📜

३. पञ्चङ्गिकवग्गो

१-२. पठमअगारवसुत्तादिवण्णना

२१-२२. ततियस्स पठमे आभिसमाचारिकन्ति अभिसमाचारे उत्तमसमाचारे भवं. किं पन तन्ति आह ‘‘वत्तवसेन पञ्ञत्तसील’’न्ति. सेसं सुविञ्ञेय्यमेव. दुतिये नत्थि वत्तब्बं.

पठमअगारवसुत्तादिवण्णना निट्ठिता.

३-४. उपक्किलेससुत्तादिवण्णना

२३-२४. ततिये न च पभावन्तन्ति न च पभासम्पन्नं. पभिज्जनसभावन्ति तापेत्वा ताळकज्जनपभङ्गुरं. अवसेसं लोहन्ति वुत्तावसेसं सजातिलोहं, विजातिलोहं, पिसाचलोहं, कित्तिमलोहन्ति एवंपभेदं सब्बम्पि लोहं. उप्पज्जितुं अप्पदानेनाति एत्थ ननु लोकियकुसलचित्तस्सपि सुविसुद्धस्सपि उप्पज्जितुं अप्पदानेनेव उपक्किलेसताति? सच्चमेतं, यस्मिं पन सन्ताने नीवरणानि लद्धप्पतिट्ठानि, तत्थ महग्गतकुसलस्सपि असम्भवो, पगेव लोकुत्तरकुसलस्स. परित्तकुसलं पन यथापच्चयं उप्पज्जमानं नीवरणेहि उपहते सन्ताने उप्पत्तिया अपरिसुद्धं होन्तं उपक्किलिट्ठं नाम होति अपरिसुद्धदीपकपल्लिकवट्टितेलादिसन्निस्सयो पदीपो विय. अपिच निप्परियायतो उप्पज्जितुं अप्पदानेनेव तेसं उपक्किलेसताति दस्सेन्तो ‘‘यदग्गेन ही’’तिआदिमाह. आरम्मणे विक्खित्तप्पवत्तिवसेन चुण्णविचुण्णता वेदितब्बा. चतुत्थे नत्थि वत्तब्बं.

उपक्किलेससुत्तादिवण्णना निट्ठिता.

५. अनुग्गहितसुत्तवण्णना

२५. पञ्चमे सम्मादिट्ठीति विपस्सनासम्मादिट्ठीतिआदिना अङ्गुत्तरभाणकानं मतेन अयं अत्थवण्णना आरद्धा, मज्झिमभाणका पनेत्थ अञ्ञथा अत्थं वदन्ति. वुत्तञ्हेतं मज्झिमट्ठकथायं (म. नि. अट्ठ. १.४५२) –

‘‘अनुग्गहिता’’ति लद्धूपकारा. सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणे निब्बत्ता चेतोविमुत्ति फलं अस्साति चेतोविमुत्तिफला. तदेव चेतोविमुत्तिसङ्खातं फलं आनिसंसो अस्साति चेतोविमुत्तिफलानिसंसा. दुतियपदेपि एसेव नयो. एत्थ चतुत्थफलपञ्ञा पञ्ञाविमुत्ति नाम, अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा. ‘‘सीलानुग्गहिता’’तिआदीसु सीलन्ति चतुपारिसुद्धिसीलं. सुतन्ति सप्पायधम्मस्सवनं. साकच्छाति कम्मट्ठाने खलनपक्खलनच्छेदनकथा. समथोति विपस्सनापादिका अट्ठ समापत्तियो. विपस्सनाति सत्तविधा अनुपस्सना. चतुपारिसुद्धिसीलञ्हि पूरेन्तस्स, सप्पायधम्मस्सवनं सुणन्तस्स, कम्मट्ठाने खलनपक्खलनं छिन्दन्तस्स विपस्सनापादिकासु अट्ठसु समापत्तीसु कम्मं करोन्तस्स, सत्तविधं अनुपस्सनं भावेन्तस्स अरहत्तमग्गो उप्पज्जित्वा फलं देति.

‘‘यथा हि मधुरं अम्बपक्कं परिभुञ्जितुकामो अम्बपोतकस्स समन्ता उदककोट्ठकं थिरं कत्वा बन्धति, घटं गहेत्वा कालेन कालं उदकं आसिञ्चति, उदकस्स अनिक्खमनत्थं मरियादं थिरं करोति. या होति समीपे वल्लि वा सुक्खदण्डको वा किपिल्लिकपुटो वा मक्कटकजालं वा, तं अपनेति, खणित्तिं गहेत्वा कालेन कालं मूलानि परिखणति, एवमस्स अप्पमत्तस्स इमानि पञ्च कारणानि करोतो सो अम्बो वड्ढित्वा फलं देति, एवं सम्पदमिदं वेदितब्बं. रुक्खस्स समन्ततो कोट्ठकबन्धनं विय हि सीलं दट्ठब्बं, कालेन कालं उदकसिञ्चनं विय धम्मस्सवनं, मरियादाय थिरभावकरणं विय समथो, समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं, कालेन कालं खणित्तिं गहेत्वा मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना, तेहि पञ्चहि कारणेहि अनुग्गहितस्स अम्बरुक्खस्स मधुरफलदानकालो विय इमस्स भिक्खुनो इमेहि पञ्चहि धम्मेहि अनुग्गहिताय सम्मादिट्ठिया अरहत्तफलदानं वेदितब्ब’’न्ति.

एत्थ च लद्धूपकाराति यथारहं निस्सयादिवसेन लद्धपच्चया. विपस्सनासम्मादिट्ठिया अनुग्गहितभावेन गहितत्ता मग्गसम्मादिट्ठीसु च अरहत्तमग्गसम्मादिट्ठि . अनन्तरस्स हि विधि पटिसेधो वा, अग्गफलसमाधिम्हि तप्परिक्खारधम्मेसुयेव च केवलो चेतोपरियायो निरुळ्होति सम्मादिट्ठीति अरहत्तमग्गसम्मादिट्ठि. फलक्खणेति अनन्तरं कालन्तरे चाति दुविधेपि फलक्खणे. पटिप्पस्सद्धिवसेन सब्बसंकिलेसेहि चेतोविमुच्चति एतायाति चेतोविमुत्ति, अग्गफलपञ्ञं ठपेत्वा अवसेसा फलधम्मा. तेनाह ‘‘चेतोविमुत्ति फलं अस्साति, चेतोविमुत्तिसङ्खातं फलं आनिसंसो’’ति. सब्बकिलेसेहि चेतसो विमुच्चनसङ्खातं पटिप्पस्सम्भनसञ्ञितं पहानं फलं आनिसंसो चाति योजना. इध चेतोविमुत्तिसद्देन पहानमत्तं गहितं, पुब्बे पहायकधम्मा. अञ्ञथा फलधम्मा एव आनिसंसोति गय्हमाने पुनवचनं निरत्थकं सिया. पञ्ञाविमुत्तिफलानिसंसाति एत्थापि एवमेव अत्थो वेदितब्बो. सम्मावाचाकम्मन्ताजीवा सीलसभावत्ता विसेसतो समाधिस्स उपकारा, तथा सम्मासङ्कप्पो झानसभावत्ता. तथा हि सो ‘‘अप्पना’’ति निद्दिट्ठो. सम्मासतिसम्मावायामा पन समाधिपक्खिया एवाति आह ‘‘अवसेसा धम्मा चेतोविमुत्तीति वेदितब्बा’’ति.

चतुपारिसुद्धिसीलन्ति अरियमग्गाधिगमस्स पदट्ठानभूतं चतुपारिसुद्धिसीलं. सुतादीसुपि एसेव नयो. अत्तनो चित्तप्पवत्तिआरोचनवसेन सह कथनं संकथा, संकथाव साकच्छा. इध पन कम्मट्ठानप्पटिबद्धाति आह ‘‘कम्मट्ठाने…पे… कथा’’ति. तस्स कम्मट्ठानस्स एकवारं विधिया अप्पटिपज्जनं खलनं, अनेकवारं पक्खलनं, तदुभयस्स विच्छेदनी अपनयनी कथा खलनपक्खलनच्छेदनकथा. पूरेन्तस्साति विवट्टसन्निस्सितं कत्वा पालेन्तस्स ब्रूहेन्तस्स च. सुणन्तस्साति ‘‘यथाउग्गहितकम्मट्ठानं फातिं गमिस्सती’’ति एवं सुणन्तस्स. तेनेव हि ‘‘सप्पायधम्मस्सवन’’न्ति वुत्तं. कम्मं करोन्तस्साति भावनानुयोगकम्मं करोन्तस्स. पञ्चसुपि ठानेसु अन्त-सद्दो हेतुअत्थजोतनो दट्ठब्बो. एवञ्हि ‘‘यथा ही’’तिआदिना वुच्चमाना अम्बूपमा युज्जेय्य.

उदककोट्ठकन्ति जलावाटं. थिरं कत्वा बन्धतीति असिथिलं दळ्हं नातिमहन्तं नातिखुद्दकं कत्वा योजेति. थिरं करोतीति उदकसिञ्चनकाले ततो ततो पवत्तित्वा उदकस्स अनिक्खमनत्थं जलावाटपाळिं थिरतरं करोति. सुक्खदण्डकोति तस्सेव अम्बगच्छस्स सुक्खको साखासीसको . किपिल्लिकपुटोति तम्बकिपिल्लिकपुटो. खणित्तिन्ति कुदालं. कोट्ठकबन्धनं विय सीलं सम्मादिट्ठिया वड्ढनूपायस्स मूलभावतो. उदकसिञ्चनं विय धम्मस्सवनं भावनाय परिब्रूहनतो. मरियादाय थिरभावकरणं विय समथो यथावुत्ताय भावनाधिट्ठानाय सीलमरियादाय दळ्हीभावापादनतो. समाहितस्स हि सीलं थिरतरं होति. समीपे वल्लिआदीनं हरणं विय कम्मट्ठाने खलनपक्खलनच्छेदनं इच्छितब्बभावनाय विबन्धनापनयनतो. मूलखणनं विय सत्तन्नं अनुपस्सनानं भावना तस्सा विबन्धस्स मूलभूतानं तण्हामानदिट्ठीनं पलिखणनतो. एत्थ च यस्मा सुपरिसुद्धसीलस्स कम्मट्ठानं अनुयुञ्जन्तस्स सप्पायधम्मस्सवनं इच्छितब्बं, ततो यथासुते अत्थे साकच्छासमापज्जनं, ततो कम्मट्ठानविसोधनेन समथनिब्बत्ति, ततो समाहितस्स आरद्धविपस्सकस्स विपस्सनापारिपूरि, परिपुण्णा विपस्सना मग्गसम्मादिट्ठिं ब्रूहेतीति एवमेतेसं अङ्गानं परम्पराय सम्मुखा अनुग्गण्हनतो अयमानुपुब्बी कथिताति वेदितब्बं.

अनुग्गहितसुत्तवण्णना निट्ठिता.

६. विमुत्तायतनसुत्तवण्णना

२६. छट्ठे विमुत्तिया वट्टदुक्खतो विमुच्चनस्स आयतनानि कारणानि विमुत्तायतनानीति आह – ‘‘विमुच्चनकारणानी’’ति. पाळिअत्थं जानन्तस्साति ‘‘इध सीलं आगतं, इध समाधि, इध पञ्ञा’’तिआदिना तंतंपाळिअत्थं याथावतो जानन्तस्स. पाळिं जानन्तस्साति तदत्थबोधिनिं पाळिं याथावतो उपधारेन्तस्स. तरुणपीतीति सञ्जातमत्ता मुदुका पीति जायति. कथं जायति? यथादेसितं धम्मं उपधारेन्तस्स तदनुच्छविकमेव अत्तनो कायवाचामनोसमाचारं परिग्गण्हन्तस्स सोमनस्सं पत्तस्स पमोदलक्खणं पामोज्जं जायति. तुट्ठाकारभूता बलवपीतीति पुरिमुप्पन्नाय पीतिया वसेन लद्धासेवनत्ता अतिविय तुट्ठाकारभूता कायचित्तदरथस्स पस्सम्भनसमत्थताय पस्सद्धिया पच्चयो भवितुं समत्था बलप्पत्ता पीति जायति. यस्मा नामकाये पस्सद्धे रूपकायोपि पस्सद्धो एव होति, तस्मा ‘‘नामकायो पस्सम्भति’’च्चेव वुत्तं.

सुखंपटिलभतीति वक्खमानस्स चित्तसमाधानस्स पच्चयो भवितुं समत्थं चेतसिकं निरामिससुखं पटिलभति विन्दति. समाधियतीति एत्थ पन न यो कोचि समाधि अधिप्पेतो, अथ खो अनुत्तरसमाधीति दस्सेन्तो ‘‘अरहत्त…पे… समाधियती’’ति आह. ‘‘अयं ही’’तिआदि तस्सं देसनायं तादिसस्स पुग्गलस्स यथावुत्तसमाधिपटिलाभस्स कारणभावविभावनं, यं तथा विमुत्तायतनभावो. ओसक्कितुन्ति दस्सितुं. समाधियेव समाधिनिमित्तन्ति कम्मट्ठानपाळिया आरुळ्हो समाधि एव परतो उप्पज्जनकभावनासमाधिस्स कारणभावतो समाधिनिमित्तं. तेनाह ‘‘आचरियस्स सन्तिके’’तिआदि.

विमुत्तायतनसुत्तवण्णना निट्ठिता.

७. समाधिसुत्तवण्णना

२७. सत्तमे सब्बसो किलेसदुक्खदरथपरिळाहानं विगतत्ता सातिसयमेत्थ सुखन्ति वुत्तं ‘‘अप्पितप्पितक्खणे सुखत्ता पच्चुप्पन्नसुखो’’ति. पुरिमस्स पुरिमस्स वसेन पच्छिमं पच्छिमं लद्धासेवनताय सन्तपणीततरभावप्पत्तं होतीति आह ‘‘पुरिमो…पे… सुखविपाको’’ति. किलेसप्पटिप्पस्सद्धियाति किलेसानं पटिप्पस्सम्भनेन लद्धत्ता. ‘‘किलेसप्पटिप्पस्सद्धिभावन्ति किलेसानं पटिप्पस्सम्भनभावं. लद्धत्ता पत्तत्ता तब्भावं उपगतत्ता. लोकियसमाधिस्स पच्चनीकानि नीवरणपठमज्झाननिकन्तिआदीनि निग्गहेतब्बानि, अञ्ञे किलेसा वारेतब्बा. इमस्स पन अरहत्तसमाधिस्स पटिप्पस्सद्धसब्बकिलेसत्ता न निग्गहेतब्बं वारेतब्बञ्च अत्थीति मग्गानन्तरं समापत्तिक्खणे च अप्पयोगेन अधिगतत्ता अप्पितत्ता च अपरिहानिवसेन वा अप्पितत्ता न ससङ्खारनिग्गय्हवारितगतो. सतिवेपुल्लप्पत्तत्ताति एतेन अप्पवत्तमानायपि सतिया सतिबहुलताय सतो एव नामाति दस्सेति. यथापरिच्छिन्नकालवसेनाति एतेन परिच्छिन्नस्सतिया सतोति दस्सेति. सेसेसूति ञाणेसु.

समाधिसुत्तवण्णना निट्ठिता.

८-९. पञ्चङ्गिकसुत्तादिवण्णना

२८-२९. अट्ठमे करो वुच्चति पुप्फसम्भवं ‘‘गब्भासये किरीयती’’ति कत्वा. करतो जातो कायो करजकायो, तदुपनिस्सयो चतुसन्ततिरूपसमुदायो. कामं नामकायोपि विवेकजेन पीतिसुखेन तथालद्धूपकारो, ‘‘अभिसन्देती’’तिआदिवचनतो पन रूपकायो इध अधिप्पेतोति आह ‘‘इमं करजकाय’’न्ति. अभिसन्देतीति अभिसन्दनं करोति. तं पन अभिसन्दनं झानमयेन पीतिसुखेन करजकायस्स तिन्तभावापादनं सब्बत्थकमेव लूखभावापनयनन्ति आह ‘‘तेमेती’’तिआदि. तयिदं अभिसन्दनं अत्थतो यथावुत्तपीतिसुखसमुट्ठानेहि पणीतरूपेहि कायस्स परिप्फरणं दट्ठब्बं. परिसन्देतीतिआदीसुपि एसेव नयो. सब्बं एतस्स अत्थीति सब्बावा, तस्स सब्बावतो. अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अवयवविसयो सब्ब-सद्दो, तस्मा वुत्तं ‘‘सब्बकोट्ठासवतो’’ति. अफुटं नाम न होति यत्थ यत्थ कम्मजरूपं, तत्थ तत्थ चित्तजरूपस्स अभिब्यापनतो. तेनाह ‘‘उपादिन्नकसन्तती’’तिआदि.

छेकोति कुसलो. तं पनस्स कोसल्लं नहानीयचुण्णानं करणे पिण्डिकरणे च समत्थतावसेन वेदितब्बन्ति आह ‘‘पटिबलो’’तिआदि. कंस-सद्दो ‘‘महतिया कंसपातिया’’तिआदीसु (म. नि. १.६१) सुवण्णे आगतो.‘‘कंसो उपहतो यथा’’तिआदीसु (ध. प. १३४) कित्तिमलोहे. कत्थचि पण्णत्तिमत्ते ‘‘उपकंसो नाम राजासि, महाकंसस्स अत्रजो’’तिआदि (जा. अट्ठ. ४.१०.१६४ घटपण्डितजातकवण्णना). इध पन यत्थ कत्थचि लोहेति आह ‘‘येन केनचि लोहेन कतभाजने’’ति. स्नेहानुगताति उदकसिनेहेन अनुप्पविसनवसेन गता उपगता. स्नेहपरेताति उदकसिनेहेन परितो गता समन्ततो फुटा. ततो एव सन्तरबाहिरा फुटा स्नेहेन. एतेन सब्बसो उदकेन तेमितभावमाह. न च पग्घरिणीति एतेन तिन्तस्सपि तस्स घनथद्धभावं वदति. तेनाह ‘‘न बिन्दुबिन्दू’’तिआदि.

ताहि ताहि उदकसिराहि उब्भिज्जतीति उब्भिदं, उब्भिदं उदकं एतस्साति उब्भिदोदको. उब्भिन्नउदकोति नदीतीरे खतकूपको विय उब्भिज्जनकउदको. उग्गच्छनउदकोति धारावसेन उट्ठहनउदको. कस्मा पनेत्थ उब्भिदोदकोव रहदो गहितो, न इतरोति आह ‘‘हेट्ठा उग्गच्छनउदकञ्ही’’तिआदि. धारानिपातबुब्बुळकेहीति धारानिपातेहि च उदकबुब्बुळेहि च. ‘‘फेणपटलेहि चा’’ति वत्तब्बं, सन्निसिन्नमेव अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो. सेसन्ति ‘‘अभिसन्देती’’तिआदिकं.

उप्पलानीति उप्पलगच्छानि. सेतरत्तनीलेसूति उप्पलेसु, सेतुप्पलरत्तुप्पलनीलुप्पलेसूति अत्थो. यं किञ्चि उप्पलं उप्पलमेव सामञ्ञग्गहणतो. सतपत्तन्ति एत्थ सत-सद्दो बहुपरियायो ‘‘सतग्घी’’तिआदीसु विय. तेन अनेकसतपत्तस्सपि सङ्गहो सिद्धो होति. लोके पन रत्तं पदुमं, सेतं पुण्डरीकन्ति वुच्चति. याव अग्गा याव च मूला उदकेन अभिसन्दनादिसम्भवदस्सनत्थं उदकानुग्गतग्गहणं. इध उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखं.

यस्मा परिसुद्धेन चेतसाति चतुत्थज्झानचित्तमाह, तञ्च रागादिउपक्किलेसमलापगमतो निरुपक्किलेसं निम्मलं, तस्मा आह ‘‘निरुपक्किलेसट्ठेन परिसुद्ध’’न्ति. यस्मा पन पारिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुधन्तसुवण्णस्स निघंसनेन पभस्सरता विय, तस्मा आह ‘‘पभस्सरट्ठेन परियोदातं वेदितब्ब’’न्ति. इदन्ति ओदातवचनं. उतुफरणत्थन्ति उतुनो फरणदस्सनत्थं. उतुफरणं न होति सेसन्ति अधिप्पायो. तेनाह ‘‘तङ्खण…पे… बलवं होती’’ति. वत्थं विय करजकायोति योगिनो करजकायो वत्थं विय दट्ठब्बो उतुफरणसदिसेन चतुत्थज्झानसुखेन फरितब्बत्ता. पुरिसस्स सरीरं विय चतुत्थज्झानं दट्ठब्बं उतुफरणट्ठानियस्स सुखस्स निस्सयभावतो. तेनाह ‘‘तस्मा’’तिआदि. तत्थ च ‘‘परिसुद्धेन चेतसा’’ति चेतोगहणेन झानसुखं वुत्तन्ति दट्ठब्बं. तेनाह ‘‘उतुफरणं विय चतुत्थज्झानसुख’’न्ति. ननु च चतुत्थज्झाने सुखमेव नत्थीति? सच्चं नत्थि, सातलक्खणसन्तसभावत्ता पनेत्थ उपेक्खा ‘‘सुख’’न्ति अधिप्पेता. तेन वुत्तं सम्मोहविनोदनियं (विभ. अट्ठ. २३२) ‘‘उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता’’ति.

तस्स तस्स समाधिस्स सरूपदस्सनस्स पच्चयत्ता पच्चवेक्खणञाणं पच्चवेक्खणनिमित्तं. समभरितोति समपुण्णो.

मण्डभूमीति पपावण्णभूमि. यत्थ सलिलसिञ्चनेन विनाव सस्सानि ठितानि सम्पज्जन्ति. युगे योजेतब्बानि योग्गानि, तेसं आचरियो योग्गाचरियो. तेसं सिक्खापनतो हत्थिआदयोपि ‘‘योग्गा’’ति वुच्चन्तीति आह पाळियं ‘‘अस्सदम्मसारथी’’ति. येन येनाति चतूसु मग्गेसु येन येन मग्गेन. यं यं गतिन्ति जवसमजवादिभेदासु गतीसु यं यं गतिं. नवमे नत्थि वत्तब्बं.

पञ्चङ्गिकसुत्तादिवण्णना निट्ठिता.

१०. नागितसुत्तवण्णना

३०. दसमे उच्चासद्दमहासद्दाति उद्धं उग्गतत्ता उच्चो पत्थटो महन्तो विनिब्भिज्जित्वा गहेतुं असक्कुणेय्यो सद्दो एतेसन्ति उच्चासद्दमहासद्दा. वचीघोसोपि हि बहूहि एकज्झं पवत्तितो अत्थतो सद्दतो च दुरवबोधो केवलं महानिग्घोसो एव हुत्वा सोतपथमागच्छति. मच्छविलोपेति मच्छानं विलुम्पित्वा विय गहणे, मच्छानं वा विलुम्पने. केवट्टानञ्हि मच्छपच्छिठपितट्ठाने महाजनो सन्निपतित्वा ‘‘इध अञ्ञं एकं मच्छं देहि, एकं मच्छफालं देही’’ति, ‘‘एतस्स ते महा दिन्नो, मय्हं खुद्दको’’ति एवं उच्चासद्दं महासद्दं करोन्ति. मच्छग्गहणत्थं जाले पक्खित्तेपि तस्मिं ठाने केवट्टा चेव अञ्ञे च ‘‘पविट्ठो गहितो’’ति महासद्दं करोन्ति. तं सन्धायेतं वुत्तं. असुचिसुखन्ति कायासुचिसन्निस्सितत्ता किलेसासुचिसन्निस्सितत्ता च असुचिसन्निस्सितसुखं. नेक्खम्मसुखस्साति कामतो निक्खमन्तस्स सुखस्स. पविवेकसुखस्साति गणसङ्गणिकतो किलेससङ्गणिकतो च विगतस्स सुखस्स. उपसमसुखस्साति रागादिवूपसमावहस्स सुखस्स. सम्बोधसुखन्ति मग्गसङ्खातस्स सम्बोधस्स निट्ठप्पत्तत्थाय सुखं. सेसं सुविञ्ञेय्यमेव.

नागितसुत्तवण्णना निट्ठिता.

पञ्चङ्गिकवग्गवण्णना निट्ठिता.