📜
(१८) ३. उपासकवग्गो
१-६. सारज्जसुत्तादिवण्णना
१७१-१७६. ततियस्स पठमदुतियततियचतुत्थे नत्थि वत्तब्बं. पञ्चमे उपासकपच्छिमकोति उपासकनिहीनो. ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं भविस्सती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको. तेनाह ‘‘इमिना इदं भविस्सती’’तिआदि. मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्थियायति. नो कम्मन्ति कम्मस्सकतं नो पत्थियायति. इमम्हा सासनाति इतो सब्बञ्ञुबुद्धसासनतो. बहिद्धाति बाहिरकसमये. दक्खिणेय्यं परियेसतीति ‘‘दुप्पटिपन्ना दक्खिणेय्या’’ति सञ्ञी गवेसति. एत्थ दक्खिणपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा. छट्ठं उत्तानमेव.
सारज्जसुत्तादिवण्णना निट्ठिता.
७-८. वणिज्जासुत्तादिवण्णना
१७७-८. सत्तमे ¶ सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा कतं वा पटिलभित्वा तस्स विक्कयो. आवुधभण्डं कारेत्वा तस्स विक्कयोति इदं पन निदस्सनमत्तं. सूकरमिगादयो पोसेत्वा तेसं विक्कयोति सूकरमिगादयो पोसेत्वा तेसं मंसं सम्पादेत्वा विक्कयो. एत्थ च सत्थवणिज्जा परोपराधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसविसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो. अट्ठमं उत्तानमेव.
वणिज्जासुत्तादिवण्णना निट्ठिता.
९. गिहिसुत्तवण्णना
१७९. नवमे ¶ आभिचेतसिकानन्ति अभिचेतोति अभिक्कन्तं विसुद्धचित्तं वुच्चति अधिचित्तं वा, अभिचेतसि जातानि आभिचेतसिकानि, अभिचेतो सन्निस्सितानीति वा आभिचेतसिकानि. तेनेवाह ‘‘उत्तमचित्तनिस्सितान’’न्ति. दिट्ठधम्मसुखविहारानन्ति दिट्ठधम्मे सुखविहारानं. दिट्ठधम्मोति पच्चक्खो अत्तभावो वुच्चति, तत्थ सुखविहारानन्ति अत्थो. रूपावचरज्झानानमेतं अधिवचनं. तानि हि अप्पेत्वा निसिन्ना झायिनो इमस्मिंयेव अत्तभावे असंकिलिट्ठं नेक्खम्मसुखं विन्दन्ति, तस्मा ‘‘दिट्ठधम्मसुखविहारानी’’ति वुच्चन्ति.
चतुब्बिधमेरयन्ति पुप्फासवो, फलासवो, गुळासवो, मध्वासवोति एवं चतुप्पभेदं मेरयं. पञ्चविधञ्च सुरन्ति पूवसुरा, पिट्ठसुरा, ओदनसुरा, किण्णपक्खित्ता, सम्भारसंयुत्ताति एवं पञ्चप्पभेदं सुरं. पुञ्ञं अत्थो एतस्साति पुञ्ञत्थो. यस्मा पनेस पुञ्ञेन अत्थिको नाम होति, तस्मा वुत्तं ‘‘पुञ्ञेन अत्थिकस्सा’’ति. सेसमेत्थ उत्तानमेव.
गिहिसुत्तवण्णना निट्ठिता.
१०. गवेसीसुत्तवण्णना
१८०. दसमे सुकारणन्ति बोधिपरिपाचनस्स एकन्तिकं सुन्दरं कारणं. मन्दहसितन्ति ईसकं ¶ हसितं. कहं कहन्ति हाससद्दस्स अनुकरणमेतं. हट्ठप्पहट्ठाकारमत्तन्ति हट्ठस्स पहट्ठाकारमत्तं. यथा गहितसङ्केता ‘‘पहट्ठो भगवा’’ति सञ्जानन्ति, एवं आकारनिदस्सनमत्तं.
इदानि इमिना पसङ्गेन हाससमुट्ठानं विभागतो दस्सेतुं ‘‘हसितञ्च नामेत’’न्तिआदि आरद्धं. तत्थ अज्झुपेक्खनवसेनपि हासो न सम्भवति, पगेव दोमनस्सवसेनाति आह ‘‘तेरसहि सोमनस्ससहगतचित्तेही’’ति. ननु च केचि कोधवसेनपि हसन्तीति? न, ते सम्पियन्ति कोधवत्थुं तत्थ ‘‘मयं दानि यथाकामकारितं आपज्जिस्सामा’’ति दुविञ्ञेय्यन्तरेन सोमनस्सचित्तेनेव हासस्स उप्पज्जनतो. तेसूति ¶ पञ्चसु सोमनस्ससहगतकिरियचित्तेसु. बलवारम्मणेति उळारतमे आरम्मणे यमकपाटिहारियसदिसे. दुब्बलारम्मणेति अनुळारआरम्मणे.
‘‘इमस्मिं पन ठाने…पे… उप्पादेती’’ति इदं पोराणट्ठकथायं तथा आगतत्ता वुत्तं, न सहेतुकसोमनस्ससहगतचित्तेहि भगवतो सितं न होतीति दस्सनत्तं. अभिधम्मटीकायं (ध. स. मूलटी. ९६८) पन ‘‘अतीतंसादीसु अप्पटिहतं ञाणं वत्वा ‘इमेहि धम्मेहि समन्नागतस्स बुद्धस्स भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ती’तिआदिवचनतो (महानि. १५६; पटि. म. ३.५) ‘भगवतो इदं चित्तं उप्पज्जती’ति वुत्तवचनं विचारेतब्ब’’न्ति वुत्तं. तत्थ इमिना हसितुप्पादचित्तेन पवत्तियमानम्पि भगवतो सितकरणं पुब्बेनिवासअनागतंससब्बञ्ञुतञ्ञाणानं अनुवत्तकत्ता ञाणानुपरिवत्तियेवाति एवं पन ञाणानुपरिवत्तिभावे सति न कोचि पाळिअट्ठकथानं विरोधो. तथा हि अभिधम्मट्ठकथायं (ध. स. अट्ठ. ५६८) ‘‘तेसं ञाणानं चिण्णपरियन्ते इदं चित्तं उप्पज्जती’’ति वुत्तं. अवस्सञ्चेतं एवं इच्छितब्बं, अञ्ञथा आवज्जनचित्तस्सपि भगवतो तथारूपे काले न युज्जेय्य. तस्सपि हि विञ्ञत्तिसमुट्ठापकभावस्स निच्छितत्ता. तथा हि वुत्तं ‘‘एवञ्च कत्वा मनोद्वारावज्जनस्सपि विञ्ञत्तिसमुट्ठापकत्तं उपपन्नं होती’’ति (ध. स. मूलटी. १ कायकम्मद्वारकथावण्णना) न च विञ्ञत्तिसमुट्ठापकत्ते तंसमुट्ठानकायविञ्ञत्तिया कायकम्मादिभावं आपज्जनभावो विस्सज्जतीति.
हसितन्ति सितमेव सन्धाय वदति. तेनाह ‘‘एवं अप्पमत्तकम्पी’’ति. समोसरिता विज्जुलता. सा हि इतरविज्जुलता विय खणट्ठितिया सीघनिरोधा च न होति, अपिच खो दन्धनिरोधा, न च सब्बकालिका. दीधिति पावकमहामेघतो वा चातुद्दीपिकमहामेघतो वा ¶ निच्छरति. तेनाह ‘‘चातुद्दीपिकमहामेघमुखतो’’ति. अयं किर तासं रस्मीनं धम्मता, यदिदं तिक्खत्तुं सीसं पदक्खिणं कत्वा दाठग्गेसुयेव अन्तरधानं. सेसमेत्थ सुविञ्ञेय्यमेव.
गवेसीसुत्तवण्णना निट्ठिता.
उपासकवग्गवण्णना निट्ठिता.