📜
(१४) ४. राजवग्गो
१. पठमचक्कानुवत्तनसुत्तवण्णना
१३१. चतुत्थस्स पठमे अत्थञ्ञूति हितञ्ञू. हितपरियायो हेत्थ अत्थ-सद्दो ‘‘अत्तत्थो परत्थो’’तिआदीसु (महानि. ६९; चूळनि. मोघराजमाणवपुच्छानिद्देसो ८५; पटि. म. ३.५) विय. यस्मा चेस परेसं हितं जानन्तो ते अत्तनि रञ्जेति, तस्मा वुत्तं ‘‘रञ्जितुं जानाती’’ति. दण्डेति अपराधानुरूपे दण्डने. बलम्हीति बलकाये. पञ्च अत्थेति अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थोति एवं पञ्चप्पभेदे अत्थे. चत्तारो धम्मेति चतुसच्चधम्मे, कामरूपारूपलोकुत्तरभेदे वा चत्तारो धम्मे. पटिग्गहणपरिभोगमत्तञ्ञुताय एव परियेसनविस्सज्जनमत्तञ्ञुतापि बोधिता होन्तीति ‘‘पटिग्गहणपरिभोगमत्तं जानाति’’इच्चेव वुत्तं.
उत्तरति अतिक्कमति, अभिभवतीति वा उत्तरं, नत्थि एत्थ उत्तरन्ति अनुत्तरं. अनतिसयं, अप्पटिभागं वा अनेकासु देवमनुस्सपरिसासु अनेकसतक्खत्तुं तेसं अरियसच्चप्पटिवेधसम्पादनवसेन पवत्ता भगवतो धम्मदेसना धम्मचक्कं. अपिच सब्बपठमं अञ्ञातकोण्डञ्ञप्पमुखाय अट्ठारसपरिसगणाय ब्रह्मकोटिया चतुसच्चस्स पटिवेधविधायिनी या धम्मदेसना, तस्सा सातिसया धम्मचक्कसमञ्ञा. तत्थ सतिपट्ठानातिधम्मो एव पवत्तनट्ठेन चक्कन्ति धम्मचक्कं. चक्कन्ति वा आणा धम्मतो अनपेतत्ता, धम्मञ्च तं चक्कञ्चाति धम्मचक्कं. धम्मेन ञायेन चक्कन्तिपि धम्मचक्कं. यथाह ‘‘धम्मञ्च पवत्तेति चक्कञ्चाति धम्मचक्कं, चक्कञ्च पवत्तेति धम्मञ्चाति धम्मचक्कं, धम्मेन पवत्तेतीति धम्मचक्क’’न्तिआदि (पटि. म. २.४०-४१). अप्पटिवत्तियन्ति धम्मिस्सरस्स भगवतो सम्मासम्बुद्धस्स धम्मचक्कस्स ¶ अनुत्तरभावतो अप्पटिसेधनीयं. केहि पन अप्पटिवत्तियन्ति आह – ‘‘समणेन वा’’तिआदि. तत्थ समणेनाति पब्बज्जं उपगतेन. ब्राह्मणेनाति जातिब्राह्मणेन. सासनपरमत्थसमणब्राह्मणानञ्हि पटिलोमचित्तंयेव नत्थि. देवेनाति कामावचरदेवेन. केनचीति येन ¶ केनचि अवसिट्ठपारिसज्जेन. एत्तावता अट्ठन्नम्पि परिसानं अनवसेसपरियादानं दट्ठब्बं. लोकस्मिन्ति सत्तलोके.
पठमचक्कानुवत्तनसुत्तवण्णना निट्ठिता.
२. दुतियचक्कानुवत्तनसुत्तवण्णना
१३२. दुतिये चक्कवत्तिवत्तन्ति दसविधं, द्वादसविधं वा चक्कवत्तिभावावहं वत्तं. तत्थ अन्तोजनस्मिं बलकाये धम्मिकायेव रक्खावरणगुत्तिया संविधानं, खत्तियेसु, अनुयन्तेसु, ब्राह्मणगहपतिकेसु, नेगमजानपदेसु, समणब्राह्मणेसु, मिगपक्खीसु, अधम्मिकपटिक्खेपो, अधनानं धनानुप्पदानं, समणब्राह्मणे उपसङ्कमित्वा पञ्हपुच्छनन्ति इदं दसविधं चक्कवत्तिवत्तं. इदमेव च गहपतिके पक्खिजाते च विसुं कत्वा गहणवसेन द्वादसविधं. पितरा पवत्तितमेव अनुप्पवत्तेतीति दसविधं वा द्वादसविधं वा चक्कवत्तिवत्तं पूरेत्वा निसिन्नस्स पुत्तस्स अञ्ञं पातुभवति, सो तं पवत्तेति. रतनमयत्ता पन सदिसट्ठेन तदेवेतन्ति कत्वा ‘‘पितरा पवत्तित’’न्ति वुत्तं. यस्मा वा सो ‘‘अप्पोस्सुक्को, त्वं देव, होहि, अहमनुसासिस्सामी’’ति आह. तस्मा पितरा पवत्तितं आणाचक्कं अनुप्पवत्तेति नामाति एवमेत्थ अत्थो दट्ठब्बो. यञ्हि अत्तनो पुञ्ञानुभावसिद्धं चक्करतनं, तं निप्परियायतो तेन पवत्तितं नाम, नेतरन्ति पठमनयो वुत्तो. यस्मा पवत्तितस्सेव अनुवत्तनं, पठमनयो च तंसदिसे तब्बोहारवसेन वुत्तोति तं अनादियित्वा दुतियनयो वुत्तो.
दुतियचक्कानुवत्तनसुत्तवण्णना निट्ठिता.
४. यस्संदिसंसुत्तवण्णना
१३४. चतुत्थे ‘‘उभतो सुजातो’’ति एत्तके वुत्ते येहि केहिचि द्वीहि भागेहि सुजातता पञ्ञापेय्य, सुजात-सद्दो च ‘‘सुजातो चारुदस्सनो’’तिआदीसु (म. नि. २.३९९; सु. नि. ५५३; थेरगा. ८१८) आरोहसम्पत्तिपरियायोति ¶ जातिवसेन ¶ सुजाततं विभावेतुं ‘‘मातितो च पितितो चा’’ति वुत्तं. अनोरसपुत्तवसेनपि लोके मातुपितुसमञ्ञा दिस्सति, इध पन सा ओरसपुत्तवसेन इच्छिताति दस्सेतुं ‘‘संसुद्धग्गहणिको’’ति वुत्तं. गब्भं गण्हाति धारेतीति गहणी, गब्भासयसञ्ञितो मातुकुच्छिप्पदेसो. तेनाह ‘‘संसुद्धाय मातुकुच्छिया समन्नागतो’’ति. यथाभुत्तस्स आहारस्स विपाचनवसेन गण्हनतो अछड्डनतो गहणी, तेजोधातु. पिता च माता च पितरो. पितूनं पितरो पितामहा. तेसं युगो पितामहयुगो, तस्मा याव सत्तमा पितामहयुगा, पितामहद्वन्दाति एवमेत्थ अत्थो दट्ठब्बो. एवञ्हि पितामहग्गहणेनेव मातामहोपि गहितोति सो अट्ठकथायं विसुं न उद्धतो. युग-सद्दो चेत्थ एकसेसनयेन दट्ठब्बो ‘‘युगो च युगो च युगो’’ति. एवञ्हि तत्थ तत्थ द्विन्नं गहितमेव होति. तेनाह ‘‘ततो उद्धं सब्बेपि पुब्बपुरिसा पितामहग्गहणेनेव गहिता’’ति. पुरिसग्गहणञ्चेत्थ उक्कट्ठनिद्देसवसेन कतन्ति दट्ठब्बं. एवञ्हि ‘‘मातितो’’ति पाळिवचनं समत्थितं होति.
अक्खित्तोति अप्पत्तक्खेपो. अनवक्खित्तोति सम्पत्तविवादादीसु न अवक्खित्तो न छड्डितो. जातिवादेनाति हेतुम्हि करणवचनन्ति दस्सेतुं ‘‘केन कारणेना’’तिआदि वुत्तं. एत्थ च ‘‘उभतो…पे… पितामहयुगा’’ति एतेन खत्तियस्स योनिदोसाभावो दस्सितो संसुद्धग्गहणिकभावकित्तनतो. ‘‘अक्खित्तो’’ति इमिना किरियापराधाभावो. किरियापराधेन हि सत्ता खेपं पापुणन्ति. ‘‘अनुपक्कुट्ठो’’ति इमिना अयुत्तसंसग्गाभावो. अयुत्तसंसग्गञ्हि पटिच्च सत्ता अक्कोसं लभन्ति.
अड्ढता नाम विभवसम्पन्नता, सा तं तं उपादायुपादाय वुच्चतीति आह ‘‘यो कोचि अत्तनो सन्तकेन विभवेन अड्ढो होती’’ति. तथा महद्धनतापीति तं उक्कंसगतं दस्सेतुं ‘‘महता अपरिमाणसङ्खेन धनेन समन्नागतो’’ति वुत्तं. भुञ्जितब्बतो परिभुञ्जितब्बतो विसेसतो कामा भोगा नामाति आह ‘‘पञ्चकामगुणवसेना’’ति. कोट्ठं वुच्चति धञ्ञस्स आवसनट्ठानं, कोट्ठभूतं अगारं कोट्ठागारं. तेनाह ‘‘धञ्ञेन च परिपुण्णकोट्ठागारो’’ति. एवं सारगब्भं कोसो, धञ्ञपरिट्ठपनट्ठानञ्च कोट्ठागारन्ति दस्सेत्वा इदानि ततो अञ्ञथा तं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं. तत्थ यथा असिनो तिक्खभावपरिहारको ¶ पटिच्छदो ‘‘कोसो’’ति वुच्चति. एवं रञ्ञो तिक्खभावपरिहारं कत्वा चतुरङ्गिनी सेना कोसोति आह ‘‘चतुब्बिधो कोसो हत्थी अस्सा रथा पत्ती’’ति. वत्थकोट्ठागारग्गहणेनेव सब्बस्सपि भण्डट्ठपनट्ठानस्स गहितत्ता ‘‘तिविधं कोट्ठागार’’न्ति वुत्तं.
यस्सा ¶ पञ्ञाय वसेन पुरिसो ‘‘पण्डितो’’ति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. सम्मोहं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्ति, ठानसो उप्पज्जनपञ्ञा. वड्ढिअत्थेति वड्ढिसङ्खाते अत्थे.
यस्संदिसंसुत्तवण्णना निट्ठिता.
५-९. पत्थनासुत्तादिवण्णना
१३५-९. पञ्चमे हत्थिस्मिन्ति हत्थिसिप्पे. हत्थीति हि हत्थिविसयत्ता हत्थिसन्निस्सितत्ता च हत्थिसिप्पं गहितं. सेसपदेसुपि एसेव नयो. वयतीति वयो, सोभनेसु कत्थचि अपक्खलन्तो अवित्थायन्तो तानि सन्धारेतुं सक्कोतीति अत्थो. न वयो अवयो, तानि अत्थतो सद्दतो च सन्धारेतुं न सक्कोति. अवयो न होतीति अनवयो. द्वे पटिसेधा पकतिं गमेन्तीति आह ‘‘अनवयोति समत्थो’’ति. छट्ठादीनि उत्तानत्थानेव.
पत्थनासुत्तादिवण्णना निट्ठिता.
१०. सोतसुत्तवण्णना
१४०. दसमे तिब्बानन्ति तिक्खानं. खरानन्ति कक्कसानं. कटुकानन्ति दारुणानं. असातानन्ति नसातानं अप्पियानं. न तासु मनो अप्पेति, न ता मनं अप्पायन्ति वड्ढेन्तीति अमनापा.
सोतसुत्तवण्णना निट्ठिता.
राजवग्गवण्णना निट्ठिता.