📜
२. सारणीयवग्गो
१. पठमसारणीयसुत्तवण्णना
११. दुतियस्स ¶ पठमे सरितब्बयुत्तकाति अनुस्सरणारहा. मिज्जति सिनिय्हति एतायाति मेत्ता, मित्तभावो. मेत्ता एतस्स अत्थीति मेत्तं, कायकम्मं. तं पन यस्मा मेत्तासहगतचित्तसमुट्ठानं, तस्मा वुत्तं ‘‘मेत्तेन चित्तेन कातब्बं कायकम्म’’न्ति. एस नयो सेसद्वयेपि. इमानीति मेत्तकायकम्मादीनि. भिक्खूनं वसेन आगतानि तेसं सेट्ठपरिसभावतो. यथा पन भिक्खुनीसुपि लब्भन्ति, एवं गिहीसुपि लब्भन्ति चतुपरिससाधारणत्ताति तं दस्सेन्तो ‘‘भिक्खूनञ्ही’’तिआदिमाह. भिक्खुनो ¶ सब्बम्पि अनवज्जकायकम्मं आभिसमाचारिककम्मन्तोगधमेवाति आह ‘‘मेत्तेन चित्तेन…पे… कायकम्मं नामा’’ति. भत्तिवसेन पवत्तियमाना चेतियबोधीनं वन्दना मेत्तासिद्धाति कत्वा तदत्थाय गमनं ‘‘मेत्तं कायकम्म’’न्ति वुत्तं. आदि-सद्देन चेतियबोधिभिक्खूसु वुत्तावसेसापचायनादिवसेन पवत्तमेत्तावसेन पवत्तं कायिकं किरियं सङ्गण्हाति.
तेपिटकम्पि बुद्धवचनं कथियमानन्ति अधिप्पायो. तेपिटकम्पि बुद्धवचनं परिपुच्छनअत्थकथनवसेन पवत्तियमानमेव मेत्तं वचीकम्मं नाम हितज्झासयेन पवत्तितब्बतो. तीणि सुचरितानीति कायवचीमनोसुचरितानि. चिन्तनन्ति एवं चिन्तनमत्तम्पि मनोकम्मं, पगेव पटिपन्ना भावनाति दस्सेति.
आवीति पकासं. पकासभावो चेत्थ यं उद्दिस्स तं कायकम्मं करीयति, तस्स सम्मुखभावतोति आह ‘‘सम्मुखा’’ति. रहोति अप्पकासं. अप्पकासता च यं उद्दिस्स तं कायकम्मं करीयति, तस्स अपच्चक्खभावतोति आह ‘‘परम्मुखा’’ति. सहायभावगमनं तेसं पुरतो. तेसु करोन्तेसुयेव हि सहायभावगमनं सम्मुखा कायकम्मं नाम होति. उभयेहीति नवकेहि थेरेहि च. पग्गय्हाति पग्गण्हित्वा उद्धं कत्वा केवलं ‘‘देवो’’ति अवत्वा गुणेहि थिरभावजोतनं ‘‘देवत्थेरो’’ति वचनं पग्गय्ह वचनं. ममत्तबोधनं वचनं ममायनवचनं. एकन्तपरम्मुखस्स मनोकम्मस्स सम्मुखता नाम विञ्ञत्तिसमुट्ठापनवसेन होति, तञ्च खो लोके कायकम्मन्ति पाकटं पञ्ञातं. हत्थविकारादीनि अनामसित्वा एव दस्सेन्तो ‘‘नयनानि उम्मीलेत्वा’’तिआदिमाह. कामं मेत्तासिनेहसिनिद्धानं नयनानं उम्मीलना पसन्नेन मुखेन ओलोकनञ्च ¶ मेत्तं कायकम्ममेव, यस्स पन चित्तस्स वसेन नयनानं मेत्तासिनेहसिनिद्धता मुखस्स च पसन्नता, तं सन्धाय वुत्तं ‘‘मेत्तं मनोकम्मं नामा’’ति.
लाभ-सद्दो कम्मसाधनो ‘‘लाभा वत, भो, लद्धो’’तिआदीसु विय. सो चेत्थ ‘‘धम्मलद्धा’’ति वचनतो अतीतकालिकोति आह ‘‘चीवरादयो लद्धपच्चया’’ति. धम्मतो आगताति धम्मिका, परिसुद्धगमना पच्चया. तेनाह ‘‘धम्मलद्धा’’ति. इममेव हि अत्थं दस्सेतुं ‘‘कुहनादी’’तिआदि ¶ वुत्तं. न सम्मा गय्हमाना हि धम्मलद्धा नाम न होन्तीति तप्पटिसेधनत्थं पाळियं ‘‘धम्मलद्धा’’ति वुत्तं. देय्यं दक्खिणेय्यञ्च अप्पटिविभत्तं कत्वा भुञ्जतीति अप्पटिविभत्तभोगी नाम होति. तेनाह ‘‘द्वे पटिविभत्तानि नामा’’तिआदि. चित्तेन विभजनन्ति एतेन चित्तुप्पादमत्तेनपि विभजनं पटिविभत्तं नाम, पगेव पयोगतोति दस्सेति. चित्तेन विभजनपुब्बकं वा कायेन विभजनन्ति मूलमेव दस्सेतुं ‘‘एवं चित्तेन विभजन’’न्ति वुत्तं. तेन चित्तुप्पादमत्तेन पटिविभागो कातब्बोति दस्सेति. अप्पटिविभत्तन्ति भावनपुंसकनिद्देसो, अप्पटिविभत्तं लाभं भुञ्जतीति कम्मनिद्देसो वा. तं नेव गिहीनं देति अत्तनो आजीवसोधनत्थं. न अत्तना परिभुञ्जति ‘‘मय्हं असाधारणभोगिता मा होतू’’ति. पटिग्गण्हन्तो च…पे… पस्सतीति इमिना आगमनतो पट्ठाय साधारणबुद्धिं उपट्ठापेति. एवं हिस्स साधारणभोगिता सुकरा, सारणीयधम्मो चस्स पूरो होति.
अथ वा पटिग्गण्हन्तो च…पे… पस्सतीति इमिना तस्स लाभस्स तीसु कालेसु साधारणतो ठपनं दस्सितं. पटिग्गण्हन्तो च सङ्घेन साधारणं होतूति इमिना पटिग्गहणकालो दस्सितो. गहेत्वा…पे… पस्सतीति इमिना पटिग्गहितकालो. तदुभयं पन तादिसेन पुब्बभागेन विना न होतीति अत्थसिद्धो पुरिमकालो. तयिदं पटिग्गहणतो पुब्बेवस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गण्हिस्सामी’’ति, पटिग्गण्हन्तस्स होति ‘‘सङ्घेन साधारणं होतूति पटिग्गण्हामी’’ति, पटिग्गहेत्वा होति ‘‘सङ्घेन साधारणं होतूति हि पटिग्गहितं मया’’ति. एवं तिलक्खणसम्पन्नं कत्वा लद्धं लाभं ओसारणलक्खणं अविकोपेत्वा परिभुञ्जन्तो साधारणभोगी अप्पटिविभत्तभोगी च होति.
इमं पन सारणीयधम्मन्ति इमं चतुत्थं सरितब्बयुत्तधमं. न हि…पे… गण्हन्ति, तस्मा साधारणभोगिता दुस्सीलस्स नत्थीति आरम्भोपि ताव न सम्भवति, कुतो पूरणन्ति अधिप्पायो. परिसुद्धसीलोति इमिना लाभस्स धम्मिकभावं दस्सेति. वत्तं अखण्डेन्तोति इमिना अप्पटिविभत्तभोगितं साधारणभोगितञ्च दस्सेति. सति पन तदुभये सारणीयधम्मो पूरितो एव ¶ होतीति आह ‘‘पूरेती’’ति. ओदिस्सकं कत्वाति एतेन अनोदिस्सकं कत्वा पितुनो, आचरियुपज्झायादीनं वा ¶ थेरासनतो पट्ठाय देन्तस्स सारणीयधम्मोयेव होतीति दस्सेति. दातब्बन्ति अवस्सं दातब्बं. सारणीयधम्मो पनस्स न होति पटिजग्गट्ठाने ओदिस्सकं कत्वा दिन्नत्ता. तेनाह ‘‘पलिबोधजग्गनं नाम होती’’ति. मुत्तपलिबोधस्स वट्टति अमुत्तपलिबोधस्स पूरेतुं असक्कुणेय्यत्ता. यदि एवं सब्बेन सब्बं सारणीयधम्मं पूरेन्तस्स ओदिस्सकदानं वट्टति, न वट्टतीति? नो न वट्टति युत्तट्ठानेति दस्सेन्तो ‘‘तेन पना’’तिआदिमाह. इमिना ओदिस्सकदानं पनस्स न सब्बत्थ वारितन्ति दस्सेति. गिलानादीनञ्हि ओदिस्सकं कत्वा दानं अप्पटिविभागपक्खिकं ‘‘असुकस्स न दस्सामी’’ति पटिक्खेपस्स अभावतो. ब्यतिरेकप्पधानो हि पटिभागो. तेनाह ‘‘अवसेस’’न्तिआदि. अदातुम्पीति पि-सद्देन दातुम्पि वट्टतीति दस्सेति. तञ्च खो करुणायनवसेन, न वत्तपरिपूरणवसेन, तस्मा दुस्सीलस्सपि अत्थिकस्स सति सम्भवे दातब्बं. दानञ्हि नाम न कस्सचि निवारितं.
सुसिक्खितायाति सारणीयपूरणविधिम्हि सुसिक्खिताय, सुकुसलायाति अत्थो. इदानि तस्स कोसल्लं दस्सेतुं ‘‘सुसिक्खिताय ही’’तिआदि वुत्तं. द्वादसहि वस्सेहि पूरेहि, न ततो ओरन्ति इमिना तस्स दुप्पूरतं दस्सेति. तथा हि सो महप्फलो महानिसंसो दिट्ठधम्मिकेहिपि तावगरुतरेहि फलानिसंसेहि अनुगतोति तंसमङ्गी च पुग्गलो विसेसलाभी अरियपुग्गलो विय लोके अच्छरियब्भुतधम्मसमन्नागतो होति. तथा हि सो दुप्पजहदानमयस्स सीलमयस्स पुञ्ञस्स पटिपक्खधम्मं सुदूरे विक्खम्भितं कत्वा विसुद्धेन चेतसा लोके पाकटो पञ्ञातो हुत्वा विहरति. तस्सिममत्थं ब्यतिरेकतो अन्वयतो च विभावेतुं ‘‘सचे ही’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव.
इदानिस्स सम्परायिके दिट्ठधम्मिके च आनिसंसे दस्सेतुं ‘‘एवं पूरितसारणीयधम्मस्सा’’तिआदि वुत्तं. नेव इस्सा न मच्छरियं होति चिरकालभावनाय विधुतभावतो. मनुस्सानं पियो होति परिच्चागसीलताय विस्सुतत्ता. तेनाह ‘‘ददं पियो होति भजन्ति नं बहू’’तिआदि (अ. नि. ५.३४). सुलभपच्चयो होति दानवसेन उळारज्झासयानं पच्चयलाभस्स इधानिसंससभावतो दानस्स. पत्तगतमस्स दिय्यमानं ¶ न खीयति पत्तगतस्सेव द्वादसवस्सिकस्स महावत्तस्स अविच्छेदेन पूरितत्ता. अग्गभण्डं लभति देवसिकं दक्खिणेय्यानं अग्गतो पट्ठाय दानस्स दिन्नत्ता. भये वा…पे… आपज्जन्ति देय्यप्पटिग्गाहकविकप्पं अकत्वा अत्तनि निरपेक्खचित्तेन चिरकालं दानस्स पूरितताय पसारितचित्तत्ता.
तत्राति ¶ तेसु आनिसंसेसु विभावेतब्बेसु. इमानि फलानि वत्थूनि कारणानि. महागिरिगामो नाम नागदीपपस्से एको गामोव. अलभन्तापीति अप्पपुञ्ञताय अलाभिनो समानापि. भिक्खाचारमग्गसभागन्ति सभागं तब्भागियं भिक्खाचारमग्गं जानन्ति. अनुत्तरिमनुस्सधम्मत्ता थेरानं संसयविनोदनत्थञ्च ‘‘सारणीयधम्मो मे, भन्ते, पूरितो’’ति आह. तथा हि दुतियवत्थुस्मिम्पि थेरेन अत्ता पकासितो. दहरकाले एवं किर सारणीयधम्मपूरको अहोसि. मनुस्सानं पियताय सुलभपच्चयतायपि इदं वत्थुमेव. पत्तगताखीयनस्स पन विसेसं विभावनतो ‘‘इदं ताव…पे… एत्थ वत्थू’’ति वुत्तं.
गिरिभण्डमहापूजायाति चेतियगिरिम्हि सकललङ्कादीपे योजनप्पमाणे समुद्दे च नावासङ्घाटादिके ठपेत्वा दीपपुप्फगन्धादीहि करियमानाय महापूजाय. तस्सा च पटिपत्तिया अवञ्झभावविभावनत्थं ‘‘एते मय्हं पापुणिस्सन्ती’’ति आह. परियायेनपि लेसेनपि. अनुच्छविकन्ति ‘‘सारणीयधम्मपूरको’’ति यथाभूतपवेदनं तुम्हाकं अनुच्छविकन्ति अत्थो.
अनारोचेत्वाव पलायिंसु चोरभयेन. ‘‘अत्तनो दुज्जीविकाया’’तिपि वदन्ति. अहं सारणीयधम्मपूरिका, मम पत्तपरियापन्नेनपि सब्बापिमा भिक्खुनियो यापेस्सन्तीति आह ‘‘मा तुम्हे तेसं गतभावं चिन्तयित्था’’ति. वट्टिस्सतीति कप्पिस्सति. थेरी सारणीयधम्मपूरिका अहोसि, थेरस्स पन सीलतेजेनेव देवता उस्सुक्कं आपज्जि.
नत्थि एतेसं खण्डन्ति अखण्डानि. तं पन नेसं खण्डं दस्सेतुं ‘‘यस्सा’’तिआदि वुत्तं. तत्थ उपसम्पन्नसीलानं उद्देसक्कमेन आदिअन्ता वेदितब्बा. तेनाह ‘‘सत्तसू’’तिआदि. न हि अञ्ञो कोचि आपत्तिक्खन्धानं ¶ अनुक्कमो अत्थि, अनुपसम्पन्नसीलानं समादानक्कमेनपि आदिअन्ता लब्भन्ति. परियन्ते छिन्नसाटको वियाति तत्रन्ते दसन्ते वा छिन्नवत्थं विय. विसदिसुदाहरणञ्चेतं ‘‘अखण्डानी’’ति इमस्स अधिकतत्ता. एवं सेसानम्पि उदाहरणानि. खण्डिकता भिन्नता खण्डं, तं एतस्स अत्थीति खण्डं, सीलं. छिद्दन्तिआदीसुपि एसेव नयो. वेमज्झे भिन्नं विनिविज्झनवसेन. विसभागवण्णेन गावी वियाति सम्बन्धो. विसभागवण्णेन उपड्ढं ततियभागगतं सम्भिन्नवण्णं सबलं, विसभागवण्णेहेव बिन्दूहि अन्तरन्तराहि विमिस्सं कम्मासं. अयं इमेसं विसेसो. सबलरहितानि असबलानि, तथा अकम्मासानि. सीलस्स तण्हादासब्यतो मोचनं विवट्टूपनिस्सयभावापादनं, तस्मा तण्हादासब्यतो मोचनवचनेन तेसं सीलानं विवट्टूपनिस्सयतमाह. भुजिस्सभावकरणतोति इमिना भुजिस्सकरानि भुजिस्सानीति उत्तरपदलोपेनायं ¶ निद्देसोति दस्सेति. यस्मा वा तंसमङ्गिपुग्गलो सेरी सयंवसी भुजिस्सो नाम होति, तस्मापि भुजिस्सानि. अविञ्ञूनं अप्पमाणताय ‘‘विञ्ञुप्पसत्थानी’’ति वुत्तं. सुपरिसुद्धभावेन वा सम्पन्नत्ता विञ्ञूहि पसत्थानीति विञ्ञुप्पसत्थानि.
तण्हादिट्ठीहि अपरामट्ठत्ताति ‘‘इमिनाहं सीलेन देवो वा भविस्सामि देवञ्ञतरो वा’’ति तण्हापरामासेन, ‘‘इमिनाहं सीलेन देवो हुत्वा तत्थ निच्चो धुवो सस्सतो भविस्सामी’’ति दिट्ठिपरामासेन च अपरामट्ठत्ता. परामट्ठुन्ति ‘‘अयं ते सीलेसु दोसो’’ति चतूसु विपत्तीसु याय कायचि विपत्तिया दस्सनेन परामट्ठुं, अनुद्धंसेतुं चोदेतुन्ति अत्थो. सीलं नाम अविप्पटिसारादिपारम्परियेन यावदेव समाधिसम्पादनत्थन्ति आह ‘‘समाधिसंवत्तनिकानी’’ति. समाधिसंवत्तनप्पयोजनानि समाधिसंवत्तनिकानि.
समानभावो सामञ्ञं, परिपुण्णचतुपारिसुद्धिभावेन मज्झे भिन्नसुवण्णस्स विय भेदाभावतो सीलेन सामञ्ञं सीलसामञ्ञं, तं गतो उपगतोति सीलसामञ्ञगतो. तेनाह ‘‘समानभावूपगतसीलो’’ति, सीलसम्पत्तिया समानभावं उपगतसीलो सभागवुत्तिकोति अत्थो. कामं पुथुज्जनानम्पि चतुपारिसुद्धिसीले नानत्तं न सिया, तं पन न एकन्तिकं, इदं एकन्तिकं नियतभावतोति आह ‘‘नत्थि ¶ मग्गसीले नानत्त’’न्ति. तं सन्धायेतं वुत्तन्ति मग्गसीलं सन्धाय तं ‘‘यानि तानि सीलानी’’तिआदि वुत्तं.
यायन्ति या अयं मय्हञ्चेव तुम्हाकञ्च पच्चक्खभूता. दिट्ठीति मग्गसम्मादिट्ठि. निद्दोसाति निद्धुतदोसा, समुच्छिन्नरागादिपापधम्माति अत्थो. निय्यातीति वट्टदुक्खतो निस्सरति निग्गच्छति. सयं निय्यन्तीयेव हि तंसमङ्गिपुग्गलं वट्टदुक्खतो निय्यापेतीति वुच्चति. या सत्थु अनुसिट्ठि, तं करोतीति तक्करो, तस्स, यथानुसिट्ठं पटिपज्जन्तस्साति अत्थो. समानदिट्ठिभावन्ति सदिसदिट्ठिभावं सच्चसम्पटिवेधेन अभिन्नदिट्ठिभावं.
पठमसारणीयसुत्तवण्णना निट्ठिता.
२. दुतियसारणीयसुत्तवण्णना
१२. दुतिये सब्रह्मचारीनन्ति सहधम्मिकानं. पियं पियायितब्बकं करोन्तीति पियकरणा. गरुं गरुट्ठानियं करोन्तीति गरुकरणा. सङ्गण्हनत्थायाति सङ्गहवत्थुविसेसभावतो सब्रह्मचारीनं ¶ सङ्गहणाय संवत्तन्तीति सम्बन्धो. अविवदनत्थायाति सङ्गहवत्थुभावतो एव न विवदनत्थाय. सति च अविवदनहेतुभूतसङ्गहकत्ते तेसं वसेन सब्रह्मचारीनं समग्गभावो भेदाभावो सिद्धोयेवाति आह ‘‘सामग्गिया’’तिआदि.
दुतियसारणीयसुत्तवण्णना निट्ठिता.
३. निस्सारणीयसुत्तवण्णना
१३. ततिये वड्ढिताति भावनापारिपूरिवसेन परिब्रूहिता. पुनप्पुनं कताति भावनाय बहुलीकरणेन अपरापरं पवत्तिता. युत्तयानसदिसा कताति यथा युत्तमाजञ्ञयानं छेकेन सारथिना अधिट्ठितं यथारुचि पवत्तति, एवं यथारुचि पवत्तिरहं गहिता. वत्थुकताति वा अधिट्ठानट्ठेन वत्थु विय कता, सब्बसो उपक्किलेसविसोधनेन इद्धिविसेसताय पवत्तिट्ठानभावतो सुविसोधितपरिस्सयवत्थु विय कताति वुत्तं होति. अधिट्ठिताति पटिपक्खदूरीभावतो ¶ सुभावितभावेन तंतंअधिट्ठानयोग्यताय ठपिता. समन्ततो चिताति सब्बभागेन भावनूपचयं गमिता. तेनाह ‘‘उपचिता’ति. सुट्ठु समारद्धाति इद्धिभावनासिखाप्पत्तिया सम्मदेव सम्भाविता. अभूतब्याकरणं ब्याकरोतीति ‘‘मेत्ता हि खो मे चेतोविमुत्ति भाविता’’तिआदिना अत्तनि अविज्जमानगुणाभिब्याहारं ब्याहरति. चेतोविमुत्तिसद्दं अपेक्खित्वा ‘‘निस्सटा’’ति वुत्तं. पुन ब्यापादो नत्थीति इदानि मम ब्यापादो नाम सब्बसो नत्थीति ञत्वा.
बलवविपस्सनाति भयतुपट्ठाने ञाणं, आदीनवानुपस्सने ञाणं मुच्चितुकम्यताञाणं, भङ्गञाणन्ति चतुन्नं ञाणानं अधिवचनं. येसं निमित्तानं अभावेन अरहत्तफलसमापत्तिया अनिमित्तता, तं दस्सेतुं ‘‘सा ही’’तिआदि वुत्तं. तत्थ रागस्स निमित्तं, रागो एव वा निमित्तं रागनिमित्तं. आदि-सद्देन दोसनिमित्तादीनं सङ्गहो दट्ठब्बो. रूपवेदनादिसङ्खारनिमित्तं रूपनिमित्तादि. तेसंयेव निच्चादिवसेन उपट्ठानं निच्चनिमित्तादि. तयिदं निमित्तं यस्मा सब्बेन सब्बं अरहत्तफले नत्थि, तस्मा वुत्तं ‘‘सा हि…पे… अनिमित्ता’’ति. निमित्तं अनुस्सरति अनुगच्छति आरब्भ पवत्तति सीलेनाति निमित्तानुसारी. तेनाह ‘‘वुत्तप्पभेदं निमित्तं अनुसरणसभाव’’न्ति.
अस्मिमानोति ‘‘अस्मी’’ति पवत्तो अत्तविसयो मानो. अयं नाम अहमस्मीति रूपलक्खणो ¶ वेदनादीसु वा अञ्ञतरलक्खणो अयं नाम अत्ता अहं अस्मीति. अस्मिमानो समुग्घातीयति एतेनाति अस्मिमानसमुग्घातो, अरहत्तमग्गो. पुन अस्मिमानो नत्थीति तस्स अनुप्पत्तिधम्मतापादनं कित्तेन्तो समुग्घातत्तमेव विभावेति.
निस्सारणीयसुत्तवण्णना निट्ठिता.
४-५. भद्दकसुत्तादिवण्णना
१४-१५. चतुत्थे आरमितब्बट्ठेन वा कम्मं आरामो एतस्साति कम्मारामो. कम्मे रतो न गन्थधुरे विपस्सनाधुरे वाति कम्मरतो. पुनप्पुनं युत्तोति तप्परभावेन अनु अनु युत्तो पसुतो. आलापसल्लापोति इत्थिवण्णपुरिसवण्णादिवसेन पुनप्पुनं लपनं. पञ्चमे नत्थि वत्तब्बं.
भद्दकसुत्तादिवण्णना निट्ठिता.
६. नकुलपितुसुत्तवण्णना
१६. छट्ठे ¶ विसभागवेदनुप्पत्तिया ककचेनेव चतुइरियापथं छिन्दन्तो आबाधयतीति आबाधो, सो यस्स अत्थीति आबाधिको. तंसमुट्ठानदुक्खेन दुक्खितो. अधिमत्तगिलानोति धातुसङ्खयेन परिक्खीणसरीरो.
सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च विचिकिच्छा तिण्णा इमायाति तिण्णविचिकिच्छा. विगता समुच्छिन्ना पवत्तिआदीसु ‘‘एवं नु खो न नु खो’’ति एवं पवत्तिका कथंकथा अस्साति विगतकथंकथा. सारज्जकरानं पापधम्मानं पहीनत्ता रागविक्खेपेसु सीलादिगुणेसु च तिट्ठकत्ता वेसारज्जं, विसारदभावं वेय्यत्तियं पत्ताति वेसारज्जप्पत्ता. अत्तना एव पच्चक्खतो दिट्ठत्ता न परं पच्चेति, नस्स परो पच्चेतब्बो अत्थीति अपरप्पच्चया.
गिलाना वुट्ठितोति गिलानभावतो वुट्ठाय ठितो. भावप्पधानो हि अयं निद्देसो. गिलानो हुत्वा वुट्ठितोति इदं पन अत्थमत्तनिदस्सनं.
नकुलपितुसुत्तवण्णना निट्ठिता.
७. सोप्पसुत्तवण्णना
१७. सत्तमे ¶ पटिसल्लाना वुट्ठितोति एत्थ पटिसल्लानन्ति तेहि तेहि सद्धिविहारिकअन्तेवासिकउपासकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च पटिनिवत्तित्वा अपसक्कित्वा निलीयनं विवेचनं. कायचित्तेहि ततो विवित्तो एकीभावो पविवेकोति आह ‘‘एकीभावाया’’तिआदि. एकीभावतोति च इमिना कायविवेकतो वुट्ठानमाह. धम्मनिज्झानक्खन्तितोतिआदिना चित्तविवेकतो. वुट्ठितोति ततो दुविधविवेकतो भवङ्गुप्पत्तिया सब्रह्मचारीहि समागमेन उपेतो.
सोप्पसुत्तवण्णना निट्ठिता.
८. मच्छबन्धसुत्तवण्णना
१८. अट्ठमे ¶ मच्छघातकन्ति मच्छबन्धं केवट्टं. ओरब्भिकादीसु उरब्भा वुच्चन्ति एळका, उरब्भे हन्तीति ओरब्भिको. सूकरिकादीसुपि एसेव नयो.
मच्छबन्धसुत्तवण्णना निट्ठिता.
९. पठममरणस्सतिसुत्तवण्णना
१९. नवमे एवंनामके गामेति नातिकानामकं गामं निस्साय. द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामे. ञातीनञ्हि निवासट्ठानभूतो गामो ञातिको, ञातिकोयेव नातिको ञ-कारस्स न-कारादेसो ‘‘अनिमित्ता न नायरे’’तिआदीसु (विसुद्धि. १.१७४; सं. नि. अट्ठ. १.१.२०; जा. अट्ठ. २.२.३४) विय. सो किर गामो येसं तदा तेसं पुब्बपुरिसेन अत्तनो ञातीनं साधारणभावेन निवसितो, तेन ञातिकोति पञ्ञायित्थ. अथ पच्छा द्वीहि दायादेहि द्विधा विभजित्वा परिभुत्तो. गिञ्जका वुच्चति इट्ठका, गिञ्जकाहियेव कतो आवसथोति गिञ्जकावसथो. सो हि आवासो यथा सुधापरिकम्मेन पयोजनं नत्थि, एवं इट्ठकाहि एव चिनित्वा छादेत्वा कतो. तस्मिं किर पदेसे मत्तिका सक्खरमरुम्पवालुकादीहि असम्मिस्सा कथिना सण्हसुखुमा, ताय कतानि कुलालभाजनानिपि सिलामयानि विय दळ्हानि. तस्मा ते उपासका ताय मत्तिकाय दीघपुथू ¶ इट्ठका कारेत्वा ठपेत्वा ठपेत्वा द्वारवातपानकवाटतुलायो सब्बं दब्बसम्भारेन विना ताहि इट्ठकाहियेव पासादं कारेसुं. तेन वुत्तं ‘‘इट्ठकामये पासादे’’ति.
रत्तिन्दिवन्ति एकरत्तिदिवं. भगवतो सासनन्ति अरियमग्गप्पटिवेधावहं सत्थु ओवादं. बहु वत मे कतं अस्साति बहु वत मया अत्तहितं पब्बजितकिच्चं कतं भवेय्य.
तदन्तरन्ति तत्तकं वेलं. एकपिण्डपातन्ति एकं दिवसं यापनप्पहोनकं पिण्डपातं. याव अन्तो पविट्ठवातो बहि निक्खमति, बहि निक्खन्तवातो ¶ वा अन्तो पविसतीति एकस्सेव पवेसनिक्खमो विय वुत्तं, तं नासिकावातभावसामञ्ञेनाति दट्ठब्बं.
पठममरणस्सतिसुत्तवण्णना निट्ठिता.
१०. दुतियमरणस्सतिसुत्तवण्णना
२०. दसमे निक्खन्तेति वीतिवत्ते. पतिगतायाति पच्चागताय, सम्पत्तायाति अत्थो. तेनाह ‘‘पटिपन्नाया’’ति. सो ममस्स अन्तरायोति यथावुत्ता न केवलं कालकिरियाव, मम अतिदुल्लभं खणं लभित्वा तस्स सत्थुसासनमनसिकारस्स चेव जीवितस्स च सग्गमोक्खानञ्च अन्तरायो अस्स, भवेय्याति अत्थो. तेनाह ‘‘तिविधो अन्तरायो’’तिआदि. विपज्जेय्याति विपत्तिं गच्छेय्य. सत्थकेन विय अङ्गपच्चङ्गानं कन्तनकारका काये सन्धिबन्धनच्छेदकवाता सत्थकवाता. कत्तुकम्यताछन्दोति निय्यानावहो कत्तुकम्यताकुसलच्छन्दो. पयोगवीरियन्ति भावनानुयोगवीरियं. न पटिवाति न पटिनिवत्ततीति अप्पटिवानी, अन्तरा वोसानानापज्जनवीरियं. तेनाह ‘‘अनुक्कण्ठना अप्पटिसङ्घरणा’’ति.
दुतियमरणस्सतिसुत्तवण्णना निट्ठिता.
सारणीयवग्गवण्णना निट्ठिता.