📜

(११) १. फासुविहारवग्गो

१-४. सारज्जसुत्तादिवण्णना

१०१-४. ततियस्स पठमे नत्थि वत्तब्बं. दुतिये पिण्डपातादिअत्थाय उपसङ्कमितुं युत्तट्ठानं गोचरो, वेसिया गोचरो अस्साति वेसियागोचरो, मित्तसन्थववसेन उपसङ्कमितब्बट्ठानन्ति अत्थो. वेसिया नाम रूपूपजीविनियो, ता मित्तसन्थववसेन न उपसङ्कमितब्बा समणभावस्स अन्तरायकरत्ता, परिसुद्धासयस्सपि गरहाहेतुतो, तस्मा दक्खिणादानवसेन सतिं उपट्ठपेत्वा उपसङ्कमितब्बं. विधवा वुच्चन्ति मतपतिका, पवुत्थपतिका वा. थुल्लकुमारियोति महल्लिका अनिविद्धा कुमारियो. पण्डकाति नपुंसका. ते हि उस्सन्नकिलेसा अवूपसन्तपरिळाहा लोकामिसनिस्सितकथाबहुला, तस्मा न उपसङ्कमितब्बा. भिक्खुनियो नाम उस्सन्नब्रह्मचरिया. तथा भिक्खूपि. अञ्ञमञ्ञं विसभागवत्थुभावतो सन्थववसेन उपसङ्कमने कतिपाहेनेव ब्रह्मचरियन्तरायो सिया, तस्मा न उपसङ्कमितब्बा, गिलानपुच्छनादिवसेन उपसङ्कमने सतोकारिना भवितब्बं. ततियचतुत्थानि उत्तानत्थानेव.

सारज्जसुत्तादिवण्णना निट्ठिता.

५. फासुविहारसुत्तवण्णना

१०५. पञ्चमे मेत्ता एतस्स अत्थीति मेत्तं, तंसमुट्ठानं कायकम्मं मेत्तं कायकम्मं. एस नयो सेसद्वयेपि. आवीति पकासनं. पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह ‘‘सम्मुखा’’ति. रहोति अप्पकासं. अप्पकासता च यं उद्दिस्स तं कायकम्मं करीयति, तस्स अपच्चक्खभावतोति आह ‘‘परम्मुखा’’ति. इमानि मेत्तकायकम्मादीनि भिक्खूनं वसेन आगतानि तेसं सेट्ठपरिसभावतो, गिहीसुपि लब्भन्तियेव. भिक्खूनञ्हि मेत्तचित्तेन आभिसमाचारिकपूरणं मेत्तं कायकम्मं नाम . गिहीनं चेतियवन्दनत्थाय बोधिवन्दनत्थाय सङ्घनिमन्तनत्थाय गमनं गामं पिण्डाय पविट्ठे भिक्खू दिस्वा पच्चुग्गमनं पत्तप्पटिग्गहणं आसनपञ्ञापनं अनुगमनन्ति एवमादिकं मेत्तं कायकम्मं नाम. भिक्खूनं मेत्तचित्तेन आचारपञ्ञत्तिसिक्खापनं कम्मट्ठानकथनं धम्मदेसना तेपिटकम्पि बुद्धवचनं मेत्तं वचीकम्मं नाम. गिहीनं ‘‘चेतियवन्दनाय गच्छाम, बोधिवन्दनाय गच्छाम, धम्मस्सवनं करिस्साम, दीपमालं पुप्फपूजं करिस्साम, तीणि सुचरितानि समादाय वत्तिस्साम, सलाकभत्तादीनि दस्साम, वस्सावासिकं दस्साम, अज्ज सङ्घस्स चत्तारो पच्चये दस्साम, सङ्घं निमन्तेत्वा खादनीयादीनि संविदहथ, आसनानि पञ्ञपेथ, पानीयं उपट्ठपेथ, सङ्घं पच्चुग्गन्त्वा आनेथ, पञ्ञत्तासने निसीदापेथ, छन्दजाता उस्साहजाता वेय्यावच्चं करोथा’’तिआदिकथनकाले मेत्तं वचीकम्मं नाम. भिक्खूनं पातोव उट्ठाय सरीरप्पटिजग्गनं कत्वा चेतियङ्गणं गन्त्वा वत्तादीनि कत्वा विवित्तसेनासने निसीदित्वा ‘‘इमस्मिं विहारे भिक्खू सुखी होन्तु अवेरा अब्यापज्जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम, गिहीनं ‘‘अय्या सुखी होन्तु अवेरा अब्यापज्जा’’ति चिन्तनं मेत्तं मनोकम्मं नाम.

तत्थ नवकानं चीवरकम्मादीसु सहायभावगमनं सम्मुखा कायकम्मं नाम, थेरानं पन पादधोवनसिञ्चनबीजनदानादिभेदम्पि सब्बं सामीचिकम्मं सम्मुखा कायकम्मं नाम, उभयेहिपि दुन्निक्खित्तानं दारुभण्डादीनं तेसु अवञ्ञं अकत्वा अत्तना दुन्निक्खित्तानं विय पटिसामनं परम्मुखा मेत्तं कायकम्मं नाम. ‘‘देवत्थेरो तिस्सत्थेरो’’ति वुत्तं एवं पग्गय्हवचनं सम्मुखा मेत्तं वचीकम्मं नाम, विहारे असन्तं पन पटिपुच्छन्तस्स ‘‘कुहिं अम्हाकं देवत्थेरो, कुहिं अम्हाकं तिस्सत्थेरो, कदा नु खो आगमिस्सती’’ति एवं पियवचनं परम्मुखा मेत्तं वचीकम्मं नाम. मेत्तासिनेहसिनिद्धानि पन नयनानि उम्मीलेत्वा पसन्नेन मुखेन ओलोकनं सम्मुखा मेत्तं मनोकम्मं नाम, ‘‘देवत्थेरो तिस्सत्थेरो अरोगो होतु अब्यापज्जो’’ति समन्नाहरणं परम्मुखा मेत्तं मनोकम्मं नाम. कामञ्चेत्थ मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलनं, पसन्नेन मुखेन ओलोकनञ्च मेत्तं कायकम्ममेव. यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता, मुखस्स च पसन्नता, तं सन्धाय वुत्तं ‘‘मेत्तं मनोकम्मं नामा’’ति. समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि.

समानसीलतंगतोति तेसु तेसु दिसाभागेसु विहरन्तेहि भिक्खूहि सद्धिं समानसीलतं गतो. यायन्ति या अयं मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता. दिट्ठीति सम्मादिट्ठि. अरियाति निद्दोसा. निय्यातीति वट्टदुक्खतो निस्सरति निग्गच्छति. सयं निय्यन्तीयेव हि तंसमङ्गिपुग्गलं वट्टदुक्खतो निय्यापेतीति वुच्चति. या सत्थु अनुसिट्ठि, तं करोतीति तक्करो, तस्स, यथानुसिट्ठं पटिपज्जकस्साति अत्थो. दुक्खक्खयायाति सब्बदुक्खक्खयत्थं. दिट्ठिसामञ्ञगतोति समानदिट्ठिभावं उपगतो.

फासुविहारसुत्तवण्णना निट्ठिता.

६-१०. आनन्दसुत्तादिवण्णना

१०६-११०. छट्ठे अधिसीलेति निमित्तत्थे भुम्मं, सीलनिमित्तं न उपवदति न निन्दतीति अत्थो. अत्तनि कम्मे च अनु अनु पेक्खति सीलेनाति अत्तानुपेक्खी. सत्तमादीनि उत्तानत्थानेव.

आनन्दसुत्तादिवण्णना निट्ठिता.

फासुविहारवग्गवण्णना निट्ठिता.