📜
१०. आहुनेय्यवग्गो
९५. ‘‘सत्तिमे ¶ , भिक्खवे, पुग्गला आहुनेय्या…पे… दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो चक्खुस्मिं अनिच्चानुपस्सी विहरति अनिच्चसञ्ञी अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा ¶ उपसम्पज्ज विहरति. अयं खो, भिक्खवे, पठमो पुग्गलो आहुनेय्यो पाहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो चक्खुस्मिं अनिच्चानुपस्सी विहरति अनिच्चसञ्ञी ¶ अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. तस्स अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्च. अयं, भिक्खवे, दुतियो पुग्गलो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स.
‘‘पुन चपरं, भिक्खवे, इधेकच्चो पुग्गलो चक्खुस्मिं अनिच्चानुपस्सी विहरति अनिच्चसञ्ञी अनिच्चपटिसंवेदी सततं समितं अब्बोकिण्णं चेतसा अधिमुच्चमानो पञ्ञाय परियोगाहमानो. सो पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति…पे… उपहच्चपरिनिब्बायी होति…पे… असङ्खारपरिनिब्बायी होति…पे… ससङ्खारपरिनिब्बायी होति…पे… उद्धंसोतो होति अकनिट्ठगामी. अयं, भिक्खवे, सत्तमो पुग्गलो आहुनेय्यो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. इमे खो, भिक्खवे, सत्त पुग्गला आहुनेय्या पाहुनेय्या दक्खिणेय्या अञ्जलिकरणीया अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’’ति.
९६-६२२. सत्तिमे ¶ , भिक्खवे, पुग्गला आहुनेय्या पाहुनेय्या…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमे सत्त? इध, भिक्खवे, एकच्चो पुग्गलो चक्खुस्मिं दुक्खानुपस्सी विहरति…पे… चक्खुस्मिं अनत्तानुपस्सी विहरति…पे… चक्खुस्मिं खयानुपस्सी ¶ विहरति…पे… चक्खुस्मिं वयानुपस्सी विहरति…पे… चक्खुस्मिं विरागानुपस्सी विहरति…पे… चक्खुस्मिं निरोधानुपस्सी विहरति…पे… चक्खुस्मिं पटिनिस्सग्गानुपस्सी विहरति…पे….
सोतस्मिं…पे… घानस्मिं… जिव्हाय… कायस्मिं… मनस्मिं…पे….
रूपेसु…पे… सद्देसु… गन्धेसु… रसेसु… फोट्ठब्बेसु ¶ … धम्मेसु ¶ …पे….
चक्खुविञ्ञाणे…पे… सोतविञ्ञाणे… घानविञ्ञाणे… जिव्हाविञ्ञाणे… कायविञ्ञाणे… मनोविञ्ञाणे…पे….
चक्खुसम्फस्से…पे… सोतसम्फस्से… घानसम्फस्से… जिव्हासम्फस्से… कायसम्फस्से… मनोसम्फस्से…पे….
चक्खुसम्फस्सजाय वेदनाय…पे… सोतसम्फस्सजाय वेदनाय… घानसम्फस्सजाय वेदनाय… जिव्हासम्फस्सजाय वेदनाय… कायसम्फस्सजाय वेदनाय… मनोसम्फस्सजाय वेदनाय…पे….
रूपसञ्ञाय…पे… सद्दसञ्ञाय… गन्धसञ्ञाय… रससञ्ञाय… फोट्ठब्बसञ्ञाय… धम्मसञ्ञाय…पे….
रूपसञ्चेतनाय…पे… सद्दसञ्चेतनाय… गन्धसञ्चेतनाय… रससञ्चेतनाय… फोट्ठब्बसञ्चेतनाय… धम्मसञ्चेतनाय…पे….
रूपतण्हाय…पे… सद्दतण्हाय… गन्धतण्हाय… रसतण्हाय… फोट्ठब्बतण्हाय… धम्मतण्हाय…पे….
रूपवितक्के ¶ …पे… सद्दवितक्के… गन्धवितक्के… रसवितक्के… फोट्ठब्बवितक्के… धम्मवितक्के…पे….
रूपविचारे…पे… सद्दविचारे… गन्धविचारे… रसविचारे… फोट्ठब्बविचारे… धम्मविचारे…पे….
‘‘पञ्चक्खन्धे ¶ [( ) सी. स्या. पोत्थकेसु नत्थि] …पे… रूपक्खन्धे… वेदनाक्खन्धे… सञ्ञाक्खन्धे… सङ्खारक्खन्धे… विञ्ञाणक्खन्धे अनिच्चानुपस्सी विहरति…पे… दुक्खानुपस्सी विहरति… अनत्तानुपस्सी विहरति… खयानुपस्सी विहरति… वयानुपस्सी विहरति… विरागानुपस्सी विहरति… निरोधानुपस्सी विहरति… पटिनिस्सग्गानुपस्सी विहरति…पे… लोकस्सा’’ति.
‘‘छद्वारारम्मणेस्वेत्थ, विञ्ञाणेसु च फस्सेसु;
वेदनासु च द्वारस्स, सुत्ता होन्ति विसुं अट्ठ.
‘‘सञ्ञा सञ्चेतना तण्हा, वितक्केसु विचारे च;
गोचरस्स विसुं अट्ठ, पञ्चक्खन्धे च पच्चेके.
‘‘सोळसस्वेत्थ मूलेसु, अनिच्चं दुक्खमनत्ता;
खया वया विरागा च, निरोधा पटिनिस्सग्गा.
‘‘कमं अट्ठानुपस्सना, योजेत्वान विसुं विसुं;
सम्पिण्डितेसु सब्बेसु, होन्ति पञ्च सतानि च;
अट्ठवीसति सुत्तानि, आहुनेय्ये च वग्गिके’’ [इमा उद्दानगाथायो सी. स्या. पोत्थकेसु नत्थि].
आहुनेय्यवग्गो दसमो.