📜
(१५) ५. तिकण्डकीवग्गो
१. अवजानातिसुत्तवण्णना
१४१. पञ्चमस्स ¶ ¶ पठमे दत्वा अवजानातीति एत्थ एको भिक्खु महापुञ्ञो चतुपच्चयलाभी होति, सो चीवरादीनि लभित्वा अञ्ञं अप्पपुञ्ञं आपुच्छति. सोपि तस्मिं पुनप्पुनं आपुच्छन्तेपि गण्हातियेव. अथस्स इतरो थोकं कुपितो हुत्वा मङ्कुभावं उप्पादेतुकामो वदति ‘‘अयं अत्तनो धम्मताय चीवरादीनि न लभति, अम्हे निस्साय लभती’’ति. एवम्पि दत्वा अवजानाति नाम. एको पन एकेन सद्धिं द्वे तीणि वस्सानि वसन्तो पुब्बे तं पुग्गलं गरुं कत्वा गच्छन्ते गच्छन्ते काले चित्तीकारं न करोति, आसननिसिन्नट्ठानम्पि न गच्छति. अयम्पि पुग्गलो संवासेन अवजानाति नाम. आधेय्यमुखोति आदितो धेय्यमुखो, पठमवचनस्मिंयेव ठपितमुखोति अत्थो. तत्थायं नयो – एको पुग्गलो सारुप्पंयेव भिक्खुं ‘‘असारुप्पो एसो’’ति कथेति. तं सुत्वा एस निट्ठं गच्छति, पुन अञ्ञेन सभागेन भिक्खुना ‘‘सारुप्पो अय’’न्ति वुत्तेपि तस्स वचनं न गण्हाति. असुकेन नाम ‘‘असारुप्पो अय’’न्ति अम्हाकं कथितन्ति पुरिमभिक्खुनोव कथं गण्हाति. अपरोपिस्स दुस्सीलं ‘‘सीलवा’’ति कथेति. तस्स वचनं सद्दहित्वा पुन अञ्ञेन ‘‘असारुप्पो एसो भिक्खु, नायं तुम्हाकं सन्तिकं उपसङ्कमितुं युत्तो’’ति वुत्तेपि तस्स वचनं अग्गहेत्वा पुरिमंयेव कथं गण्हाति. अपरो वण्णम्पि कथितं गण्हाति, अवण्णम्पि कथितं गण्हातियेव. अयम्पि आधेय्यमुखोयेव नाम आधातब्बमुखो, यं यं सुणाति, तत्थ तत्थ ठपितमुखोति अत्थो.
लोलोति सद्धादीनं इत्तरकालप्पतितत्ता अस्सद्धियादीहि लुलितभावेन लोलो. इत्तरभत्तीतिआदीसु पुनप्पुनं भजनेन सद्धाव भत्तिपेमं. सद्धापेमम्पि गेहस्सितपेमम्पि वट्टति, पसादो सद्धापसादो. एवं पुग्गलो लोलो होतीति एवं इत्तरसद्धादिताय पुग्गलो लोलो नाम होति. हलिद्दिरागो विय, थुसरासिम्हि कोट्टितखानुको विय, अस्सपिट्ठियं ठपितकुम्भण्डं विय च अनिबद्धट्ठाने मुहुत्तेन कुप्पति. मन्दो मोमूहोति अञ्ञाणभावेन मन्दो, अविसयताय मोमूहो, महामूळ्होति अत्थो.
अवजानातिसुत्तवण्णना निट्ठिता.
२-३. आरभतिसुत्तादिवण्णना
१४२-३. दुतिये ¶ ¶ आरभतीति एत्थ आरम्भ-सद्दो कम्मकिरियहिंसनवीरियकोपनापत्तिवीतिक्कमेसु वत्तति. तथा हेस ‘‘यं किञ्चि दुक्खं सम्भोति, सब्बं आरम्भपच्चया’’ति (सु. नि. ७४९) कम्मे आगतो. ‘‘महारम्भा महायञ्ञा, न ते होन्ति महप्फला’’ति (सं. नि. १.१२०; अ. नि. ४.३९) किरियाय. ‘‘समणं गोतमं उद्दिस्स पाणं आरभन्ती’’ति (म. नि. २.५१) हिंसने. ‘‘आरम्भथ निक्खमथ, युञ्जथ बुद्धसासने’’ति (सं. नि. १.१८५; नेत्ति. २९; पेटको. ३८; मि. प. ५.१.४) वीरिये. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति (दी. नि. १.१०, १९५; म. नि. १.२९३) कोपने. ‘‘आरभति च विप्पटिसारी च होती’’ति (अ. नि. ५.१४२; पु. प. १९१) अयं पन आपत्तिवीतिक्कमे आगतो, तस्मा आपत्तिवीतिक्कमवसेन आरभति चेव, तप्पच्चया च विप्पटिसारी होतीति अयमेत्थ अत्थो. यथाभूतं नप्पजानातीति अनधिगतत्ता यथासभावतो न जानाति. यत्थस्साति यस्मिं अस्स, यं ठानं पत्वा एतस्स पुग्गलस्स उप्पन्ना पापका अकुसला धम्मा अपरिसेसा निरुज्झन्तीति अत्थो. किं पन पत्वा ते निरुज्झन्तीति? अरहत्तमग्गं, फलप्पत्तस्स पन निरुद्धा नाम होन्ति. एवं सन्तेपि इध मग्गकिच्चवसेन पन फलमेव वुत्तन्ति वेदितब्बं.
आरभती न विप्पटिसारी होतीति आपत्तिं आपज्जति, तं पनेस देसेतुं सभागपुग्गलं परियेसति, तस्मा न विप्पटिसारी होति. न आरभति विप्पटिसारी होतीति आपत्तिं न आपज्जति, विनयपञ्ञत्तियं पन अकोविदत्ता अनापत्तिया आपत्तिसञ्ञी हुत्वा विप्पटिसारी होतीति एवमेत्थ अत्थो दट्ठब्बो. ‘‘न आरभति न विप्पटिसारी होती’’ति यो वुत्तो, कतरो सो पुग्गलो? ओस्सट्ठवीरियपुग्गलो. सो हि ‘‘किं मे इमस्मिं काले परिनिब्बानेन, अनागते मेत्तेय्यसम्मासम्बुद्धकाले परिनिब्बायिस्सामी’’ति विसुद्धसीलोपि पटिपत्तिं न पूरेति. सो हि ‘‘किमत्थं आयस्मा पमत्तो विहरति, पुथुज्जनस्स नाम गति अनिबद्धा, तस्मा हि मेत्तेय्यसम्मासम्बुद्धस्स सम्मुखीभावं लभेय्यासि, अरहत्तत्थाय विपस्सनं भावेही’’ति ओवदितब्बोव.
साधूति ¶ आयाचनत्थे निपातो. इदं वुत्तं होति – याव अपरद्धं वत आयस्मता, एवं सन्तेपि मयं आयस्मन्तं याचाम, देसेतब्बयुत्तकस्स देसनाय, वुट्ठातब्बयुत्तकस्स वुट्ठानेन, आविकातब्बयुत्तकस्स आविकिरियाय आरम्भजे आसवे पहाय सुद्धन्ते ठितभावपच्चवेक्खणेन ¶ विप्पटिसारजे आसवे पटिविनोदेत्वा नीहरित्वा विपस्सनाचित्तञ्चेव विपस्सनापञ्ञञ्च वड्ढेतूति. अमुना पञ्चमेन पुग्गलेनाति एतेन पञ्चमेन खीणासवपुग्गलेन. समसमो भविस्सतीति लोकुत्तरगुणेहि समभावेनेव समो भविस्सतीति एवं खीणासवेन ओवदितब्बोति अत्थो. ततियं उत्तानमेव.
आरभतिसुत्तादिवण्णना निट्ठिता.
४-६. तिकण्डकीसुत्तादिवण्णना
१४४-६. चतुत्थे पटिकूलेति अमनुञ्ञे अनिट्ठे. अप्पटिकूलसञ्ञीति इट्ठाकारेनेव पवत्तचित्तो. इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरति उपनेति पवत्तेति. अनिट्ठस्मिं वत्थुस्मिन्ति अनिट्ठे सत्तसञ्ञिते आरम्मणे. मेत्ताय वा फरतीति मेत्तं हितेसितं उपसंहरन्तो सब्बत्थकमेव वा तत्थ फरति. धातुतो वा उपसंहरतीति धम्मसभावचिन्तनेन धातुतो पच्चवेक्खणाय धातुमनसिकारं वा तत्थ पवत्तेति. तदुभयं अभिनिवज्जेत्वाति सभावतो आनुभावतो च उपतिट्ठन्तं आरम्मणे पटिकूलभावं अप्पटिकूलभावञ्चाति तं उभयं पहाय अग्गहेत्वा, सब्बस्मिं पन तस्मिं मज्झत्तो हुत्वाति वुत्तं होति. मज्झत्तो हुत्वा विहरितुकामो पन किं करोतीति? इट्ठानिट्ठेसु आपाथं गतेसु नेव सोमनस्सितो होति, न दोमनस्सितो होति. उपेक्खको विहरेय्याति इट्ठे अरज्जन्तो अनिट्ठे अदुस्सन्तो यथा अञ्ञे असमपेक्खनेन मोहं उप्पादेन्ति, एवं अनुप्पादेन्तो छसु आरम्मणेसु छळङ्गुपेक्खाय उपेक्खको विहरेय्य. तेनेवाह ‘‘छळङ्गुपेक्खावसेन पञ्चमो’’ति. इट्ठानिट्ठछळारम्मणापाथे परिसुद्धपकतिभावाविजहनलक्खणाय छसु द्वारेसु पवत्तनतो ‘‘छळङ्गुपेक्खा’’ति लद्धनामाय तत्रमज्झत्तुपेक्खाय वसेन पञ्चमो वारो वुत्तोति अत्थो. पञ्चमं छट्ठञ्च उत्तानमेव.
तिकण्डकीसुत्तादिवण्णना निट्ठिता.
७-१०. असप्पुरिसदानसुत्तादिवण्णना
१४७-१५०. सत्तमे ¶ असक्कच्चन्ति अनादरं कत्वा. देय्यधम्मस्स असक्कच्चकरणं नाम असम्पन्नं करोतीति आह ‘‘न सक्करित्वा सुचिं कत्वा देती’’ति, उत्तण्डुलादिदोसविरहितं ¶ सुचिसम्पन्नं कत्वा न देतीति अत्थो. अचित्तीकत्वाति न चित्ते कत्वा, न पूजेत्वाति अत्थो. पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, न ततो बहि करोति. चित्तं वा अच्छरियं कत्वा पटिपत्तिविकरणं सम्भावनकिरिया, तप्पटिक्खेपतो अचित्तीकरणं असम्भावनकिरिया. अगारवेन देतीति पुग्गले अगरुं करोन्तो निसीदनट्ठाने असम्मज्जित्वा यत्थ वा तत्थ वा निसीदापेत्वा यं वा तं वा आधारकं ठपेत्वा दानं देति. असहत्थाति न अत्तनो हत्थेन देति, दासकम्मकरोदीहि दापेति. अपविद्धं देतीति अन्तरा अपविद्धं विच्छेदं कत्वा देति. तेनाह ‘‘न निरन्तरं देती’’ति. अथ वा अपविद्धं देतीति उच्छिट्ठादिछड्डनीयधम्मं विय अवक्खित्तकं कत्वा देति. तेनाह ‘‘छड्डेतुकामो विय देती’’ति. ‘‘अद्धा इमस्स दानस्स फलमेव आगच्छती’’ति एवं यस्स कम्मस्सकतादिट्ठि अत्थि, सो आगमनदिट्ठिको, अयं पन न तादिसोति अनागमनदिट्ठिको. तेनाह ‘‘कतस्स नाम फलं आगमिस्सती’’तिआदि. अट्ठमादीसु नत्थि वत्तब्बं.
असप्पुरिसदानसुत्तादिवण्णना निट्ठिता.
तिकण्डकीवग्गवण्णना निट्ठिता.
ततियपण्णासकं निट्ठितं.
४. चतुत्थपण्णासकं