📜

७. महावग्गो

१. हिरीओत्तप्पसुत्तं

६५. [अ. नि. ५.२४, १६८; २.६.५०] ‘‘हिरोत्तप्पे , भिक्खवे, असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति इन्द्रियसंवरो; इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं; सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलासविपन्नो. तस्स पपटिकापि न पारिपूरिं गच्छति, तचोपि फेग्गुपि सारोपि न पारिपूरिं गच्छति. एवमेवं खो, भिक्खवे, हिरोत्तप्पे असति हिरोत्तप्पविपन्नस्स हतूपनिसो होति इन्द्रियसंवरो; इन्द्रियसंवरे असति इन्द्रियसंवरविपन्नस्स हतूपनिसं होति सीलं; सीले असति सीलविपन्नस्स हतूपनिसो होति सम्मासमाधि; सम्मासमाधिम्हि असति सम्मासमाधिविपन्नस्स हतूपनिसं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने असति यथाभूतञाणदस्सनविपन्नस्स हतूपनिसो होति निब्बिदाविरागो; निब्बिदाविरागे असति निब्बिदाविरागविपन्नस्स हतूपनिसं होति विमुत्तिञाणदस्सनं.

‘‘हिरोत्तप्पे, भिक्खवे, सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति इन्द्रियसंवरो; इन्द्रियसंवरे सति इन्द्रियसंवरसम्पन्नस्स उपनिससम्पन्नं होति सीलं; सीले सति सीलसम्पन्नस्स उपनिससम्पन्नो होति सम्मासमाधि; सम्मासमाधिम्हि सति सम्मासमाधिसम्पन्नस्स उपनिससम्पन्नं होति यथाभूतञाणदस्सनं; यथाभूतञाणदस्सने सति यथाभूतञाणदस्सनसम्पन्नस्स उपनिससम्पन्नो होति निब्बिदाविरागो; निब्बिदाविरागे सति निब्बिदाविरागसम्पन्नस्स उपनिससम्पन्नं होति विमुत्तिञाणदस्सनं. सेय्यथापि, भिक्खवे, रुक्खो साखापलाससम्पन्नो. तस्स पपटिकापि पारिपूरिं गच्छति, तचोपि फेग्गुपि सारोपि पारिपूरिं गच्छति . एवमेवं खो, भिक्खवे, हिरोत्तप्पे सति हिरोत्तप्पसम्पन्नस्स उपनिससम्पन्नो होति…पे… विमुत्तिञाणदस्सन’’न्ति. पठमं.

२. सत्तसूरियसुत्तं

६६. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति अम्बपालिवने. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘अनिच्चा , भिक्खवे, सङ्खारा; अधुवा, भिक्खवे, सङ्खारा; अनस्सासिका, भिक्खवे, सङ्खारा. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितुं.

‘‘सिनेरु, भिक्खवे, पब्बतराजा चतुरासीतियोजनसहस्सानि आयामेन, चतुरासीतियोजनसहस्सानि वित्थारेन, चतुरासीतियोजनसहस्सानि महासमुद्दे अज्झोगाळ्हो, चतुरासीतियोजनसहस्सानि महासमुद्दा अच्चुग्गतो. होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि देवो न वस्सति. देवे खो पन, भिक्खवे, अवस्सन्ते ये केचिमे बीजगामभूतगामा ओसधितिणवनप्पतयो ते उस्सुस्सन्ति विसुस्सन्ति, न भवन्ति. एवं अनिच्चा, भिक्खवे, सङ्खारा; एवं अधुवा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन दुतियो सूरियो पातुभवति. दुतियस्स, भिक्खवे, सूरियस्स पातुभावा या काचि कुन्नदियो कुसोब्भा [कुस्सुब्भो (सी.), कुस्सोब्भा (स्या.)] ता उस्सुस्सन्ति विसुस्सन्ति, न भवन्ति . एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन ततियो सूरियो पातुभवति. ततियस्स, भिक्खवे, सूरियस्स पातुभावा या काचि महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, ता उस्सुस्सन्ति विसुस्सन्ति, न भवन्ति. एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन चतुत्थो सूरियो पातुभवति. चतुत्थस्स, भिक्खवे, सूरियस्स पातुभावा ये ते महासरा यतो इमा महानदियो पवत्तन्ति, सेय्यथिदं – अनोतत्ता, सीहपपाता, रथकारा, कण्णमुण्डा, कुणाला, छद्दन्ता, मन्दाकिनिया, ता उस्सुस्सन्ति विसुस्सन्ति, न भवन्ति. एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन पञ्चमो सूरियो पातुभवति. पञ्चमस्स, भिक्खवे, सूरियस्स पातुभावा योजनसतिकानिपि महासमुद्दे उदकानि ओगच्छन्ति, द्वियोजनसतिकानिपि महासमुद्दे उदकानि ओगच्छन्ति, तियोजनसतिकानिपि, चतुयोजनसतिकानिपि, पञ्चयोजनसतिकानिपि, छयोजनसतिकानिपि, सत्तयोजनसतिकानिपि महासमुद्दे उदकानि ओगच्छन्ति; सत्ततालम्पि महासमुद्दे उदकं सण्ठाति, छतालम्पि, पञ्चतालम्पि, चतुतालम्पि, तितालम्पि, द्वितालम्पि , तालमत्तम्पि महासमुद्दे उदकं सण्ठाति; सत्तपोरिसम्पि महासमुद्दे उदकं सण्ठाति, छपोरिसम्पि, पञ्चपोरिसम्पि, चतुपोरिसम्पि, तिपोरिसम्पि, द्विपोरिसम्पि, पोरिसम्पि [पोरिसमत्तम्पि (स्या.)], अड्ढपोरिसम्पि, कटिमत्तम्पि, जण्णुकामत्तम्पि, गोप्फकमत्तम्पि महासमुद्दे उदकं सण्ठाति. सेय्यथापि, भिक्खवे, सरदसमये थुल्लफुसितके देवे वस्सन्ते तत्थ तत्थ गोपदेसु [गोप्फकपदेसेसु (क.)] उदकानि ठितानि होन्ति; एवमेवं खो, भिक्खवे, तत्थ तत्थ गोप्फकमत्तानि [गोपदमत्तानि (सी. स्या.)] महासमुद्दे उदकानि ठितानि होन्ति. पञ्चमस्स, भिक्खवे, सूरियस्स पातुभावा अङ्गुलिपब्बमत्तम्पि महासमुद्दे उदकं न होति. एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन छट्ठो सूरियो पातुभवति. छट्ठस्स, भिक्खवे, सूरियस्स पातुभावा अयञ्च महापथवी सिनेरु च पब्बतराजा धूमायन्ति संधूमायन्ति सम्पधूमायन्ति [धूपायन्ति सन्धूपायन्ति सम्पधूपायन्ति (सी. स्या.)]. सेय्यथापि, भिक्खवे, कुम्भकारपाको आलेपितो [आलिम्पितो (सी. स्या.)] पठमं धूमेति संधूमेति सम्पधूमेति; एवमेवं खो, भिक्खवे, छट्ठस्स सूरियस्स पातुभावा अयञ्च महापथवी सिनेरु च पब्बतराजा धूमायन्ति संधूमायन्ति सम्पधूमायन्ति. एवं अनिच्चा, भिक्खवे, सङ्खारा…पे… अलं विमुच्चितुं.

‘‘होति खो सो, भिक्खवे, समयो यं कदाचि करहचि दीघस्स अद्धुनो अच्चयेन सत्तमो सूरियो पातुभवति. सत्तमस्स , भिक्खवे, सूरियस्स पातुभावा अयञ्च महापथवी सिनेरु च पब्बतराजा आदिप्पन्ति पज्जलन्ति एकजाला भवन्ति. इमिस्सा च, भिक्खवे, महापथविया सिनेरुस्स च पब्बतराजस्स झायमानानं दय्हमानानं अच्चि वातेन खित्ता याव ब्रह्मलोकापि गच्छति. सिनेरुस्स, भिक्खवे, पब्बतराजस्स झायमानस्स दय्हमानस्स विनस्समानस्स महता तेजोखन्धेन अभिभूतस्स योजनसतिकानिपि कूटानि पलुज्जन्ति द्वियोजनसतिकानिपि, तियोजनसतिकानिपि, चतुयोजनसतिकानिपि, पञ्चयोजनसतिकानिपि कूटानि पलुज्जन्ति. इमिस्सा च, भिक्खवे, महापथविया सिनेरुस्स च पब्बतराजस्स झायमानानं दय्हमानानं नेव छारिका पञ्ञायति न मसि. सेय्यथापि, भिक्खवे, सप्पिस्स वा तेलस्स वा झायमानस्स दय्हमानस्स नेव छारिका पञ्ञायति न मसि; एवमेवं खो, भिक्खवे, इमिस्सा च महापथविया सिनेरुस्स च पब्बतराजस्स झायमानानं दय्हमानानं नेव छारिका पञ्ञायति न मसि. एवं अनिच्चा, भिक्खवे, सङ्खारा; एवं अधुवा, भिक्खवे, सङ्खारा; एवं अनस्सासिका, भिक्खवे, सङ्खारा. यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितुं.

‘‘तत्र, भिक्खवे, को मन्ता को सद्धाता – ‘अयञ्च पथवी सिनेरु च पब्बतराजा दय्हिस्सन्ति विनस्सिस्सन्ति, न भविस्सन्ती’ति अञ्ञत्र दिट्ठपदेहि?

[अ. नि. ६.५४; ७.७३] ‘‘भूतपुब्बं, भिक्खवे, सुनेत्तो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो. सुनेत्तस्स खो पन, भिक्खवे , सत्थुनो अनेकानि सावकसतानि अहेसुं. सुनेत्तो, भिक्खवे, सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि. ये खो पन, भिक्खवे, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स सब्बेन सब्बं सासनं आजानिंसु ते कायस्स भेदा परं मरणा सुगतिं ब्रह्मलोकं उपपज्जिंसु. ये न सब्बेन सब्बं सासनं आजानिंसु ते कायस्स भेदा परं मरणा अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे निम्मानरतीनं देवानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे तुसितानं देवानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे यामानं देवानं सहब्यतं उपपज्जिंसु , अप्पेकच्चे तावतिंसानं देवानं सहब्यतं उपपज्जिंसु , अप्पेकच्चे चातुमहाराजिकानं देवानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे खत्तियमहासालानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे ब्राह्मणमहासालानं सहब्यतं उपपज्जिंसु, अप्पेकच्चे गहपतिमहासालानं सहब्यतं उपपज्जिंसु.

‘‘अथ खो, भिक्खवे, सुनेत्तस्स सत्थुनो एतदहोसि – ‘न खो मेतं पतिरूपं योहं सावकानं समसमगतियो अस्सं अभिसम्परायं, यंनूनाहं उत्तरि मेत्तं [उत्तरि मग्गं (क.)] भावेय्य’’’न्ति.

‘‘अथ खो, भिक्खवे, सुनेत्तो सत्था सत्त वस्सानि मेत्तं चित्तं भावेसि. सत्त वस्सानि मेत्तं चित्तं भावेत्वा सत्त संवट्टविवट्टकप्पे नयिमं लोकं पुनरागमासि. संवट्टमाने सुदं, भिक्खवे , लोके आभस्सरूपगो होति. विवट्टमाने लोके सुञ्ञं ब्रह्मविमानं उपपज्जति. तत्र सुदं, भिक्खवे, ब्रह्मा होति महाब्रह्मा अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती. छत्तिंसक्खत्तुं खो पन, भिक्खवे, सक्को अहोसि देवानमिन्दो. अनेकसतक्खत्तुं राजा अहोसि चक्कवत्ती धम्मिको धम्मराजा चातुरन्तो विजितावी जनपदत्थावरियप्पत्तो सत्तरतनसमन्नागतो. परोसहस्सं खो पनस्स पुत्ता अहेसुं सूरा वीरङ्गरूपा परसेनप्पमद्दना. सो इमं पथविं सागरपरियन्तं अदण्डेन असत्थेन धम्मेन अभिविजिय अज्झावसि. सो हि नाम, भिक्खवे, सुनेत्तो सत्था एवं दीघायुको समानो एवं चिरट्ठितिको अपरिमुत्तो अहोसि – ‘जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, अपरिमुत्तो दुक्खस्मा’ति वदामि’’.

‘‘तं किस्स हेतु? चतुन्नं धम्मानं अननुबोधा अप्पटिवेधा. कतमेसं चतुन्नं? अरियस्स, भिक्खवे, सीलस्स अननुबोधा अप्पटिवेधा, अरियस्स समाधिस्स अननुबोधा अप्पटिवेधा, अरियाय पञ्ञाय अननुबोधा अप्पटिवेधा, अरियाय विमुत्तिया अननुबोधा अप्पटिवेधा. तयिदं, भिक्खवे, अरियं सीलं अनुबुद्धं पटिविद्धं, अरियो समाधि अनुबोधो पटिविद्धो, अरिया पञ्ञा अनुबोधा पटिविद्धा, अरिया विमुत्ति अनुबोधा पटिविद्धा, उच्छिन्ना भवतण्हा, खीणा भवनेत्ति, नत्थि दानि पुनब्भवो’’ति. इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –

‘‘सीलं समाधि पञ्ञा च, विमुत्ति च अनुत्तरा;

अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना.

‘‘इति बुद्धो अभिञ्ञाय, धम्ममक्खासि भिक्खुनं;

दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति. दुतियं;

३. नगरोपमसुत्तं

६७. ‘‘यतो खो, भिक्खवे, रञ्ञो पच्चन्तिमं नगरं सत्तहि नगरपरिक्खारेहि सुपरिक्खतं [सुपरिक्खित्तं (क.)] होति, चतुन्नञ्च आहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. इदं वुच्चति, भिक्खवे, रञ्ञो पच्चन्तिमं नगरं अकरणीयं बाहिरेहि पच्चत्थिकेहि पच्चामित्तेहि.

‘‘कतमेहि सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होति? इध, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे एसिका होति गम्भीरनेमा [गम्भीरनेमि (क.)] सुनिखाता अचला असम्पवेधी [असम्पवेधि (सी. स्या.)]. इमिना पठमेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे परिखा होति गम्भीरा चेव वित्थता च. इमिना दुतियेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे अनुपरियायपथो होति उच्चो चेव वित्थतो च. इमिना ततियेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं आवुधं सन्निचितं होति सलाकञ्चेव जेवनिकञ्च [जेवनियञ्च (सी. अट्ठ.)]. इमिना चतुत्थेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुबलकायो पटिवसति, सेय्यथिदं – हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासकपुत्ता. इमिना पञ्चमेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे दोवारिको होति पण्डितो ब्यत्तो मेधावी अञ्ञातानं निवारेता ञातानं पवेसेता. इमिना छट्ठेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे पाकारो होति उच्चो चेव वित्थतो च वासनलेपनसम्पन्नो च. इमिना सत्तमेन नगरपरिक्खारेन सुपरिक्खतं होति रञ्ञो पच्चन्तिमं नगरं अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. इमेहि सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होति.

‘‘कतमेसं चतुन्नं आहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी? इध, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं तिणकट्ठोदकं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं सालियवकं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं तिलमुग्गमासापरण्णं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय.

‘‘पुन चपरं, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं भेसज्जं सन्निचितं होति, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं लोणं अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय. इमेसं खो, भिक्खवे, चतुन्नं आहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.

‘‘यतो खो, भिक्खवे, रञ्ञो पच्चन्तिमं नगरं इमेहि सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होति, इमेसञ्च चतुन्नं आहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. इदं वुच्चति, भिक्खवे, रञ्ञो पच्चन्तिमं नगरं अकरणीयं बाहिरेहि पच्चत्थिकेहि पच्चामित्तेहि. एवमेवं खो, भिक्खवे, यतो अरियसावको सत्तहि सद्धम्मेहि समन्नागतो होति, चतुन्नञ्च झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. अयं वुच्चति, भिक्खवे, अरियसावको अकरणीयो मारस्स अकरणीयो पापिमतो. कतमेहि सत्तहि सद्धम्मेहि समन्नागतो होति?

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे एसिका होति गम्भीरनेमा सुनिखाता अचला असम्पवेधी अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको सद्धो होति, सद्दहति तथागतस्स बोधिं ‘इतिपि सो…पे… बुद्धो भगवा’ति. सद्धेसिको, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना पठमेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे परिक्खा होति गम्भीरा चेव वित्थता च अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको हिरीमा होति, हिरीयति कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, हिरीयति पापकानं अकुसलानं धम्मानं समापत्तिया. हिरीपरिक्खो खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना दुतियेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे अनुपरियायपथो होति उच्चो चेव वित्थतो च अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको ओत्तप्पी होति, ओत्तप्पति कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन, ओत्तप्पति पापकानं अकुसलानं धम्मानं समापत्तिया. ओत्तप्पपरियायपथो , भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति ; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना ततियेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं आवुधं सन्निचितं होति सलाकञ्चेव जेवनिकञ्च अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको बहुस्सुतो होति…पे… दिट्ठिया सुप्पटिविद्धा. सुतावुधो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना चतुत्थेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुबलकायो पटिवसति, सेय्यथिदं – हत्थारोहा अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासकपुत्ता अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको आरद्धवीरियो विहरति अकुसलानं धम्मानं पहानाय, कुसलानं धम्मानं उपसम्पदाय, थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु. वीरियबलकायो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना पञ्चमेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे दोवारिको होति पण्डितो ब्यत्तो मेधावी अञ्ञातानं निवारेता ञातानं पवेसेता अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय . एवमेवं खो, भिक्खवे, अरियसावको सतिमा होति परमेन सतिनेपक्केन समन्नागतो चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता. सतिदोवारिको, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना छट्ठेन सद्धम्मेन समन्नागतो होति.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे पाकारो होति उच्चो चेव वित्थतो च वासनलेपनसम्पन्नो च अब्भन्तरानं गुत्तिया बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको पञ्ञवा होति उदयत्थगामिनिया पञ्ञाय समन्नागतो अरियाय निब्बेधिकाय सम्मा दुक्खक्खयगामिनिया. पञ्ञावासनलेपनसम्पन्नो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति; सावज्जं पजहति, अनवज्जं भावेति; सुद्धं अत्तानं परिहरति. इमिना सत्तमेन सद्धम्मेन समन्नागतो होति. इमेहि सत्तहि सद्धम्मेहि समन्नागतो होति.

‘‘कतमेसं चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी? सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं तिणकट्ठोदकं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति अत्तनो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं सालियवकं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति अत्तनो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं तिलमुग्गमासापरण्णं सन्निचितं होति अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय. एवमेवं खो, भिक्खवे, अरियसावको पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति अत्तनो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स.

‘‘सेय्यथापि, भिक्खवे, रञ्ञो पच्चन्तिमे नगरे बहुं भेसज्जं सन्निचितं होति, सेय्यथिदं – सप्पि नवनीतं तेलं मधु फाणितं लोणं अब्भन्तरानं रतिया अपरितस्साय फासुविहाराय बाहिरानं पटिघाताय. एवमेवं खो भिक्खवे, अरियसावको सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति अत्तनो रतिया अपरितस्साय फासुविहाराय ओक्कमनाय निब्बानस्स. इमेसं चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी.

‘‘यतो खो, भिक्खवे, अरियसावको इमेहि सत्तहि सद्धम्मेहि समन्नागतो होति, इमेसञ्च चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी. अयं वुच्चति, भिक्खवे, अरियसावको अकरणीयो मारस्स अकरणीयो पापिमतो’’ति. ततियं.

४. धम्मञ्ञूसुत्तं

६८. ‘‘सत्तहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति …पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि सत्तहि? इध, भिक्खवे, भिक्खु धम्मञ्ञू च होति अत्थञ्ञू च अत्तञ्ञू च मत्तञ्ञू च कालञ्ञू च परिसञ्ञू च पुग्गलपरोपरञ्ञू च.

‘‘कथञ्च, भिक्खवे, भिक्खु धम्मञ्ञू होति? इध, भिक्खवे, भिक्खु धम्मं जानाति – सुत्तं गेय्यं वेय्याकरणं गाथं उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लं. नो चे, भिक्खवे, भिक्खु धम्मं जानेय्य – सुत्तं गेय्यं…पे… अब्भुतधम्मं वेदल्लं, नयिध ‘धम्मञ्ञू’ति वुच्चेय्य. यस्मा च खो, भिक्खवे, भिक्खु धम्मं जानाति – सुत्तं गेय्यं…पे… अब्भुतधम्मं वेदल्लं, तस्मा ‘धम्मञ्ञू’ति वुच्चति. इति धम्मञ्ञू.

‘‘अत्थञ्ञू च कथं होति? इध, भिक्खवे, भिक्खु तस्स तस्सेव भासितस्स अत्थं जानाति – ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति. नो चे, भिक्खवे, भिक्खु तस्स तस्सेव भासितस्स अत्थं जानेय्य – ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति, नयिध ‘अत्थञ्ञू’ति वुच्चेय्य. यस्मा च खो, भिक्खवे, भिक्खु तस्स तस्सेव भासितस्स अत्थं जानाति – ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति, तस्मा ‘अत्थञ्ञू’ति वुच्चति. इति धम्मञ्ञू, अत्थञ्ञू.

‘‘अत्तञ्ञू च कथं होति? इध, भिक्खवे, भिक्खु अत्तानं जानाति – ‘एत्तकोम्हि सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेना’ति. नो चे, भिक्खवे, भिक्खु अत्तानं जानेय्य – ‘एत्तकोम्हि सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेना’ति, नयिध ‘अत्तञ्ञू’ति वुच्चेय्य. यस्मा च, भिक्खवे , भिक्खु अत्तानं जानाति – ‘एत्तकोम्हि सद्धाय सीलेन सुतेन चागेन पञ्ञाय पटिभानेना’ति, तस्मा ‘अत्तञ्ञू’ति वुच्चति. इति धम्मञ्ञू, अत्थञ्ञू, अत्तञ्ञू.

‘‘मत्तञ्ञू च कथं होति? इध, भिक्खवे, भिक्खु मत्तं जानाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं पटिग्गहणाय. नो चे, भिक्खवे, भिक्खु मत्तं जानेय्य चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं पटिग्गहणाय, नयिध ‘मत्तञ्ञू’ति वुच्चेय्य. यस्मा च खो, भिक्खवे, भिक्खु मत्तं जानाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं पटिग्गहणाय, तस्मा ‘मत्तञ्ञू’ति वुच्चति. इति धम्मञ्ञू, अत्थञ्ञू, अत्तञ्ञू, मत्तञ्ञू.

‘‘कालञ्ञू च कथं होति? इध, भिक्खवे, भिक्खु, कालं जानाति – ‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स, अयं कालो पटिसल्लानस्सा’ति. नो चे, भिक्खवे, भिक्खु कालं जानेय्य – ‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स, अयं कालो पटिसल्लानस्सा’ति, नयिध ‘कालञ्ञू’ति वुच्चेय्य. यस्मा च खो, भिक्खवे, भिक्खु कालं जानाति – ‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स, अयं कालो पटिसल्लानस्सा’ति, तस्मा ‘कालञ्ञू’ति वुच्चति. इति धम्मञ्ञू, अत्थञ्ञू, अत्तञ्ञू, मत्तञ्ञू, कालञ्ञू.

‘‘परिसञ्ञू च कथं होति? इध, भिक्खवे, भिक्खु परिसं जानाति – ‘अयं खत्तियपरिसा, अयं ब्राह्मणपरिसा, अयं गहपतिपरिसा, अयं समणपरिसा. तत्थ एवं उपसङ्कमितब्बं, एवं ठातब्बं , एवं कत्तब्बं, एवं निसीदितब्बं, एवं भासितब्बं, एवं तुण्ही भवितब्ब’न्ति. नो चे, भिक्खवे, भिक्खु परिसं जानेय्य – ‘अयं खत्तियपरिसा…पे… एवं तुण्ही भवितब्ब’न्ति, नयिध ‘परिसञ्ञू’ति वुच्चेय्य. यस्मा च खो, भिक्खवे, भिक्खु परिसं जानाति – ‘अयं खत्तियपरिसा, अयं ब्राह्मणपरिसा, अयं गहपतिपरिसा, अयं समणपरिसा . तत्थ एवं उपसङ्कमितब्बं, एवं ठातब्बं, एवं कत्तब्बं, एवं निसीदितब्बं, एवं भासितब्बं, एवं तुण्ही भवितब्ब’न्ति, तस्मा ‘परिसञ्ञू’ति वुच्चति. इति धम्मञ्ञू, अत्थञ्ञू, अत्तञ्ञू, मत्तञ्ञू, कालञ्ञू, परिसञ्ञू.

‘‘पुग्गलपरोपरञ्ञू च कथं होति? इध, भिक्खवे, भिक्खुनो [सब्बत्थपि इध आरम्भे ‘‘भिक्खुनो’’ त्वेव दिस्सति] द्वयेन पुग्गला विदिता होन्ति. द्वे पुग्गला – एको अरियानं दस्सनकामो, एको अरियानं न दस्सनकामो. य्वायं पुग्गलो अरियानं न दस्सनकामो , एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो अरियानं दस्सनकामो, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला अरियानं दस्सनकामा – एको सद्धम्मं सोतुकामो, एको सद्धम्मं न सोतुकामो. य्वायं पुग्गलो सद्धम्मं न सोतुकामो, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो सद्धम्मं सोतुकामो, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला सद्धम्मं सोतुकामा – एको ओहितसोतो धम्मं सुणाति, एको अनोहितसोतो धम्मं सुणाति. य्वायं पुग्गलो अनोहितसोतो धम्मं सुणाति, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो ओहितसोतो धम्मं सुणाति, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला ओहितसोता धम्मं सुणन्ति [सुणन्ता (क.)] – एको सुत्वा धम्मं धारेति, एको सुत्वा धम्मं न धारेति. य्वायं पुग्गलो सुत्वा न धम्मं धारेति, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो सुत्वा धम्मं धारेति, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला सुत्वा धम्मं धारेन्ति [धारेन्ता (क.)] – एको धातानं [धतानं (सी. स्या. कं. पी.)] धम्मानं अत्थं उपपरिक्खति, एको धातानं धम्मानं अत्थं न उपपरिक्खति. य्वायं पुग्गलो धातानं धम्मानं अत्थं न उपपरिक्खति, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो धातानं धम्मानं अत्थं उपपरिक्खति, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला धातानं धम्मानं अत्थं उपपरिक्खन्ति [उपपरिक्खन्ता (क.)] – एको अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो, एको अत्थमञ्ञाय धम्ममञ्ञाय न धम्मानुधम्मप्पटिपन्नो. य्वायं पुग्गलो अत्थमञ्ञाय धम्ममञ्ञाय न धम्मानुधम्मप्पटिपन्नो, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्नो, एवं सो तेनङ्गेन पासंसो.

‘‘द्वे पुग्गला अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मप्पटिपन्ना – एको अत्तहिताय पटिपन्नो नो परहिताय, एको अत्तहिताय च पटिपन्नो परहिताय च. य्वायं पुग्गलो अत्तहिताय पटिपन्नो नो परहिताय, एवं सो तेनङ्गेन गारय्हो. य्वायं पुग्गलो अत्थहिताय च पटिपन्नो परहिताय च, एवं सो तेनङ्गेन पासंसो. एवं खो, भिक्खवे, भिक्खुनो [भिक्खुना (सी. स्या.)] द्वयेन पुग्गला विदिता होन्ति. एवं, भिक्खवे, भिक्खु पुग्गलपरोपरञ्ञू होति. ‘‘इमेहि खो, भिक्खवे, सत्तहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति. चतुत्थं.

५. पारिच्छत्तकसुत्तं

६९. ‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘पण्डुपलासो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि पन्नपलासो भविस्सती’’’ति.

‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो पन्नपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘पन्नपलासो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि जालकजातो भविस्सती’’’ति.

‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो जालकजातो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘जालकजातो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि खारकजातो भविस्सती’’’ति.

‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो खारकजातो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘खारकजातो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि कुटुमलकजातो [कुडुमलकजातो (सी. स्या. पी.)] भविस्सती’’’ति.

‘‘यस्मिं , भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो कुटुमलकजातो होति , अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘कुटुमलकजातो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि कोरकजातो [कोकासकजातो (सी. स्या.), कोसकजातो (क.)] भविस्सती’’’ति.

‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो कोरकजातो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति – ‘कोरकजातो दानि पारिच्छत्तको कोविळारो नचिरस्सेव दानि सब्बफालिफुल्लो [सब्बपालिफुल्लो (सी. पी.)] भविस्सती’’’ति.

‘‘यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो सब्बफालिफुल्लो होति, अत्तमना, भिक्खवे, देवा तावतिंसा पारिच्छत्तकस्स कोविळारस्स मूले दिब्बे चत्तारो मासे पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति.

‘‘सब्बफालिफुल्लस्स खो पन, भिक्खवे, पारिच्छत्तकस्स कोविळारस्स समन्ता पञ्ञासयोजनानि आभाय फुटं होति, अनुवातं योजनसतं गन्धो गच्छति, अयमानुभावो पारिच्छत्तकस्स कोविळारस्स.

‘‘एवमेवं खो, भिक्खवे, यस्मिं समये अरियसावको अगारस्मा अनगारियं पब्बज्जाय चेतेति, पण्डुपलासो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं, भिक्खवे, समये अरियसावको केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजितो होति, पन्नपलासो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं, भिक्खवे, समये अरियसावको विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति, जालकजातो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं , भिक्खवे, समये अरियसावको वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरति, खारकजातो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं, भिक्खवे, समये अरियसावको पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरति, कुटुमलकजातो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं, भिक्खवे, समये अरियसावको सुखस्स च पहाना दुक्खस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति, कोरकजातो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘यस्मिं, भिक्खवे, समये अरियसावको आसवानं खया…पे… सच्छिकत्वा उपसम्पज्ज विहरति, सब्बफालिफुल्लो, भिक्खवे, अरियसावको तस्मिं समये होति देवानंव तावतिंसानं पारिच्छत्तको कोविळारो.

‘‘तस्मिं, भिक्खवे, समये भुम्मा देवा सद्दमनुस्सावेन्ति – ‘एसो इत्थन्नामो आयस्मा इत्थन्नामस्स आयस्मतो सद्धिविहारिको अमुकम्हा गामा वा निगमा वा अगारस्मा अनगारियं पब्बजितो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. भुम्मानं देवानं सद्दं सुत्वा चातुमहाराजिका देवा…पे… तावतिंसा देवा… यामा देवा… तुसिता देवा… निम्मानरती देवा… परनिम्मितवसवत्ती देवा… ब्रह्मकायिका देवा सद्दमनुस्सावेन्ति – ‘एसो इत्थन्नामो आयस्मा इत्थन्नामस्स आयस्मतो सद्धिविहारिको अमुकम्हा गामा वा निगमा वा अगारस्मा अनगारियं पब्बजितो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरती’ति. इतिह तेन खणेन तेन मुहुत्तेन याव ब्रह्मलोका सद्दो [साधुकारसद्दो (सी. अट्ठ., क. अट्ठ.)] अब्भुग्गच्छति , अयमानुभावो खीणासवस्स भिक्खुनो’’ति. पञ्चमं.

६. सक्कच्चसुत्तं

७०. अथ खो आयस्मतो सारिपुत्तस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘किं नु खो, भिक्खु, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्या’’ति? अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘सत्थारं खो, भिक्खु, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्य. धम्मं खो, भिक्खु…पे… सङ्घं खो, भिक्खु…पे… सिक्खं खो, भिक्खु…पे… समाधिं खो, भिक्खु…पे… अप्पमादं खो, भिक्खु…पे… पटिसन्थारं खो, भिक्खु सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्या’’ति.

अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘इमे खो मे धम्मा परिसुद्धा परियोदाता, यंनूनाहं इमे धम्मे गन्त्वा [गहेत्वा (क.)] भगवतो आरोचेय्यं. एवं मे इमे धम्मा परिसुद्धा चेव भविस्सन्ति परिसुद्धसङ्खाततरा च. सेय्यथापि नाम पुरिसो सुवण्णनिक्खं अधिगच्छेय्य परिसुद्धं परियोदातं. तस्स एवमस्स – ‘अयं खो मे सुवण्णनिक्खो परिसुद्धो परियोदातो, यंनूनाहं इमं सुवण्णनिक्खं गन्त्वा [गहेत्वा (क.)] कम्मारानं दस्सेय्यं. एवं मे अयं सुवण्णनिक्खो सकम्मारगतो परिसुद्धो चेव भविस्सति परिसुद्धसङ्खाततरो च. एवमेवं [खो (क.)] मे इमे धम्मा परिसुद्धा परियोदाता, यंनूनाहं इमे धम्मे गन्त्वा [गहेत्वा (क.)] भगवतो आरोचेय्यं. एवं मे इमे धम्मा परिसुद्धा चेव भविस्सन्ति परिसुद्धसङ्खाततरा चा’’’ति.

अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच –

‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘किं नु खो, भिक्खु, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्या’ति? अथ खो तस्स मय्हं, भन्ते, एतदहोसि – ‘सत्थारं खो, भिक्खु, सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्य. धम्मं खो, भिक्खु …पे… पटिसन्थारं खो, भिक्खु सक्कत्वा…पे… कुसलं भावेय्या’ति. अथ खो तस्स मय्हं, भन्ते, एतदहोसि – ‘इमे खो मे धम्मा परिसुद्धा परियोदाता, यंनूनाहं इमे धम्मे गन्त्वा भगवतो आरोचेय्यं. एवं मे इमे धम्मा परिसुद्धा चेव भविस्सन्ति परिसुद्धसङ्खाततरा च. सेय्यथापि नाम पुरिसो सुवण्णनिक्खं अधिगच्छेय्य परिसुद्धं परियोदातं. तस्स एवमस्स – अयं खो मे सुवण्णनिक्खो परिसुद्धो परियोदातो, यंनूनाहं इमं सुवण्णनिक्खं गन्त्वा कम्मारानं दस्सेय्यं. एवं मे अयं सुवण्णनिक्खो सकम्मारगतो परिसुद्धो चेव भविस्सति परिसुद्धसङ्खाततरो च. एवमेवं मे इमे धम्मा परिसुद्धा परियोदाता, यंनूनाहं इमे धम्मे गन्त्वा भगवतो आरोचेय्यं. एवं मे इमे धम्मा परिसुद्धा चेव भविस्सन्ति परिसुद्धसङ्खाततरा चा’’’ति.

‘‘साधु साधु, सारिपुत्त ! सत्थारं खो, सारिपुत्त, भिक्खु सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्य. धम्मं खो, सारिपुत्त, भिक्खु सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्य. सङ्घं खो…पे… सिक्खं खो… समाधिं खो… अप्पमादं खो… पटिसन्थारं खो, सारिपुत्त, भिक्खु सक्कत्वा गरुं कत्वा उपनिस्साय विहरन्तो अकुसलं पजहेय्य, कुसलं भावेय्या’’ति.

एवं वुत्ते आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामि. सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो धम्मेपि सो अगारवो’’.

‘‘सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घेपि सो अगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खायपि सो अगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिम्पि सो अगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादे सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादेपि सो अगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादे अगारवो पटिसन्थारे सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि अगारवो…पे… अप्पमादे अगारवो पटिसन्थारेपि सो अगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि सगारवो धम्मे अगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि सगारवो धम्मेपि सो सगारवो…पे….

‘‘सो वत, भन्ते, भिक्खु सत्थरि सगारवो…पे. … अप्पमादे सगारवो पटिसन्थारे अगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि सगारवो…पे… अप्पमादे सगारवो पटिसन्थारेपि सो सगारवो.

‘‘सो वत, भन्ते, भिक्खु सत्थरि सगारवो धम्मेपि सगारवो भविस्सतीति ठानमेतं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि सगारवो धम्मेपि सो सगारवो…पे….

‘‘सो वत, भन्ते, भिक्खु सत्थरि सगारवो…पे… अप्पमादे सगारवो पटिसन्थारेपि सगारवो भविस्सतीति ठानमेतं विज्जति. यो सो, भन्ते, भिक्खु सत्थरि सगारवो धम्मे सगारवो सङ्घे सगारवो सिक्खाय सगारवो समाधिस्मिं सगारवो अप्पमादे सगारवो पटिसन्थारेपि सो सगारवो’’ति.

‘‘इमस्स खो अहं, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति.

‘‘साधु साधु, सारिपुत्त! साधु खो त्वं, सारिपुत्त, इमस्स मया संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानासि. सो वत, सारिपुत्त, भिक्खु सत्थरि अगारवो धम्मे सगारवो भविस्सतीति नेतं ठानं विज्जति…पे… यो सो, सारिपुत्त, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादेपि सो अगारवो.

‘‘सो वत, सारिपुत्त, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादे अगारवो पटिसन्थारे सगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, सारिपुत्त, भिक्खु सत्थरि अगारवो धम्मे अगारवो सङ्घे अगारवो सिक्खाय अगारवो समाधिस्मिं अगारवो अप्पमादे अगारवो पटिसन्थारेपि सो अगारवो.

‘‘सो वत, सारिपुत्त, भिक्खु सत्थरि सगारवो धम्मे अगारवो भविस्सतीति नेतं ठानं विज्जति…पे… यो सो, सारिपुत्त, भिक्खु सत्थरि सगारवो धम्मेपि सो सगारवो …पे….

‘‘सो वत, सारिपुत्त, भिक्खु सत्थरि सगारवो धम्मे सगारवो…पे… अप्पमादे सगारवो पटिसन्थारे अगारवो भविस्सतीति नेतं ठानं विज्जति. यो सो, सारिपुत्त, भिक्खु सत्थरि सगारवो…पे… अप्पमादे सगारवो पटिसन्थारेपि सो सगारवो.

‘‘सो वत, सारिपुत्त, भिक्खु सत्थरि सगारवो धम्मेपि सगारवो भविस्सतीति ठानमेतं विज्जति. यो सो, सारिपुत्त, भिक्खु सत्थरि सगारवो धम्मेपि सो सगारवो…पे….

‘‘सो वत, सारिपुत्त, भिक्खु सत्थरि सगारवो…पे… अप्पमादे सगारवो पटिसन्थारेपि सो सगारवो भविस्सतीति ठानमेतं विज्जति. यो सो, सारिपुत्त, भिक्खु सत्थरि सगारवो…पे… अप्पमादे सगारवो पटिसन्थारेपि सो सगारवो’’ति.

‘‘इमस्स खो, सारिपुत्त, मया संखित्तेन भासितस्स एवं वित्थारेन अत्थो दट्ठब्बो’’ति. छट्ठं.

७. भावनासुत्तं

७१. ‘‘भावनं अननुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स नेव अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘अभावितत्ता’तिस्स वचनीयं. किस्स अभावितत्ता? चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स.

‘‘सेय्यथापि, भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा. तानस्सु कुक्कुटिया न सम्मा अधिसयितानि, न सम्मा परिसेदितानि, न सम्मा परिभावितानि . किञ्चापि तस्सा कुक्कुटिया एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति, अथ खो अभब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं. तं किस्स हेतु? तथा हि, भिक्खवे, कुक्कुटिया अण्डानि न सम्मा अधिसयितानि, न सम्मा परिसेदितानि, न सम्मा परिभावितानि. एवमेवं खो, भिक्खवे, भावनं अननुयुत्तस्स भिक्खुनो विहरतो किञ्चापि एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स नेव अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘अभावितत्ता’तिस्स वचनीयं. किस्स अभावितत्ता? चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स.

‘‘भावनं अनुयुत्तस्स, भिक्खवे, भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘भावितत्ता’तिस्स वचनीयं. किस्स भावितत्ता? चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स.

‘‘सेय्यथापि , भिक्खवे, कुक्कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा. तानस्सु कुक्कुटिया सम्मा अधिसयितानि, सम्मा परिसेदितानि, सम्मा परिभावितानि . किञ्चापि तस्सा कुक्कुटिया न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जेय्यु’न्ति, अथ खो भब्बाव ते कुक्कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्जितुं. तं किस्स हेतु? तथा हि, भिक्खवे, कुक्कुटिया अण्डानि सम्मा अधिसयितानि, सम्मा परिसेदितानि, सम्मा परिभावितानि. एवमेवं खो, भिक्खवे, भावनं अनुयुत्तस्स भिक्खुनो विहरतो किञ्चापि न एवं इच्छा उप्पज्जेय्य – ‘अहो वत मे अनुपादाय आसवेहि चित्तं विमुच्चेय्या’ति, अथ ख्वस्स अनुपादाय आसवेहि चित्तं विमुच्चति. तं किस्स हेतु? ‘भावितत्ता’तिस्स वचनीयं. किस्स भावितत्ता? चतुन्नं सतिपट्ठानानं…पे… अरियस्स अट्ठङ्गिकस्स मग्गस्स.

‘‘सेय्यथापि, भिक्खवे, फलगण्डस्स [पलगण्डस्स (?)] वा फलगण्डन्तेवासिकस्स वा दिस्सन्तेव [खीयन्ते (क.)] वासिजटे [दिस्सन्ति अङ्गुलिपदानि (सी.), अङ्गुलपदानि दिस्सन्ति अङ्गुलपदं (क.)] अङ्गुलिपदानि दिस्सति [दिस्सन्ति (स्या.)] अङ्गुट्ठपदं [दिस्सन्ति अङ्गुलिपदानि (सी.), अङ्गुलपदानि दिस्सन्ति अङ्गुलपदं (क.)]. नो च ख्वस्स एवं ञाणं होति – ‘एत्तकं मे अज्ज वासिजटस्स खीणं, एत्तकं हिय्यो, एत्तकं परे’ति, अथ ख्वस्स खीणे ‘खीण’न्तेव ञाणं होति. एवमेवं खो, भिक्खवे, भावनं अनुयुत्तस्स भिक्खुनो विहरतो किञ्चापि न एवं ञाणं होति – ‘एत्तकं मे अज्ज आसवानं खीणं, एत्तकं हिय्यो, एत्तकं परे’ति, अथ ख्वस्स खीणे ‘खीण’न्तेव ञाणं होति.

‘‘सेय्यथापि , भिक्खवे, सामुद्दिकाय नावाय वेत्तबन्धनबद्धाय [वेत्तबन्धाय (क.)] छ मासानि उदके परियादाय हेमन्तिकेन थले उक्खित्ताय वातातपपरेतानि बन्धनानि, तानि पावुस्सकेन मेघेन अभिप्पवुट्ठानि अप्पकसिरेनेव परिहायन्ति [पटिप्पस्सम्भन्ति (सी. स्या.)], पूतिकानि भवन्ति. एवमेवं खो, भिक्खवे, भावनं अनुयुत्तस्स भिक्खुनो विहरतो अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति. सत्तमं.

८. अग्गिक्खन्धोपमसुत्तं

७२. एवं मे सुतं – एकं समयं भगवा कोसलेसु चारिकं चरति महता भिक्खुसङ्घेन सद्धिं. अद्दसा खो भगवा अद्धानमग्गप्पटिपन्नो अञ्ञतरस्मिं पदेसे महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं [सञ्जोतिभूतं (स्या.)]. दिस्वान मग्गा ओक्कम्म अञ्ञतरस्मिं रुक्खमूले पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूत’’न्ति? ‘‘एवं, भन्ते’’ति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा, यं वा खत्तियकञ्ञं वा ब्राह्मणकञ्ञं वा गहपतिकञ्ञं वा मुदुतलुनहत्थपादं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियकञ्ञं वा ब्राह्मणकञ्ञं वा गहपतिकञ्ञं वा मुदुतलुनहत्थपादं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा, दुक्खञ्हेतं, भन्ते, यं अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स पापधम्मस्स असुचिसङ्कस्सरसमाचारस्स पटिच्छन्नकम्मन्तस्स अस्समणस्स समणपटिञ्ञस्स अब्रह्मचारिस्स ब्रह्मचारिपटिञ्ञस्स अन्तोपूतिकस्स अवस्सुतस्स कसम्बुजातस्स यं अमुं महन्तं अग्गिक्खन्धं आदित्तं सम्पज्जलितं सजोतिभूतं आलिङ्गेत्वा उपनिसीदेय्य वा उपनिपज्जेय्य वा. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य.

‘‘यञ्च खो सो, भिक्खवे, दुस्सीलो पापधम्मो असुचिसङ्कस्सरसमाचारो…पे… कसम्बुजातो खत्तियकञ्ञं वा ब्राह्मणकञ्ञं वा गहपतिकञ्ञं वा मुदुतलुनहत्थपादं आलिङ्गेत्वा उपनिसीदति वा उपनिपज्जति वा, तञ्हि तस्स [तं हिस्स (क.)], भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो दळ्हाय वालरज्जुया उभो जङ्घा वेठेत्वा घंसेय्य – सा छविं छिन्देय्य छविं छेत्वा चम्मं छिन्देय्य चम्मं छेत्वा मंसं छिन्देय्य मंसं छेत्वा न्हारुं छिन्देय्य न्हारुं छेत्वा अट्ठिं छिन्देय्य अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अभिवादनं सादियेय्या’’ति? ‘‘एतदेव , भन्ते, वरं – यं खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अभिवादनं सादियेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो दळ्हाय वालरज्जुया…पे… अट्ठिमिञ्जं आहच्च तिट्ठेय्या’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो दळ्हाय वालरज्जुया उभो जङ्घा वेठेत्वा…पे… अट्ठिमिञ्जं आहच्च तिट्ठेय्य. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अभिवादनं सादियति, तञ्हि तस्स, भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो तिण्हाय सत्तिया तेलधोताय पच्चोरस्मिं पहरेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अञ्जलिकम्मं सादियेय्या’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अञ्जलिकम्मं सादियेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो तिण्हाय सत्तिया तेलधोताय पच्चोरस्मिं पहरेय्या’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो तिण्हाय सत्तिया तेलधोताय पच्चोरस्मिं पहरेय्य. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो पापधम्मो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा अञ्जलिकम्मं सादियति, तञ्हि तस्स, भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो तत्तेन अयोपट्टेन आदित्तेन सम्पज्जलितेन सजोतिभूतेन कायं सम्पलिवेठेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं चीवरं परिभुञ्जेय्या’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियमहासालानं वा…पे… सद्धादेय्यं चीवरं परिभुञ्जेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो तत्तेन अयोपट्टेन आदित्तेन सम्पज्जलितेन सजोतिभूतेन कायं सम्पलिवेठेय्या’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो तत्तेन अयोपट्टेन आदित्तेन सम्पज्जलितेन सजोतिभूतेन कायं सम्पलिवेठेय्य. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं चीवरं परिभुञ्जति, तञ्हि तस्स, भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो तत्तेन अयोसङ्कुना मुखं विवरित्वा तत्तं लोहगुळं आदित्तं सम्पज्जलितं सजोतिभूतं मुखे पक्खिपेय्य – तं तस्स ओट्ठम्पि दहेय्य [डहेय्य (कत्थचि)] मुखम्पि दहेय्य जिव्हम्पि दहेय्य कण्ठम्पि दहेय्य उरम्पि [म. नि. ३.२७० देवदूतसुत्ते पन ‘‘उदरम्पि’’ इति विदेसपाठो दिस्सति] दहेय्य अन्तम्पि अन्तगुणम्पि आदाय अधोभागा [अधोभागं (क.)] निक्खमेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं पिण्डपातं परिभुञ्जेय्या’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं पिण्डपातं परिभुञ्जेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो तत्तेन अयोसङ्कुना मुखं विवरित्वा तत्तं लोहगुळं आदित्तं सम्पज्जलितं सजोतिभूतं मुखे पक्खिपेय्य – तं तस्स ओट्ठम्पि दहेय्य मुखम्पि दहेय्य जिव्हम्पि दहेय्य कण्ठम्पि दहेय्य उरम्पि दहेय्य अन्तम्पि अन्तगुणम्पि आदाय अधोभागं निक्खमेय्या’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो तत्तेन अयोसङ्कुना मुखं विवरित्वा तत्तं लोहगुळं आदित्तं सम्पज्जलितं सजोतिभूतं मुखे पक्खिपेय्य – तं तस्स ओट्ठम्पि दहेय्य मुखम्पि दहेय्य जिव्हम्पि दहेय्य कण्ठम्पि दहेय्य उरम्पि दहेय्य अन्तम्पि अन्तगुणम्पि आदाय अधोभागं निक्खमेय्य. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो पापधम्मो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं पिण्डपातं परिभुञ्जति, तञ्हि तस्स होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो सीसे वा गहेत्वा खन्धे वा गहेत्वा तत्तं अयोमञ्चं वा अयोपीठं वा अभिनिसीदापेय्य वा अभिनिपज्जापेय्य वा, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं मञ्चपीठं [मञ्चं वा पीठं वा (क.)] परिभुज्जेय्या’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं मञ्चपीठं परिभुञ्जेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो सीसे वा गहेत्वा खन्धे वा गहेत्वा तत्तं अयोमञ्चं वा अयोपीठं वा अभिनिसीदापेय्य वा अभिनिपज्जापेय्य वा’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो सीसे वा गहेत्वा खन्धे वा गहेत्वा तत्तं अयोमञ्चं वा अयोपीठं वा अभिनिसीदापेय्य वा अभिनिपज्जापेय्य वा. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो पापधम्मो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं मञ्चपीठं परिभुञ्जति. तञ्हि तस्स, भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो वरं – यं बलवा पुरिसो उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपेय्य आदित्ताय सम्पज्जलिताय सजोतिभूताय – सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छेय्य सकिम्पि अधो गच्छेय्य सकिम्पि तिरियं गच्छेय्य, यं वा खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं विहारं परिभुञ्जेय्या’’ति? ‘‘एतदेव, भन्ते, वरं – यं खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं विहारं परिभुञ्जेय्य, दुक्खञ्हेतं, भन्ते, यं बलवा पुरिसो उद्धंपादं अधोसिरं गहेत्वा तत्ताय लोहकुम्भिया पक्खिपेय्य आदित्ताय सम्पज्जलिताय सजोतिभूताय – सो तत्थ फेणुद्देहकं पच्चमानो सकिम्पि उद्धं गच्छेय्य सकिम्पि अधो गच्छेय्य सकिम्पि तिरियं गच्छेय्या’’ति.

‘‘आरोचयामि वो, भिक्खवे, पटिवेदयामि वो, भिक्खवे, यथा एतदेव तस्स वरं दुस्सीलस्स पापधम्मस्स…पे… कसम्बुजातस्स यं बलवा पुरिसो उद्धंपादं अधोसिरं गहेत्वा…पे… सकिम्पि तिरियं गच्छेय्य. तं किस्स हेतु? ततोनिदानञ्हि सो, भिक्खवे, मरणं वा निगच्छेय्य मरणमत्तं वा दुक्खं, न त्वेव तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. यञ्च खो सो, भिक्खवे, दुस्सीलो पापधम्मो…पे… कसम्बुजातो खत्तियमहासालानं वा ब्राह्मणमहासालानं वा गहपतिमहासालानं वा सद्धादेय्यं विहारं परिभुञ्जति . तञ्हि तस्स, भिक्खवे, होति दीघरत्तं अहिताय दुक्खाय कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘येसञ्च [येसं (?)] मयं परिभुञ्जाम चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं [… परिक्खारानं (सी. स्या. क.)] तेसं ते कारा महप्फला भविस्सन्ति महानिसंसा, अम्हाकञ्चेवायं पब्बज्जा अवञ्झा भविस्सति सफला सउद्रया’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्बं – ‘अत्तत्थं वा, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतुं; परत्थं वा, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतुं; उभयत्थं वा, भिक्खवे, सम्पस्समानेन अलमेव अप्पमादेन सम्पादेतु’’’न्ति.

इदमवोच भगवा [इदमवोच भगवा…पे… (क.)]. इमस्मिञ्च पन वेय्याकरणस्मिं भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गञ्छि [उग्गच्छि (क.)]. सट्ठिमत्ता भिक्खू सिक्खं पच्चक्खाय हीनायावत्तिंसु – ‘‘सुदुक्करं भगवा, सुदुक्करं भगवा’’ति. सट्ठिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसूति. अट्ठमं.

९. सुनेत्तसुत्तं

७३. [अ. नि. ६.५४; ७.६६] ‘‘भूतपुब्बं, भिक्खवे, सुनेत्तो नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो. सुनेत्तस्स खो पन, भिक्खवे, सत्थुनो अनेकानि सावकसतानि अहेसुं. सुनेत्तो सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि. ये खो पन, भिक्खवे [ये खो भिक्खवे (सी. स्या.)], सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि नप्पसादेसुं ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु. ये खो पन, भिक्खवे, सुनेत्तस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु.

‘‘भूतपुब्बं , भिक्खवे, मूगपक्खो नाम सत्था अहोसि…पे… अरनेमि नाम सत्था अहोसि…पे… कुद्दालको [कुद्दालो (सी. स्या.)] नाम सत्था अहोसि…पे… हत्थिपालो नाम सत्था अहोसि…पे… जोतिपालो नाम सत्था अहोसि…पे… अरको नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो . अरकस्स खो पन, भिक्खवे, सत्थुनो अनेकानि सावकसतानि अहेसुं. अरको नाम सत्था सावकानं ब्रह्मलोकसहब्यताय धम्मं देसेसि. ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि नप्पसादेसुं, ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जिंसु. ये खो पन, भिक्खवे, अरकस्स सत्थुनो ब्रह्मलोकसहब्यताय धम्मं देसेन्तस्स चित्तानि पसादेसुं, ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिंसु.

‘‘तं किं मञ्ञथ, भिक्खवे, यो इमे सत्त सत्थारे तित्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्या’’ति? ‘‘एवं, भन्ते’’. ‘‘यो, भिक्खवे, इमे सत्त सत्थारे तित्थकरे कामेसु वीतरागे अनेकसतपरिवारे ससावकसङ्घे पदुट्ठचित्तो अक्कोसेय्य परिभासेय्य, बहुं सो अपुञ्ञं पसवेय्य. यो एकं दिट्ठिसम्पन्नं पुग्गलं पदुट्ठचित्तो अक्कोसति परिभासति, अयं ततो बहुतरं अपुञ्ञं पसवति. तं किस्स हेतु? नाहं, भिक्खवे, इतो बहिद्धा एवरूपिं खन्तिं वदामि यथामं सब्रह्मचारीसु’’.

‘‘तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘न नो सब्रह्मचारीसु [न त्वेव अम्हं सब्रह्मचारीसु (स्या.) अङ्गुत्तरनिकाये अञ्ञथा दिस्सति] चित्तानि पदुट्ठानि भविस्सन्ती’ति. एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति. नवमं.

१०. अरकसुत्तं

७४. ‘‘भूतपुब्बं, भिक्खवे, अरको नाम सत्था अहोसि तित्थकरो कामेसु वीतरागो. अरकस्स खो पन, भिक्खवे, सत्थुनो अनेकानि सावकसतानि अहेसुं. अरको सत्था सावकानं एवं धम्मं देसेति – अप्पकं, ब्राह्मण, जीवितं मनुस्सानं परित्तं लहुकं [लहुसं (टीका)] बहुदुक्खं बहुपायासं मन्तायं [मन्ताय (सब्बत्थ) टीका पस्सितब्बा] बोद्धब्बं , कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं.

‘‘सेय्यथापि , ब्राह्मण, तिणग्गे उस्सावबिन्दु सूरिये उग्गच्छन्ते खिप्पंयेव पटिविगच्छति, न चिरट्ठितिकं होति; एवमेवं खो, ब्राह्मण, उस्सावबिन्दूपमं जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, थुल्लफुसितके देवे वस्सन्ते उदकबुब्बुळं [उदकपुप्फुळं (क.)] खिप्पंयेव पटिविगच्छति, न चिरट्ठितिकं होति; एवमेवं खो, ब्राह्मण, उदकबुब्बुळूपमं जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, उदके दण्डराजि खिप्पंयेव पटिविगच्छति, न चिरट्ठितिका होति; एवमेवं खो, ब्राह्मण, उदके दण्डराजूपमं जीवितं मनुस्सानं परित्तं…पे… नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, नदी पब्बतेय्या दूरङ्गमा सीघसोता हारहारिनी, नत्थि सो खणो वा लयो वा मुहुत्तो वा यं सा [याय (क.)] आवत्तति [थरति (सी.), धरति (स्या.), अवतिट्ठेय्य (?)], अथ खो सा गच्छतेव वत्ततेव सन्दतेव; एवमेवं खो, ब्राह्मण, नदीपब्बतेय्यूपमं जीवितं मनुस्सानं परित्तं लहुकं…पे… नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, बलवा पुरिसो जिव्हग्गे खेळपिण्डं संयूहित्वा अकसिरेनेव वमेय्य [पतापेय्य (क.)]; एवमेवं खो, ब्राह्मण, खेळपिण्डूपमं जीवितं मनुस्सानं परित्तं…पे… नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, दिवसंसन्तत्ते अयोकटाहे मंसपेसि [मंसपेसी (सी. स्या.)] पक्खित्ता खिप्पंयेव पटिविगच्छति, न चिरट्ठितिका होति; एवमेवं खो, ब्राह्मण, मंसपेसूपमं जीवितं मनुस्सानं परित्तं…पे… नत्थि जातस्स अमरणं.

‘‘सेय्यथापि, ब्राह्मण, गावी वज्झा आघातनं नीयमाना यं यदेव पादं उद्धरति, सन्तिकेव होति वधस्स सन्तिकेव मरणस्स; एवमेवं खो, ब्राह्मण, गोवज्झूपमं [गावीवज्झूपमं (सी. स्या.)] जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरण’’न्ति.

‘‘तेन खो पन, भिक्खवे, समयेन मनुस्सानं सट्ठिवस्ससहस्सानि आयुप्पमाणं अहोसि, पञ्चवस्ससतिका कुमारिका अलंपतेय्या अहोसि. तेन खो पन, भिक्खवे, समयेन मनुस्सानं छळेव आबाधा अहेसुं – सीतं, उण्हं, जिघच्छा, पिपासा, उच्चारो, पस्सावो. सो हि नाम, भिक्खवे, अरको सत्था एवं दीघायुकेसु मनुस्सेसु एवं चिरट्ठितिकेसु एवं अप्पाबाधेसु सावकानं एवं धम्मं देसेस्सति – ‘अप्पकं, ब्राह्मण, जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरण’’’न्ति.

‘‘एतरहि तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘अप्पकं जीवितं मनुस्सानं परित्तं लहुकं बहुदुक्खं बहुपायासं मन्तायं बोद्धब्बं, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं, नत्थि जातस्स अमरण’न्ति. एतरहि, भिक्खवे , यो चिरं जीवति सो वस्ससतं अप्पं वा भिय्यो. वस्ससतं खो पन, भिक्खवे, जीवन्तो तीणियेव उतुसतानि जीवति – उतुसतं हेमन्तानं, उतुसतं गिम्हानं, उतुसतं वस्सानं. तीणि खो पन, भिक्खवे, उतुसतानि जीवन्तो द्वादस [द्वादसं (सी. क.)] येव माससतानि जीवति – चत्तारि माससतानि हेमन्तानं , चत्तारि माससतानि गिम्हानं, चत्तारि माससतानि वस्सानं. द्वादस खो पन, भिक्खवे, माससतानि जीवन्तो चतुवीसतियेव अद्धमाससतानि जीवति – अट्ठद्धमाससतानि हेमन्तानं, अट्ठद्धमाससतानि गिम्हानं, अट्ठद्धमाससतानि वस्सानं. चतुवीसति खो पन, भिक्खवे, अद्धमाससतानि जीवन्तो छत्तिंसंयेव रत्तिसहस्सानि जीवति – द्वादस रत्तिसहस्सानि हेमन्तानं, द्वादस रत्तिसहस्सानि गिम्हानं, द्वादस रत्तिसहस्सानि वस्सानं. छत्तिंसं खो पन, भिक्खवे, रत्तिसहस्सानि जीवन्तो द्वेसत्ततियेव [द्वेसत्ततिञ्ञेव (स्या.), द्वेसत्ततिञ्चेव (क.)] भत्तसहस्सानि भुञ्जति – चतुवीसति भत्तसहस्सानि हेमन्तानं, चतुवीसति भत्तसहस्सानि गिम्हानं, चतुवीसति भत्तसहस्सानि वस्सानं सद्धिं मातुथञ्ञाय सद्धिं भत्तन्तरायेन.

‘‘तत्रिमे भत्तन्तराया कपिमिद्धोपि भत्तं न भुञ्जति, दुक्खितोपि भत्तं न भुञ्जति, ब्याधितोपि भत्तं न भुञ्जति, उपोसथिकोपि भत्तं न भुञ्जति , अलाभकेनपि भत्तं न भुञ्जति. इति खो, भिक्खवे, मया वस्ससतायुकस्स मनुस्सस्स आयुपि सङ्खातो [सङ्खातं (?)], आयुप्पमाणम्पि सङ्खातं, उतूपि सङ्खाता, संवच्छरापि सङ्खाता, मासापि सङ्खाता, अद्धमासापि सङ्खाता, रत्तिपि सङ्खाता, दिवापि सङ्खाता, भत्तापि सङ्खाता, भत्तन्तरायापि सङ्खाता. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय; कतं वो तं मया एतानि, भिक्खवे, रुक्खमूलानि एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. दसमं.

महावग्गो सत्तमो.

तस्सुद्दानं –

हिरीसूरियं उपमा, धम्मञ्ञू पारिछत्तकं;

सक्कच्चं भावना अग्गि, सुनेत्तअरकेन चाति.