्या.)] दानं देति, पतिबद्धचित्तो [पतिबन्धचित्तो (क.)] दानं देति, सन्निधिपेखो दानं देति, ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति. सो तं दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. तं किं मञ्ञसि, सारिपुत्त, ददेय्य इधेकच्चो एवरूपं दान’’न्ति? ‘‘एवं, भन्ते’’.

‘‘तत्र, सारिपुत्त, य्वायं सापेखो दानं देति , पतिबद्धचित्तो दानं देति, सन्निधिपेखो दानं देति, ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति. सो तं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति. सो तं कम्मं खेपेत्वा तं इद्धिं तं यसं तं आधिपच्चं आगामी होति आगन्ता इत्थत्तं.

‘‘इध पन, सारिपुत्त, एकच्चो न हेव खो सापेखो दानं देति, न पतिबद्धचित्तो दानं देति, न सन्निधिपेखो दानं देति, न ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति; अपि च खो ‘साहु दान’न्ति दानं देति…पे… नपि ‘साहु दान’न्ति दानं देति; अपि च खो ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति…पे… नपि ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति; अपि च खो ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति…पे… नपि ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति; अपि च खो ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति…पे… नपि ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति; अपि च खो ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति…पे… नपि ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति; अपि च खो चित्तालङ्कारचित्तपरिक्खारं दानं देति. सो तं दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं. तं किं मञ्ञसि, सारिपुत्त, ददेय्य इधेकच्चो एवरूपं दान’’न्ति? ‘‘एवं, भन्ते’’.

‘‘तत्र, सारिपुत्त, य्वायं न हेव [नहेव खो (सी. स्या.)] सापेखो दानं देति; न पतिबद्धचित्तो दानं देति; न सन्निधिपेखो दानं देति; न ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति; नपि ‘साहु दान’न्ति दानं देति; नपि ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति; नपि ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति; नपि ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति; नपि ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति; अपि च खो चित्तालङ्कारचित्तपरिक्खारं दानं देति. सो तं दानं दत्वा कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति. सो तं कम्मं खेपेत्वा तं इद्धिं तं यसं तं आधिपच्चं अनागामी होति अनागन्ता इत्थत्तं. अयं खो, सारिपुत्त, हेतु अयं पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं. अयं पन, सारिपुत्त, हेतु अयं पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति. नवमं.

१०. नन्दमातासुत्तं

५३. एवं मे सुतं – एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो दक्खिणागिरिस्मिं चारिकं चरन्ति महता भिक्खुसङ्घेन सद्धिं. तेन खो पन समयेन वेळुकण्डकी [वेळुकण्डकी (स्या.) अ. नि. ६.३७; २.१३४; सं. नि. २.१७३ पस्सितब्बं] नन्दमाता उपासिका रत्तिया पच्चूससमयं पच्चुट्ठाय पारायनं [चूळनि. पारायनवग्ग, वत्थुगाथा] सरेन भासति.

तेन खो पन समयेन वेस्सवणो महाराजा उत्तराय दिसाय दक्खिणं दिसं गच्छति केनचिदेव करणीयेन. अस्सोसि खो वेस्सवणो महाराजा नन्दमाताय उपासिकाय पारायनं सरेन भासन्तिया, सुत्वा कथापरियोसानं आगमयमानो अट्ठासि.

अथ खो नन्दमाता उपासिका पारायनं सरेन भासित्वा तुण्ही अहोसि. अथ खो वेस्सवणो महाराजा नन्दमाताय उपासिकाय कथापरियोसानं विदित्वा अब्भानुमोदि – ‘‘साधु भगिनि, साधु भगिनी’’ति! ‘‘को पनेसो, भद्रमुखा’’ति? ‘‘अहं ते, भगिनि, भाता वेस्सवणो, महाराजा’’ति. ‘‘साधु, भद्रमुख, तेन हि यो मे अयं धम्मपरियायो भणितो इदं ते होतु आतिथेय्य’’न्ति. ‘‘साधु, भगिनि, एतञ्चेव मे होतु आतिथेय्यं. स्वेव [स्वे च (सी.)] सारिपुत्तमोग्गल्लानप्पमुखो भिक्खुसङ्घो अकतपातरासो वेळुकण्डकं आगमिस्सति, तञ्च भिक्खुसङ्घं परिविसित्वा मम दक्खिणं आदिसेय्यासि. एतञ्चेव [एवञ्च (सी. स्या.), एतञ्च (?)] मे भविस्सति आतिथेय्य’’न्ति.

अथ खो नन्दमाता उपासिका तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेसि. अथ खो सारिपुत्तमोग्गल्लानप्पमुखो भिक्खुसङ्घो अकतपातरासो येन वेळुकण्डको तदवसरि. अथ खो नन्दमाता उपासिका अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, आरामं गन्त्वा भिक्खुसङ्घस्स कालं आरोचेहि – ‘कालो, भन्ते, अय्याय नन्दमातुया निवेसने निट्ठितं भत्त’’’न्ति. ‘‘एवं, अय्ये’’ति खो सो पुरिसो नन्दमाताय उपासिकाय पटिस्सुत्वा आरामं गन्त्वा भिक्खुसङ्घस्स कालं आरोचेसि – ‘‘कालो, भन्ते, अय्याय नन्दमातुया निवेसने निट्ठितं भत्त’’न्ति. अथ खो सारिपुत्तमोग्गल्लानप्पमुखो भिक्खुसङ्घो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन नन्दमाताय उपासिकाय निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो नन्दमाता उपासिका सारिपुत्तमोग्गल्लानप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि.

अथ खो नन्दमाता उपासिका आयस्मन्तं सारिपुत्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो नन्दमातरं उपासिकं आयस्मा सारिपुत्तो एतदवोच – ‘‘को पन ते, नन्दमाते, भिक्खुसङ्घस्स अब्भागमनं आरोचेसी’’ति?

‘‘इधाहं, भन्ते , रत्तिया पच्चूससमयं पच्चुट्ठाय पारायनं सरेन भासित्वा तुण्ही अहोसिं. अथ खो, भन्ते, वेस्सवणो महाराजा मम कथापरियोसानं विदित्वा अब्भानुमोदि – ‘साधु, भगिनि, साधु, भगिनी’ति! ‘को पनेसो, भद्रमुखा’ति? ‘अहं ते, भगिनि, भाता वेस्सवणो, महाराजा’ति. ‘साधु, भद्रमुख, तेन हि यो मे अयं धम्मपरियायो भणितो इदं ते होतु आतिथेय्य’न्ति. ‘साधु, भगिनि, एतञ्चेव मे होतु आतिथेय्यं. स्वेव सारिपुत्तमोग्गल्लानप्पमुखो भिक्खुसङ्घो अकतपातरासो वेळुकण्डकं आगमिस्सति, तञ्च भिक्खुसङ्घं परिविसित्वा मम दक्खिणं आदिसेय्यासि. एतञ्चेव [एतञ्च (सी.), एवञ्च (स्या.)] मे भविस्सति आतिथेय्य’न्ति. यदिदं [यमिदं (म. नि. १.३६३)], भन्ते, दाने [पुञ्ञं हि तं (सी.), पुञ्ञं पुञ्ञमहितं (स्या.), पुञ्ञं वा पुञ्ञमहं वा (पी.), पुञ्ञं वा पुञ्ञमही वा (क.)] पुञ्ञञ्च पुञ्ञमही च तं [पुञ्ञं हि तं (सी.), पुञ्ञं पुञ्ञमहितं (स्या.), पुञ्ञं वा पुञ्ञमहं वा (पी.), पुञ्ञं वा पुञ्ञमही वा (क.)] वेस्सवणस्स महाराजस्स सुखाय होतू’’ति.

‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते! यत्र हि नाम वेस्सवणेन महाराजेन एवंमहिद्धिकेन एवंमहेसक्खेन देवपुत्तेन सम्मुखा सल्लपिस्ससी’’ति.

‘‘न खो मे, भन्ते, एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. इध मे, भन्ते, नन्दो नाम एकपुत्तको पियो मनापो. तं राजानो किस्मिञ्चिदेव पकरणे ओकस्स पसय्ह जीविता वोरोपेसुं. तस्मिं खो पनाहं, भन्ते, दारके गहिते वा गय्हमाने वा वधे वा वज्झमाने वा हते वा हञ्ञमाने वा नाभिजानामि चित्तस्स अञ्ञथत्त’’न्ति. ‘‘अच्छरियं, नन्दमाते, अब्भुतं नन्दमाते! यत्र हि नाम चित्तुप्पादम्पि [चित्तुप्पादमत्तम्पि (स्या.)] परिसोधेस्ससी’’ति.

‘‘न खो मे, भन्ते , एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. इध मे, भन्ते, सामिको कालङ्कतो अञ्ञतरं यक्खयोनिं उपपन्नो. सो मे तेनेव पुरिमेन अत्तभावेन उद्दस्सेसि. न खो पनाहं, भन्ते, अभिजानामि ततोनिदानं चित्तस्स अञ्ञथत्त’’न्ति. ‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते! यत्र हि नाम चित्तुप्पादम्पि परिसोधेस्ससी’’ति.

‘‘न खो मे, भन्ते, एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. यतोहं, भन्ते, सामिकस्स दहरस्सेव दहरा आनीता नाभिजानामि सामिकं मनसापि अतिचरिता [अतिचरितुं (स्या.), अतिचारित्तं (क.)], कुतो पन कायेना’’ति! ‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते! यत्र हि नाम चित्तुप्पादम्पि परिसोधेस्ससी’’ति.

‘‘न खो मे, भन्ते, एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. यदाहं, भन्ते, उपासिका पटिदेसिता नाभिजानामि किञ्चि सिक्खापदं सञ्चिच्च वीतिक्कमिता’’ति. ‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते’’ति!

‘‘न खो मे, भन्ते, एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. इधाहं, भन्ते, यावदेव [यावदेव (सी. स्या.) सं. नि. २.१५२ पाळि च अट्ठकथाटीका च पस्सितब्बा] आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं विवेकजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. पीतिया च विरागा उपेक्खिका च विहरामि सता च सम्पजाना सुखञ्च काये पटिसंवेदेमि, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामी’’ति. ‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते’’ति!

‘‘न खो मे, भन्ते, एसेव अच्छरियो अब्भुतो धम्मो. अत्थि मे अञ्ञोपि अच्छरियो अब्भुतो धम्मो. यानिमानि, भन्ते, भगवता देसितानि पञ्चोरम्भागियानि संयोजनानि नाहं तेसं किञ्चि अत्तनि अप्पहीनं समनुपस्सामी’’ति. ‘‘अच्छरियं, नन्दमाते, अब्भुतं, नन्दमाते’’ति!

अथ खो आयस्मा सारिपुत्तो नन्दमातरं उपासिकं धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति. दसमं.

महायञ्ञवग्गो पञ्चमो.

तस्सुद्दानं –

ठिति च परिक्खारं द्वे, अग्गी सञ्ञा च द्वे परा;

मेथुना संयोगो दानं, नन्दमातेन ते दसाति.

पठमपण्णासकं समत्तं.