📜

३. अनुत्तरियवग्गो

१-२. सामकसुत्तादिवण्णना

२१-२२. ततियस्स पठमे केवलकप्पन्ति एत्थ केवल-सद्दो अनवसेसत्थो, कप्प-सद्दो समन्तभावत्थो. तस्मा केवलकप्पं पोक्खरणियन्ति एवमत्थो दट्ठब्बो. अनवसेसं फरितुं समत्थस्सपि ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बसोव फरतीति दस्सेतुं समन्तत्थो कप्प-सद्दो गहितो. अत्तनो ओभासेन फरित्वाति वत्थालङ्कारसरीरसमुट्ठितेन ओभासेन फरित्वा, चन्दिमा विय एकोभासं एकपज्जोतं करित्वाति अत्थो. समनुञ्ञोति सम्मदेव कतमनुञ्ञो. तेनाह ‘‘समानचित्तो’’ति, समानज्झासयोति अत्थो. दुक्खं वचो एतस्मिन्ति दुब्बचो, तस्स कम्मं दोवचस्सं, तस्स पुग्गलस्स अनादरियवसेन पवत्ता चेतना, तस्स भावो अत्थिता दोवचस्सता. अथ वा दोवचस्समेव दोवचस्सता. सा अत्थतो सङ्खारक्खन्धो होति. चेतनापधानो हि सङ्खारक्खन्धो. चतुन्नं वा खन्धानं अपदक्खिणग्गाहिताकारेन पवत्तानं एतं अधिवचनन्ति वदन्ति. पापा अस्सद्धादयो पुग्गला एतस्स मित्ताति पापमित्तो, तस्स भावो पापमित्तता. सापि अत्थतो दोवचस्सता विय दट्ठब्बा. याय हि चेतनाय पुग्गलो पापमित्तो पापसम्पवङ्को नाम होति, सा चेतना पापमित्तता. चत्तारोपि वा अरूपिनो खन्धा तदाकारप्पवत्ता पापमित्तता. दुतियं उत्तानमेव.

सामकसुत्तादिवण्णना निट्ठिता.

३. भयसुत्तवण्णना

२३. ततिये सम्भवति जातिमरणं एतेनाति सम्भवो, उपादानन्ति आह ‘‘जातिया च मरणस्स च सम्भवे पच्चयभूते’’ति. अनुपादाति अनुपादाय. तेनाह ‘‘अनुपादियित्वा’’ति. जातिमरणानि सम्मा खीयन्ति एत्थाति जातिमरणसङ्खयो, निब्बानन्ति आह ‘‘जातिमरणानं सङ्खयसङ्खाते निब्बाने’’ति. सब्बदुक्खं उपच्चगुन्ति सकलम्पि वट्टदुक्खं अतिक्कन्ता चरिमचित्तनिरोधेन वट्टदुक्खलेसस्सपि असम्भवतो.

भयसुत्तवण्णना निट्ठिता.

४. हिमवन्तसुत्तवण्णना

२४. चतुत्थे समापत्तिकुसलो होतीति समापज्जनकुसलो होति. तेनाह ‘‘समापज्जितुं कुसलो’’ति. तत्थ अन्तोगतहेतुअत्थो ठिति-सद्दो, तस्मा ठपनकुसलोति अत्थोति आह ‘‘समाधिं ठपेतुं सक्कोतीति अत्थो’’ति. तत्थ ठपेतुं सक्कोतीति सत्तट्ठअच्छरामत्तं खणं झानं ठपेतुं सक्कोति अधिट्ठानवसिभावस्स निप्फादितत्ता. यथापरिच्छेदेनाति यथापरिच्छिन्नकालेन. वुट्ठातुं सक्कोति वुट्ठानवसिभावस्स निप्फादितत्ता. कल्लं सञ्जातं अस्साति कल्लितं, तस्मिं कल्लिते कल्लितभावे कुसलो कल्लितकुसलो. हासेतुं तोसेतुं सम्पहंसेतुं. कल्लं कातुन्ति समाधानस्स पटिपक्खधम्मानं दूरीकरणेन सहकारीकारणानञ्च समप्पधानेन समापज्जने चित्तं समत्थं कातुं. समाधिस्स गोचरकुसलोति समाधिस्मिं निप्फादेतब्बे तस्स गोचरे कम्मट्ठानसञ्ञिते पवत्तिट्ठाने भिक्खाचारगोचरे सतिसम्पजञ्ञयोगतो कुसलो छेको. तेनाह ‘‘समाधिस्स असप्पाये अनुपकारके धम्मे वज्जेत्वा’’तिआदि. पठमज्झानादिसमाधिं अभिनीहरितुन्ति पठमज्झानादिसमाधिं विसेसभागियताय अभिनीहरितुं उपनेतुं.

हिमवन्तसुत्तवण्णना निट्ठिता.

५. अनुस्सतिट्ठानसुत्तवण्णना

२५. पञ्चमे अनुस्सतिकारणानीति अनुस्सतियो एव दिट्ठधम्मिकसम्परायिकादिहितसुखानं हेतुभावतो कारणानि. निक्खन्तन्ति निस्सटं. मुत्तन्ति विस्सट्ठं. वुट्ठितन्ति अपेतं. सब्बमेतं विक्खम्भनमेव सन्धाय वदति. गेधम्हाति पञ्चकामगुणतो. इदम्पीति बुद्धानुस्सतिवसेन लद्धं उपचारज्झानमाह. आरम्मणं करित्वाति पच्चयं करित्वा, पादकं कत्वाति अत्थो.

अनुस्सतिट्ठानसुत्तवण्णना निट्ठिता.

६. महाकच्चानसुत्तवण्णना

२६. छट्ठे सम्बाधेति वा तण्हासंकिलेसादीनं सम्पीळे सङ्करे घरावासे. ओकासा वुच्चन्तीति मग्गफलसुखाधिगमाय ओकासभावतो ओकासाति वुच्चन्ति. ओकासाधिगमोति लोकुत्तरधम्मस्स अधिगमाय अधिगन्तब्बओकासो. विसुज्झनत्थायाति रागादीहि मलेहि अभिज्झाविसमलोभादीहि च उपक्किलिट्ठचित्तानं विसुद्धत्थाय. सा पनायं चित्तस्स विसुद्धि सिज्झमाना यस्मा सोकादीनं अनुपादाय संवत्तति, तस्मा वुत्तं ‘‘सोकपरिदेवानं समतिक्कमाया’’तिआदि. तत्थ सोचनं ञातिब्यसनादिनिमित्तं चेतसो सन्तापो अन्तोतापो अन्तोनिज्झानं सोको, ञातिब्यसनादिनिमित्तमेव सोचिकता. ‘‘कहं एकपुत्तका’’तिआदिना (म. नि. २.३५३-३५४; सं. नि. २.६३) परिदेवनवसेन लपनं परिदेवो. समतिक्कमनत्थायाति पहानाय. आयतिं अनुप्पज्जनञ्हि इध समतिक्कमो. दुक्खदोमनस्सानं अत्थङ्गमायाति कायिकदुक्खस्स च चेतसिकदोमनस्सस्स चाति इमेसं द्विन्नं अत्थङ्गमाय, निरोधायाति अत्थो. ञायति निच्छयेन कमति निब्बानं, तं वा ञायति पटिविज्झति एतेनाति ञायो, अरियमग्गो. इध पन सह पुब्बभागेन अरियमग्गो गहितोति आह ‘‘सहविपस्सनकस्स मग्गस्स अधिगमनत्थाया’’ति. अपच्चयपरिनिब्बानस्साति अनुपादिसेसनिब्बानं सन्धाय वदति. पच्चयवसेन अनुप्पन्नं असङ्खतं अमतधातुमेव. सेसमेत्थ उत्तानमेव.

महाकच्चानसुत्तवण्णना निट्ठिता.

७. पठमसमयसुत्तवण्णना

२७. सत्तमे वड्ढेतीति मनसो विवट्टनिस्सितं वड्ढिं आवहति. मनोभावनीयोति वा मनसा भावितो सम्भावितो. यञ्च आवज्जतो मनसि करोतो चित्तं विनीवरणं होति. इमस्मिं पक्खे कम्मसाधनो सम्भावनत्थो भावनीय-सद्दो. ‘‘थिनमिद्धविनोदनकम्मट्ठान’’न्ति वत्वा तदेव विभावेन्तो ‘‘आलोकसञ्ञं वा’’तिआदिमाह. वीरियारम्भवत्थुआदीनं वाति एत्थ आदि-सद्देन इध अवुत्तानं अतिभोजने निमित्तग्गाहादीनं सङ्गहो दट्ठब्बो. वुत्तञ्हेतं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथा’’ति (इतिवु. अट्ठ. १११). अन्तरायसद्दपरियायो इध अन्तरा-सद्दोति आह ‘‘अनन्तरायेना’’ति.

पठमसमयसुत्तवण्णना निट्ठिता.

८. दुतियसमयसुत्तवण्णना

२८. अट्ठमे मण्डलसण्ठानमाळसङ्खेपेन कता भोजनसाला मण्डलमाळाति अधिप्पेताति आह ‘‘भोजनसालाया’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.

दुतियसमयसुत्तवण्णना निट्ठिता.

९. उदायीसुत्तवण्णना

२९. नवमे दिट्ठधम्मो वुच्चति पच्चक्खो अत्तभावोति आह ‘‘इमस्मिंयेव अत्तभावे’’ति. सुखविहारत्थायाति निक्किलेसताय निरामिसेन सुखेन विहारत्थाय. आलोकसञ्ञं मनसि करोतीति सूरियचन्दपज्जोतमणिउक्काविज्जुआदीनं आलोको दिवा रत्तिञ्च उपलद्धो, यथालद्धवसेनेव आलोकं मनसि करोति, चित्ते ठपेति. तथा च नं मनसि करोति, यथास्स सुभावितालोककसिणस्स विय कसिणालोको यथिच्छकं यावदिच्छकञ्च सो आलोको रत्तियं उपतिट्ठति. येन तत्थ दिवासञ्ञं ठपेति, दिवारिव विगतथिनमिद्धो होति. तेनाह ‘‘यथा दिवा तथा रत्ति’’न्ति. दिवाति सञ्ञं ठपेतीति वुत्तनयेन मनसि कत्वा दिवारिव सञ्ञं उप्पादेति. यथानेन दिवा…पे… तथेव तं मनसि करोतीति यथानेन दिवा उपलद्धो सूरियालोको, एवं रत्तिम्पि दिवा दिट्ठाकारेनेव तं आलोकं मनसि करोति. यथा चनेन रत्तिं…पे… मनसि करोतीति यथा रत्तियं चन्दालोको उपलद्धो, एवं दिवापि रत्तिं दिट्ठाकारेनेव तं आलोकं मनसि करोति, चित्ते ठपेति. विवटेनाति थिनमिद्धेन अपिहितत्ता विवटेन. अनोनद्धेनाति असञ्छादितेन. सहोभासकन्ति सञ्ञाणोभासं. दिब्बचक्खुञाणं रूपगतस्स दिब्बस्स इतरस्स च दस्सनट्ठेन इध ञाणदस्सनन्ति अधिप्पेतन्ति आह ‘‘दिब्बचक्खुसङ्खातस्सा’’तिआदि.

उद्धं जीवितपरियादानाति जीवितक्खयतो उपरि मरणतो परं. समुग्गतेनाति उट्ठितेन. धुमातत्ताति उद्धं उद्धं धुमातत्ता सूनत्ता . सेतरत्तेहि विपरिभिन्नं विमिस्सितं नीलं, पुरिमवण्णविपरिणामभूतं वा नीलं विनीलं, विनीलमेव विनीलकन्ति क-कारेन पदवड्ढनमाह अनत्थन्तरतो यथा ‘‘पीतकं लोहितक’’न्ति. पटिकूलत्ताति जिगुच्छनीयत्ता. कुच्छितं विनीलं विनीलकन्ति कुच्छनत्थो वा अयं क-कारोति दस्सेतुं वुत्तं यथा ‘‘पापको कित्तिसद्दो अब्भुग्गच्छती’’ति (दी. नि. ३.३१६; अ. नि. ५.२१३). परिभिन्नट्ठानेहि काकधङ्कादीहि . विस्सन्दमानं पुब्बन्ति विस्सवन्तपुब्बं, तहं तहं पग्घरन्तपुब्बन्ति अत्थो. तथाभावन्ति विस्सन्दमानपुब्बतं.

सो भिक्खूति यो ‘‘पस्सेय्य सरीरं सीवथिकाय छड्डित’’न्ति वुत्तो, सो भिक्खु. उपसंहरति सदिसतं. अयम्पि खोतिआदि उपसंहरणाकारदस्सनं. आयूति रूपजीवितिन्द्रियं. अरूपजीवितिन्द्रियं पनेत्थ विञ्ञाणगतिकमेव. उस्माति कम्मजतेजो. एवंपूतिकसभावोति एवं अतिविय पूतिसभावो आयुआदिविगमे वियाति अधिप्पायो. एदिसो भविस्सतीति एवंभावीति आह ‘‘एवमेवं उद्धुमातादिभेदो भविस्सती’’ति.

लुञ्चित्वा लुञ्चित्वाति उप्पाटेत्वा उप्पाटेत्वा. सेसावसेसमंसलोहितयुत्तन्ति सब्बसो अक्खादितत्ता तहं तहं सेसेन अप्पावसेसेन मंसलोहितेन युत्तं. अञ्ञेन हत्थट्ठिकन्ति अविसेसेन हत्थट्ठिकानं विप्पकिण्णता जोतिताति अनवसेसतो तेसं विप्पकिण्णतं दस्सेन्तो ‘‘चतुसट्ठिभेदम्पी’’तिआदिमाह. तेरोवस्सिकानीति तिरोवस्सगतानि. तानि पन संवच्छरं वीतिवत्तानि होन्तीति आह ‘‘अतिक्कन्तसंवच्छरानी’’ति. पुराणताय घनभावविगमेन विचुण्णता इध पूतिभावो. सो यथा होति, तं दस्सेन्तो ‘‘अब्भोकासे’’तिआदिमाह. अनेकधातूनन्ति चक्खुधातुआदीनं, कामधातुआदीनं वा. सतिया च ञाणस्स च अत्थायाति ‘‘अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होती’’तिआदिना (दी. नि. १.२१४; २.३७६; म. नि. १.१०९) वुत्ताय सत्तट्ठानिकाय सतिया चेव तंसम्पयुत्तञाणस्स च अत्थाय.

उदायीसुत्तवण्णना निट्ठिता.

१०. अनुत्तरियसुत्तवण्णना

३०. दसमे निहीनन्ति लामकं, किलिट्ठं वा. गामवासिकानन्ति बालानं. पुथुज्जनानं इदन्ति पोथुज्जनिकं. तेनाह ‘‘पुथुज्जनानं सन्तक’’न्ति, पुथुज्जनेहि सेवितब्बत्ता तेसं सन्तकन्ति वुत्तं होति. अनरियन्ति न निद्दोसं. निद्दोसट्ठो हि अरियट्ठो. तेनाह ‘‘न उत्तमं न परिसुद्ध’’न्ति. अरियेहि वा न सेवितब्बन्ति अनरियं. अनत्थसंहितन्ति दिट्ठधम्मिकसम्परायिकादिविविधविपुलानत्थसहितं. तादिसञ्च अत्थसन्निस्सितं न होतीति आह ‘‘न अत्थसन्निस्सित’’न्ति. न वट्टे निब्बिन्दनत्थायाति चतुसच्चकम्मट्ठानाभावतो. असति पन वट्टे निब्बिदाय विरागादीनं असम्भवोयेवाति आह ‘‘न विरागाया’’तिआदि.

अनुत्तमं अनुत्तरियन्ति आह ‘‘एतं अनुत्तर’’न्ति. हत्थिस्मिन्ति निमित्तत्थे भुम्मन्ति आह ‘‘हत्थिनिमित्तं सिक्खितब्ब’’न्ति. हत्थिविसयत्ता हत्थिसन्निस्सितत्ता च हत्थिसिप्पं ‘‘हत्थी’’ति गहेत्वा ‘‘हत्थिस्मिम्पि सिक्खती’’ति वुत्तं. तस्मा हत्थिसिप्पे सिक्खतीति एवमेत्थ अत्थो दट्ठब्बो. सेसपदेसुपि एसेव नयो.

लिङ्गब्यत्तयेन विभत्तिब्यत्तयेन पारिचरियेति वुत्तन्ति आह ‘‘पारिचरियाय पच्चुपट्ठिता’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.

अनुत्तरियसुत्तवण्णना निट्ठिता.

अनुत्तरियवग्गवण्णना निट्ठिता.