📜

(२२) २. अक्कोसकवग्गो

१-२. अक्कोसकसुत्तादिवण्णना

२११-२. दुतियस्स पठमे दसहि अक्कोसवत्थूहि अक्कोसकोति ‘‘बालोसि, मूळ्होसि, ओट्ठोसि, गोणोसि, गद्रभोसी’’तिआदिना दसहि अक्कोसवत्थूहि अक्कोसको. ‘‘होतु, मुण्डकसमण, अदण्डो अहन्ति करोसि, इदानि ते राजकुलं गन्त्वा दण्डं आरोपेस्सामी’’तिआदीनि वदन्तो परिभासको नामाति आह ‘‘भयदस्सनेन परिभासको’’ति. लोकुत्तरधम्मा अपायमग्गस्स परिपन्थभावतो परिपन्थो नामाति आह ‘‘लोकुत्तरपरिपन्थस्स छिन्नत्ता’’ति, लोकुत्तरसङ्खातस्स अपायमग्गपरिपन्थस्स छिन्नत्ताति अत्थो. दुतिये नत्थि वत्तब्बं.

अक्कोसकसुत्तादिवण्णना निट्ठिता.

३-१०. सीलसुत्तादिवण्णना

२१३-२२०. ततिये (दी. नि. टी. २.१४९) दुस्सीलोति एत्थ दु-सद्दो अभावत्थो ‘‘दुप्पञ्ञो’’तिआदीसु (म. नि. १.४४९) विय, न गरहणत्थोति आह ‘‘असीलो निस्सीलो’’ति. भिन्नसंवरोति एत्थ समादिन्नसीलो केनचि कारणेन सीलभेदं पत्तो, सो ताव भिन्नसंवरो होतु. यो पन सब्बेन सब्बं असमादिन्नसीलो आचारहीनो, सो कथं भिन्नसंवरो नाम होतीति ? सोपि साधुसमाचारस्स परिहरणीयस्स भेदितत्ता भिन्नसंवरो एव नाम. विनट्ठसंवरो संवररहितोति हि वुत्तं होति. तं तं सिप्पट्ठानं. माघातकालेति ‘‘मा घातेथ पाणीन’’न्ति एवं माघातघोसनं घोसितदिवसे. अब्भुग्गच्छति पापको कित्तिसद्दो. अज्झासयेन मङ्कु होतियेव विप्पटिसारिभावतो.

तस्साति दुस्सीलस्स. समादाय वत्तितट्ठानन्ति उट्ठाय समुट्ठाय कतकारणं. आपाथं आगच्छतीति तं मनसो उपट्ठाति. उम्मीलेत्वा इधलोकन्ति उम्मीलनकाले अत्तनो पुत्तदारादिवसेन इधलोकं पस्सति. निमीलेत्वा परलोकन्ति निमीलनकाले गतिनिमित्तुपट्ठानवसेन परलोकं पस्सति. तेनाह ‘‘चत्तारो अपाया’’तिआदि. पञ्चमपदन्ति ‘‘कायस्स भेदा’’तिआदिना वुत्तो पञ्चमो आदीनवकोट्ठासो. वुत्तविपरियायेनाति वुत्तत्थाय आदीनवकथाय विपरियायेन ‘‘अप्पमत्तो तं तं कसिवणिज्जादिं यथाकालं सम्पादेतुं सक्कोती’’तिआदिना. पासंसं सीलमस्स अत्थीति सीलवा. सीलसम्पन्नोति सीलेन समन्नागतो सम्पन्नसीलोति एवमादिकं पन अत्थवचनं सुकरन्ति अनामट्ठं. चतुत्थादीनि उत्तानत्थानेव.

सीलसुत्तादिवण्णना निट्ठिता.

अक्कोसकवग्गवण्णना निट्ठिता.