📜

(१९) ४. अरञ्ञवग्गो

१. आरञ्ञिकसुत्तवण्णना

१८१. चतुत्थस्स पठमे अप्पीच्छतंयेव निस्सायातिआदीसु ‘‘इति अप्पिच्छो भविस्सामी’’ति इदं मे आरञ्ञिकङ्गं अप्पिच्छताय संवत्तिस्सति, ‘‘इति सन्तुट्ठो भविस्सामी’’ति इदं मे आरञ्ञिकङ्गं सन्तुट्ठिया संवत्तिस्सति, ‘‘इति किलेसे सल्लिखिस्सामी’’ति इदं मे आरञ्ञिकङ्गं किलेससल्लिखनत्थाय संवत्तिस्सतीति आरञ्ञिको होति. अग्गोति जेट्ठको. सेसानि तस्सेव वेवचनानि.

गवा खीरन्ति गावितो खीरं नाम होति, न गाविया दधि. खीरम्हा दधीतिआदीसुपि एसेव नयो. एवमेवन्ति यथा एतेसु पञ्चसु गोरसेसु सप्पिमण्डो अग्गो, एवमेवं इमेसु पञ्चसु आरञ्ञिकेसु यो अयं अप्पिच्छतादीनि निस्साय आरञ्ञिको होति, अयं अग्गो चेव सेट्ठो च मोक्खो च पवरो च. इमेसु आरञ्ञिकेसु जातिआरञ्ञिका वेदितब्बा, न आरञ्ञिकनाममत्तेन आरञ्ञिकाति वेदितब्बा. पंसुकूलिकादीसुपि एसेव नयो.

आरञ्ञिकसुत्तवण्णना निट्ठिता.

अरञ्ञवग्गवण्णना निट्ठिता.