📜

(२३) ३. दीघचारिकवग्गो

१-१०. पठमदीघचारिकसुत्तादिवण्णना

२२१-२३०. ततियस्स पठमादीनि सुविञ्ञेय्यानि. पञ्चमे रहो निसज्जाय आपज्जतीति ‘‘यो पन भिक्खु मातुगामेन सद्धिं एको एकाय रहो निसज्जं कप्पेय्य, पाचित्तिय’’न्ति इमस्मिं सिक्खापदे (पाचि. २९०) वुत्तं आपत्तिं आपज्जति. पटिच्छन्ने आसने आपज्जतीति ‘‘यो पन भिक्खु मातुगामेन रहो पटिच्छन्ने आसने निसज्जं कप्पेय्य, पाचित्तिय’’न्ति इमस्मिं वुत्तं आपत्तिं आपज्जति. मातुगामस्स उत्तरि छप्पञ्चवाचाहि धम्मं देसेन्तोआपज्जतीति ‘यो पन भिक्खु मातुगामस्स उत्तरि छप्पञ्चवाचाहि धम्मं देसेय्य अञ्ञत्र विञ्ञुना पुरिसविग्गहेना’’ति (पाचि. ६३) एवं वुत्तं आपत्तिं आपज्जति. तेनाह ‘‘तेसं तेसं सिक्खापदानं वसेन वेदितब्बानी’’ति. छट्ठादीनि उत्तानत्थानि.

पठमदीघचारिकसुत्तादिवण्णना निट्ठिता.

दीघचारिकवग्गवण्णना निट्ठिता.

२३१-३०२. चतुत्थवग्गादीनि उत्तानत्थानि.

इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय

पञ्चकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अङ्गुत्तरनिकाये

छक्कनिपात-टीका

१. पठमपण्णासकं