📜

१. आहुनेय्यवग्गो

१. पठमआहुनेय्यसुत्तवण्णना

. छक्कनिपातस्स पठमे चक्खुना रूपं दिस्वाति निस्सयवोहारेन वुत्तं. ससम्भारकनिद्देसोयं यथा ‘‘धनुना विज्झती’’ति, तस्मा निस्सयसीसेन निस्सितस्स गहणं दट्ठब्बं. तेनायमत्थो ‘‘चक्खुद्वारे रूपारम्मणे आपाथगते तं रूपं चक्खुविञ्ञाणेन दिस्वा’’ति. नेव सुमनो होतीति जवनक्खणे इट्ठे आरम्मणे रागं अनुप्पादेन्तो नेव सुमनो होति गेहस्सितपेमवसेनपि मग्गेन सब्बसो रागस्स समुच्छिन्नत्ता. न दुम्मनोति अनिट्ठे अदुस्सन्तो न दुम्मनो. पसादञ्ञथत्तवसेनपि इट्ठेपि अनिट्ठेपि मज्झत्तेपि आरम्मणे न समं सम्मा अयोनिसो गहणं असमपेक्खनं. अयञ्चस्स पटिपत्ति सतिवेपुल्लप्पत्तिया पञ्ञावेपुल्लप्पत्तिया चाति आह ‘‘सतो सम्पजानो हुत्वा’’ति. सतिया युत्तत्ता सतो. सम्पजञ्ञेन युत्तत्ता सम्पजानो. ञाणुप्पत्तिपच्चयरहितकालेपि पवत्तिभेदनतो ‘‘सततविहारो कथितो’’ति वुत्तं. सततविहारोति खीणासवस्स निच्चविहारो सब्बदा पवत्तनकविहारो. ठपेत्वा हि समापत्तिवेलं भवङ्गवेलञ्च खीणासवा इमिनाव छळङ्गुपेक्खाविहारेन विहरन्ति.

एत्थ च ‘‘छसु द्वारेसुपि उपेक्खको विहरती’’ति इमिना छळङ्गुपेक्खा कथिता. ‘‘सम्पजानो’’ति वचनतो पन चत्तारि ञाणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो. सततविहारभावतो अट्ठ महाकिरियचित्तानि लब्भन्ति. ‘‘नेव सुमनो न दुम्मनो’’ति वचनतो अट्ठ महाकिरियचित्तानि, हसितुप्पादो, वोट्ठब्बनञ्चाति दस चित्तानि लब्भन्ति. रागदोससहजातानं सोमनस्सदोमनस्सानं अभावो तेसम्पि साधारणोति छळङ्गुपेक्खावसेन आगतानं इमेसं सततविहारानं सोमनस्सं कथं लब्भतीति चे? आसेवनतो. किञ्चापि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्तो विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धपकतिभावाविजहनतो, कदाचि पन तथा चेतोभिसङ्खाराभावे यं तं सभावतो इट्ठं आरम्मणं, तस्स याथावसभावग्गहणवसेनपि अरहतो चित्तं पुब्बासेवनवसेन सोमनस्ससहगतं हुत्वा पवत्ततेव.

पठमआहुनेय्यसुत्तवण्णना निट्ठिता.

२-७. दुतियआहुनेय्यसुत्तादिवण्णना

२-७. दुतिये (विसुद्धि. २.३८०) अनेकविहितन्ति अनेकविधं नानप्पकारं. इद्धिविधन्ति इद्धिकोट्ठासं. पच्चनुभोतीति पच्चनुभवति, फुसति सच्छिकरोति पापुणातीति अत्थो. इदानिस्स अनेकविहितभावं दस्सेन्तो ‘‘एकोपि हुत्वा’’तिआदिमाह. तत्थ ‘‘एकोपि हुत्वा’’ति इमिना करणतो पुब्बेव पकतिया एकोपि हुत्वा. बहुधा होतीति बहूनं सन्तिके चङ्कमितुकामो वा सज्झायं कातुकामो वा पञ्हं पुच्छितुकामो वा हुत्वा सतम्पि सहस्सम्पि होति. आविभावं तिरोभावन्ति एत्थ आविभावं करोति, तिरोभावं करोतीति अयमत्थो. इदमेव हि सन्धाय पटिसम्भिदायं (पटि. म. ३.११) वुत्तं – ‘‘आविभावन्ति केनचि अनावुटं होति अप्पटिच्छन्नं विवटं, तिरोभावन्ति केनचि आवुटं होति पटिच्छन्नं पिहितं पटिकुज्जित’’न्ति. तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथापि आकासेति एत्थ तिरोकुट्टन्ति परकुट्टं, कुट्टस्स परभागन्ति वुत्तं होति. एस नयो इतरेसु. कुट्टोति च गेहभित्तिया एतं अधिवचनं. पाकारोति गेहविहारगामादीनं परिक्खेपपाकारो. पब्बतोति पंसुपब्बतो वा पासाणपब्बतो वा. असज्जमानोति अलग्गमानो सेय्यथापि आकासे विय.

उम्मुज्जनिमुज्जन्ति एत्थ उम्मुज्जन्ति उट्ठानं वुच्चति. निमुज्जन्ति संसीदनं. उम्मुज्जञ्च निमुज्जञ्च उम्मुज्जनिमुज्जं. उदकेपि अभिज्जमानेति एत्थ यं उदकं अक्कमित्वा संसीदति, तं भिज्जमानन्ति वुच्चति, विपरीतं अभिज्जमानं. पल्लङ्केन गच्छति. पक्खीसकुणोति पक्खेहि युत्तसकुणो. इमेपि चन्दिमसूरिये एवंमहिद्धिके एवंमहानुभावे पाणिना परामसतीति एत्थ चन्दिमसूरियानं द्वाचत्तालीसयोजनसहस्सस्स उपरि चरणेन महिद्धिकता, तीसु दीपेसु एकक्खणे आलोककरणेन महानुभावता वेदितब्बा. एवं उपरिचरणआलोककरणेहि महिद्धिके महानुभावे. परामसतीति गण्हाति, एकदेसे वा छुपति. परिमज्जतीति समन्ततो आदासतला विय परिमज्जति. याव ब्रह्मलोकापीति ब्रह्मलोकम्पि परिच्छेदं कत्वा. कायेन वसं वत्तेतीति तत्र ब्रह्मलोके कायेन अत्तनो वसं वत्तेति.

दिब्बाय सोतधातुयाति एत्थ दिब्बसदिसत्ता दिब्बा. देवतानञ्हि सुचरितकम्मनिब्बत्ता पित्तसेम्हरुहिरादीहि अपलिबुद्धा उपक्किलेसविमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्था दिब्बा पसादसोतधातु होति. अयञ्चापि इमस्स भिक्खुनो वीरियभावनाबलेन निब्बत्ता ञाणसोतधातु तादिसायेवाति दिब्बसदिसत्ता दिब्बा. अपिच दिब्बविहारवसेन पटिलद्धत्ता अत्तना च दिब्बविहारसन्निस्सितत्तापि दिब्बा. सवनट्ठेन निज्जीवट्ठेन च सोतधातु. सोतधातुकिच्चकरणेन सोतधातु वियातिपि सोतधातु. ताय सोतधातुया. विसुद्धायाति सुद्धाय निरुपक्किलेसाय. अतिक्कन्तमानुसिकायाति मनुस्सूपचारं अतिक्कमित्वा सद्दसवने मानुसिकं मंससोतधातुं अतिक्कन्ताय वीतिवत्तेत्वा ठिताय. उभो सद्दे सुणातीति द्वे सद्दे सुणाति. कतमे द्वे? दिब्बे च मानुसे च, देवानञ्च मनुस्सानञ्च सद्देति वुत्तं होति. एतेन पदेसपरियादानं वेदितब्बं. ये दूरे सन्तिके चाति ये सद्दा दूरे परचक्कवाळेपि, ये च सन्तिके अन्तमसो सदेहसन्निस्सितपाणकसद्दापि, ते सुणातीति वुत्तं होति. एतेन निप्पदेसपरियादानं वेदितब्बं.

परसत्तानन्ति अत्तानं ठपेत्वा सेससत्तानं. परपुग्गलानन्ति इदम्पि इमिना एकत्थमेव. वेनेय्यवसेन पन देसनाविलासेन च ब्यञ्जननानत्तं कतं. चेतसा चेतोति अत्तनो चित्तेन तेसं चित्तं. परिच्चाति परिच्छिन्दित्वा. पजानातीति सरागादिवसेन नानप्पकारतो जानाति. सरागं वा चित्तन्तिआदीसु पन अट्ठलोभसहगतचित्तं सरागं चित्तन्ति वेदितब्बं. अवसेसं चातुभूमकं कुसलाब्याकतचित्तं वीतरागं. द्वे दोमनस्सचित्तानि, द्वे विचिकिच्छुद्धच्चचित्तानीति इमानि पन चत्तारि चित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति. दुविधं पन दोमनस्सचित्तं सदोसं चित्तं नाम. सब्बम्पि चातुभूमकं कुसलाब्याकतचित्तं वीतदोसं. सेसानि दस अकुसलचित्तानि इमस्मिं दुके सङ्गहं न गच्छन्ति. केचि पन थेरा तानिपि सङ्गण्हन्ति. समोहं वीतमोहन्ति एत्थ पन पाटिपुग्गलिकनयेन विचिकिच्छुद्धच्चसहगतद्वयमेव समोहं. मोहस्स पन सब्बाकुसलेसु सम्भवतो द्वादसविधम्पि अकुसलचित्तं समोहं चित्तन्ति वेदितब्बं. अवसेसं वीतमोहं. थिनमिद्धानुगतं पन संखित्तं, उद्धच्चानुगतं विक्खित्तं. रूपावचरारूपावचरं महग्गतं, अवसेसं अमहग्गतं. सब्बम्पि तेभूमकं सउत्तरं, लोकुत्तरं अनुत्तरं. उपचारप्पत्तं अप्पनाप्पत्तञ्च समाहितं, उभयमप्पत्तं असमाहितं. तदङ्गविक्खम्भनसमुच्छेदप्पटिप्पस्सद्धिनिस्सरणविमुत्तिं पत्तं पञ्चविधम्पि एतं विमुत्तं, विमुत्तिमप्पत्तं वा अविमुत्तन्ति वेदितब्बं.

अनेकविहितन्ति (पारा. अट्ठ. १.१२) अनेकविधं, अनेकेहि वा पकारेहि पवत्तितं संवण्णितन्ति अत्थो. पुब्बेनिवासन्ति समनन्तरातीतभवं आदिं कत्वा तत्थ तत्थ निवुत्थसन्तानं. अनुस्सरतीति खन्धपटिपाटिवसेन, चुतिपटिसन्धिवसेन वा अनुगन्त्वा अनुगन्त्वा सरति. सेय्यथिदं – एकम्पि जातिं…पे… पुब्बेनिवासं अनुस्सरतीति. तत्थ एकम्पि जातिन्ति एकम्पि पटिसन्धिमूलं चुतिपरियोसानं एकभवपरियापन्नं खन्धसन्तानं. एस नयो द्वेपि जातियोतिआदीसुपि. अनेकेपि संवट्टकप्पेतिआदीसु पन परिहायमानो कप्पो संवट्टकप्पो, वड्ढमानो विवट्टकप्पोति वेदितब्बो. तत्थ संवट्टेन संवट्टट्ठायी गहितो होति तंमूलकत्ता, विवट्टेन विवट्टट्ठायी. एवञ्हि सति यानि तानि ‘‘चत्तारिमानि, भिक्खवे, कप्पस्स असङ्ख्येय्यानि. कतमानि चत्तारि? संवट्टो संवट्टट्ठायी विवट्टो विवट्टट्ठायी’’ति (अ. नि. ४.१५६) वुत्तानि, तानि परिग्गहितानि होन्ति.

अमुत्रासिन्ति अमुम्हि संवट्टकप्पे अहं अमुम्हि भवे वा योनिया वा गहिया वा विञ्ञाणट्ठितिया वा सत्तावासे वा सत्तनिकाये वा आसिं. एवंनामोति तिस्सो वा फुस्सो वा. एवंगोत्तोति गोतमो वा कच्चायनो वा कस्सपो वा. इदमस्स अतीतभवे अत्तनो नामगोत्तानुस्सरणवसेन वुत्तं. सचे पन तस्मिं काले अत्तनो वण्णसम्पत्तिलूखपणीतजीविकभावं सुखदुक्खबहुलतं अप्पायुकदीघायुकभावं वा अनुस्सरितुकामो होति, तम्पि अनुस्सरतियेव. तेनाह ‘‘एवंवण्णो…पे… एवमायुपरियन्तो’’ति. तत्थ एवंवण्णोति ओदातो वा सामो वा. एवमाहारोति सालिमंसोदनाहारो वा पवत्तफलभोजनो वा. एवंसुखदुक्खप्पटिसंवेदीति अनेन पकारेन कायिकचेतसिकानं सामिसनिरामिसादिप्पभेदानं सुखदुक्खानं पटिसंवेदी. एवमायुपरियन्तोति एवं वस्ससतपरिमाणायुपरियन्तो वा चतुरासीतिकप्पसहस्सायुपरियन्तो वा. सो ततो चुतो अमुत्र उदपादिन्ति सो अहं ततो भवतो योनितो गहितो विञ्ञाणट्ठितितो सत्तावासतो सत्तनिकायतो वा चुतो पुनअमुकस्मिं नाम भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सक्कनिकाये वा उदपादिं. तत्रापासिन्ति तत्रापि भवे योनिया गतिया विञ्ञाणट्ठितिया सत्तावासे सत्तनिकाये वा पुन अहोसिं. एवंनामोतिआदि वुत्तनयमेव.

अपिच अमुत्रासिन्ति इदं अनुपुब्बेन आरोहन्तस्स यावदिच्छकं अनुस्सरणं. सो ततोति पटिनिवत्तन्तस्स पच्चवेक्खणं, तस्मा ‘‘इधूपपन्नो’’ति इमिस्सा इधूपपत्तिया अनन्तरमेव उप्पत्तिट्ठानं सन्धाय ‘‘अमुत्र उदपादि’’न्ति इदं वुत्तन्ति वेदितब्बं. तत्रापासिन्ति एवमादि पनस्स तत्रापि इमिस्सा उपपत्तिया अन्तरे उपपत्तिट्ठाने नामगोत्तादीनं अनुस्सरणदस्सनत्थं वुत्तं. सो ततो चुतो इधूपपन्नोति स्वाहं ततो अनन्तरुप्पत्तिट्ठानतो चुतो इध अमुकस्मिं नाम खत्तियकुले वा ब्राह्मणकुले वा निब्बत्तोति. इतीति एवं. साकारं सउद्देसन्ति नामगोत्तवसेन सउद्देसं, वण्णादिवसेन साकारं. नामगोत्तेन हि सत्तो ‘‘तिस्सो कस्सपो’’ति उद्दिसीयति, वण्णादीहि ‘‘सामो ओदातो’’ति नानत्ततो पञ्ञायति, तस्मा नामगोत्तं उद्देसो, इतरे आकारा.

दिब्बेनातिआदीसु दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं उपक्किलेसविमुत्तताय दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदञ्चापि वीरियभावनाबलेन निब्बत्तं ञाणचक्खु तादिसमेवाति दिब्बसदिसत्ता दिब्बं. दिब्बविहारवसेन पटिलद्धत्ता अत्तनो च दिब्बविहारसन्निस्सितत्तापि दिब्बं. आलोकपरिग्गहेन महाजुतिकत्तापि दिब्बं. तिरोकुट्टादिगतरूपदस्सनेन महागतिकत्तापि दिब्बं. तं सब्बं सद्दसत्थानुसारेन वेदितब्बं. दस्सनट्ठेन चक्खु. चक्खुकिच्चकरणेन चक्खुमिवातिपि चक्खु. चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्धं. यो हि चुतिमेव पस्सति, न उपपातं, सो उच्छेददिट्ठिं गण्हाति. यो उपपातमेव पस्सति, न चुतिं, सो नवसत्तपातुभावदिट्ठिं गण्हाति. यो पन तदुभयं पस्सति, सो यस्मा दुविधम्पि तं दिट्ठिगतं अतिवत्तति, तस्मा तं दस्सनं दिट्ठिविसुद्धिहेतु होति. उभयम्पि चेतं बुद्धपुत्ता पस्सन्ति. तेन वुत्तं ‘‘चुतूपपातदस्सनेन दिट्ठिविसुद्धिहेतुत्ता विसुद्ध’’न्ति. मनुस्सूपचारं अतिक्कमित्वा रूपदस्सनेन अतिक्कन्तमानुसकं, मानुसं वा मंसचक्खुं अतिक्कन्तत्ता अतिक्कन्तमानुसकन्ति वेदितब्बं. तेन दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन.

सत्ते पस्सतीति मनुस्सानं मंसचक्खुना विय सत्ते ओलोकेति. चवमाने उपपज्जमानेति एत्थ चुतिक्खणे वा उपपत्तिक्खणे वा दिब्बचक्खुना दट्ठुं न सक्का. ये पन आसन्नचुतिका इदानि चविस्सन्ति, ते चवमानाति, ये च गहितप्पटिसन्धिका सम्पतिनिब्बत्ता च, ते उपपज्जमानाति अधिप्पेता. ते एवरूपे चवमाने उपपज्जमाने च पस्सतीति दस्सेति. हीनेति मोहनिस्सन्दयुत्तत्ता हीनानं जातिकुलभोगादीनं वसेन हीळिते उञ्ञाते. पणीतेति अमोहनिस्सन्दयुत्तत्ता तब्बिपरीते. सुवण्णेति अदोसनिस्सन्दयुत्तत्ता इट्ठकन्तमनापवण्णयुत्ते. दुब्बण्णेति दोसनिस्सन्दयुत्तत्ता अनिट्ठाकन्तामनापवण्णयुत्ते, विरूपविरूपेतिपि अत्थो. सुगतेति सुगतिगते, अलोभनिस्सन्दयुत्तत्ता वा अड्ढे महद्धने. दुग्गतेति दुग्गतिगते, लोभनिस्सन्दयुत्तत्ता वा दलिद्दे अप्पन्नपाने.

यथाकम्मूपगेति यं यं कम्मं उपचितं, तेन तेन उपगते. कायदुच्चरितेनातिआदीसु दुट्ठु चरितं किलेसपूतिकत्ताति दुच्चरितं. कायेन दुच्चरितं, कायतो वा उप्पन्नं दुच्चरितन्ति कायदुच्चरितं. इतरेसुपि एसेव नयो. समन्नागताति समङ्गिभूता. अरियानं उपवादकाति बुद्धपच्चेकबुद्धसावकानं अरियानं अन्तमसो गिहिसोतापन्नानम्पि अनत्थकामा हुत्वा अन्तिमवत्थुना वा गुणपरिधंसनेन वा उपवादका, अक्कोसका गरहकाति वुत्तं होति. मिच्छादिट्ठिकाति विपरीतदस्सना . मिच्छादिट्ठिकम्मसमादानाति मिच्छादिट्ठिवसेन समादिन्ननानाविधकम्मा, येपि मिच्छादिट्ठिमूलकेसु कायकम्मादीसु अञ्ञेपि समादापेन्ति.

कायस्स भेदाति उपादिन्नक्खन्धपरिच्चागा. परं मरणाति तदनन्तरं अभिनिब्बत्तक्खन्धग्गहणा. अथ वा कायस्स भेदाति जीवितिन्द्रियस्सूपच्छेदा. परं मरणाति चुतिचित्ततो उद्धं. अपायन्ति एवमादि सब्बं निरयवेवचनमेव. निरयो हि सग्गमोक्खहेतुभूता पुञ्ञसम्मता अया अपेतत्ता, सुखानं वा आयस्स अभावा अपायो. दुक्खस्स गति पटिसरणन्ति दुग्गति, दोसबहुलताय वा दुट्ठेन कम्मेन निब्बत्ता गतीति दुग्गति. विवसा निपतन्ति तत्थ दुक्कट्टकारिनोति विनिपातो, विनस्सन्ता वा एत्थ पतन्ति सम्भिज्जमानङ्गपच्चङ्गाति विनिपातो. नत्थि एत्थ अस्सादसञ्ञितो अयोति निरयो.

अथ वा अपायग्गहणेन तिरच्छानयोनिं दीपेति. तिरच्छानयोनि हि अपायो सुगतितो अपेतत्ता , न दुग्गति महेसक्खानं नागराजादीनं सम्भवतो. दुग्गतिग्गहणेन पेत्तिविसयञ्च. सो हि अपायो चेव दुग्गति च सुगतितो अपेतत्ता दुक्खस्स च गतिभूतत्ता, न तु विनिपातो असुरसदिसं अविनिपतितत्ता. विनिपातग्गहणेन असुरकायं. सो हि यथावुत्तेन अत्थेन अपायो चेव दुग्गति च सब्बसमुस्सयेहि विनिपतितत्ता विनिपातोति वुच्चति. निरयग्गहणेन अवीचिआदिकमनेकप्पकारं निरयमेवाति. उपपन्नाति उपगता, तत्थ अभिनिब्बत्ताति अधिप्पायो. वुत्तविपरियायेन सुक्कपक्खो वेदितब्बो. अयं पन विसेसो – तत्थ सुगतिग्गहणेन मनुस्सागतिपि सङ्गय्हति, सग्गग्गहणेन देवगतियेव. तत्थ सुन्दरा गतीति सुगति. रूपादीहि विसयेहि सुट्ठु अग्गोति सग्गो. सो सब्बोपि लुज्जनप्पलुज्जनट्ठेन लोकोति अयमेत्थ सङ्खेपो. वित्थारो पन सब्बाकारेन विसुद्धिमग्गसंवण्णनातो गहेतब्बो. ततियादीनि उत्तानत्थानि.

दुतियआहुनेय्यसुत्तादिवण्णना निट्ठिता.

८. अनुत्तरियसुत्तवण्णना

. अट्ठमे नत्थि एतेसं उत्तरानि विसिट्ठानीति अनुत्तरानि, अनुत्तरानि एव अनुत्तरियानि यथा ‘‘अनन्तमेव अनन्तरिय’’न्ति आह ‘‘निरुत्तरानी’’ति. दस्सनानुत्तरियं नाम फलविसेसावहत्ता. एस नयो सेसेसुपि. सत्तविधअरियधनलाभोति सत्तविधसद्धादिलोकुत्तरधनलाभो. सिक्खात्तयस्स पूरणन्ति अधिसीलसिक्खादीनं तिस्सन्नं सिक्खानं पूरणं. तत्थ पूरणं निप्परियायतो असेक्खानं वसेन वेदितब्बं. कल्याणपुथुज्जनतो पट्ठाय हि सत्त सेखा तिस्सो सिक्खा पूरेन्ति नाम, अरहा परिपुण्णसिक्खोति. इति इमानि अनुत्तरियानि लोकियलोकुत्तरानि कथितानि.

अनुत्तरियसुत्तवण्णना निट्ठिता.

९. अनुस्सतिट्ठानसुत्तवण्णना

. नवमे अनुस्सतियो एव दिट्ठधम्मिकसम्परायिकादिहितसुखानं कारणभावतो ठानानीति अनुस्सतिट्ठानानि. बुद्धगुणारम्मणा सतीति यथा बुद्धानुस्सति विसेसाधिगमस्स ठानं होति, एवं ‘‘इतिपि सो भगवा’’तिआदिना बुद्धगुणे आरब्भे उप्पन्ना सति. एवं अनुस्सरतो हि पीति उप्पज्जति, सो तं पीतिं खयतो वयतो पट्ठपेत्वा अरहत्तं पापुणाति. उपचारकम्मट्ठानं नामेतं गिहीनम्पि लब्भति. उपचारकम्मट्ठानन्ति च पच्चक्खतो उपचारज्झानावहं कम्मट्ठानपरम्पराय सम्मसनं याव अरहत्ता लोकियलोकुत्तरविसेसावहं. एस नयो सब्बत्थ.

अनुस्सतिट्ठानसुत्तवण्णना निट्ठिता.

१०. महानामसुत्तवण्णना

१०. दसमे तस्मिं समयेति बुद्धागुणानुस्सरणसमये. रागपरियुट्ठितन्ति रागेन परियुट्ठितं. परियुट्ठानप्पत्तिपि, रागेन वा संहितं चित्तं अरञ्ञमिव चोरेहि तेन परियुट्ठितन्ति वुत्तं, तस्स परियुट्ठानट्ठानभावतोपि परियुट्ठितरागन्ति अत्थो. ब्यञ्जनं पन अनादियित्वा अत्थमत्तं दस्सेन्तो ‘‘उप्पज्जमानेन रागेन उट्ठहित्वा गहित’’न्ति आह. उजुकमेवाति पगेव कायवङ्कादीनं अपनीतत्ता चित्तस्स च अनुजुभावकरानं मानादीनं अभावतो, रागादिपरियुट्ठानाभावेन वा ओणतिउण्णतिविरहतो उजुभावमेव गतं. अथ वा उजुकमेवाति कम्मट्ठानस्स थिनं मिद्धं ओतिण्णताय लीनुद्धच्चविगमतो मज्झिमसमथनिमित्तप्पटिपत्तिया उजुभावमेव गतं. अट्ठकथं निस्सायाति भवजातिआदीनं पदानं अत्थं निस्साय. अत्थवेदन्ति वा हेतुफलं पटिच्च उप्पन्नं तुट्ठिमाह. धम्मवेदन्ति हेतुं पटिच्च उप्पन्नं तुट्ठिं. ‘‘आरकत्ता अरह’’न्ति अनुस्सरन्तस्स हि यदिदं भगवतो किलेसेहि आरकत्तं, सो हेतु. ञापको चेत्थ हेतु अधिप्पेतो, न कारको सम्पापको. ततोनेन ञायमानो अरहत्तत्थो फलं. इमिना नयेन सेसपदेसुपि हेतुसो फलविपाको वेदितब्बो. धम्मानुस्सतिआदीसुपि हि आदिमज्झपरियोसानकल्याणतादयो सुप्पटिपत्तिआदयो च तत्थ तत्थ हेतुभावेन निद्दिट्ठायेव. धम्मूपसंहितन्ति यथावुत्तहेतुफलसङ्खातगुणूपसंहितं.

महानामसुत्तवण्णना निट्ठिता.

आहुनेय्यवग्गवण्णना निट्ठिता.