📜
(१२) २. अन्धकविन्दवग्गो
१-४. कुलूपकसुत्तादिवण्णना
१११-११४. दुतियस्स पठमे असन्थवेसु कुलेसु विस्सासो एतस्साति असन्थवविस्सासी. अनिस्सरो हुत्वा विकप्पेति संविदहति सीलेनाति अनिस्सरविकप्पी. विस्सट्ठानि विसुं खित्तानि भेदेन अवत्थितानि कुलानि घटनत्थाय उपसेवति सीलेनाति विस्सट्ठुपसेवी. दुतियादीनि उत्तानत्थानेव.
कुलूपकसुत्तादिवण्णना निट्ठिता.
५-१३. मच्छरिनीसुत्तादिवण्णना
११५-१२३. पञ्चमे ¶ ¶ आवासमच्छरियादीनि पञ्च इध भिक्खुनिया वसेन आगतानि, भिक्खुस्स वसेनपि तानि वेदितब्बानि. आवासमच्छरियेन हि समन्नागतो भिक्खु आगन्तुकं दिस्वा ‘‘एत्थ चेतियस्स वा सङ्घस्स वा परिक्खारो ठपितो’’तिआदीनि वत्वा सङ्घिकआवासं न देति. कुलमच्छरियेन समन्नागतो भिक्खु तेहि तेहि कारणेहि आदीनवं दस्सेत्वा अत्तनो उपट्ठाके कुले अञ्ञेसं पवेसम्पि निवारेति. लाभमच्छरियेन समन्नागतो सङ्घिकम्पि लाभं मच्छरायन्तो यथा अञ्ञे न लभन्ति, एवं करोति अत्तना विसमनिस्सितताय बलवनिस्सितताय च. वण्णमच्छरियेन समन्नागतो अत्तनो वण्णं वण्णेति, परेसं वण्णे ‘‘किं वण्णो एसो’’ति तं तं दोसं वदति. वण्णोति चेत्थ सरीरवण्णोपि, गुणवण्णोपि वेदितब्बो.
धम्ममच्छरियेन समन्नागतो – ‘‘इमं धम्मं परियापुणित्वा एसो मं अभिभविस्सती’’ति अञ्ञस्स न देति. यो पन – ‘‘अयं इमं धम्मं उग्गहेत्वा अञ्ञथा अत्थं विपरिवत्तेत्वा नासेस्सती’’ति धम्मनुग्गहेन वा – ‘‘अयं इमं धम्मं उग्गहेत्वा उद्धतो उन्नळो अवूपसन्तचित्तो अपुञ्ञं पसविस्सती’’ति पुग्गलानुग्गहेन वा न देति, न तं मच्छरियं. धम्मोति चेत्थ परियत्तिधम्मो अधिप्पेतो. पटिवेधधम्मो हि अरियानंयेव होति, ते च नं न मच्छरायन्ति मच्छरियस्स सब्बसो पहीनत्ताति तस्स असम्भवो एव. तत्थ आवासमच्छरियेन लोहगेहे पच्चति, यक्खो वा पेतो वा हुत्वा तस्सेव आवासस्स सङ्कारं सीसेन उक्खिपित्वा चरति. कुलमच्छरियेन अप्पभोगो होति. लाभमच्छरियेन गूथनिरये निब्बत्तति, सङ्घस्स वा गणस्स वा लाभं मच्छरायित्वा पुग्गलिकपरिभोगेन वा परिभुञ्जित्वा यक्खो वा पेतो वा महाअजगरो वा हुत्वा निब्बत्तति. वण्णमच्छरियेन भवेसु निब्बत्तस्स वण्णो नाम न होति. धम्ममच्छरियेन कुक्कुळनिरये निब्बत्तति. छट्ठादीनि उत्तानत्थानेव.
मच्छरिनीसुत्तादिवण्णना निट्ठिता.
अन्धकविन्दवग्गवण्णना निट्ठिता.