📜
४. देवतावग्गो
१-४. सेखसुत्तादिवण्णना
३१-३४. चतुत्थस्स पठमे सेखानं पटिलद्धगुणस्स परिहानि नाम नत्थीति आह ‘‘उपरूपरिगुणपरिहानाया’’ति, उपरूपरिलद्धब्बानं मग्गफलानं परिहानाय अनुप्पादायाति अत्थो. ततियादीनि उत्तानत्थानेव.
सेखसुत्तादिवण्णना निट्ठिता.
५. विज्जाभागियसुत्तवण्णना
३५. पञ्चमे ¶ सम्पयोगवसेन विज्जं भजन्ति, सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतादिपच्चयवसेन ताय सह एकीभावं गच्छन्तीति विज्जाभागिया. अथ वा विज्जाभागे विज्जाकोट्ठासे वत्तन्ति विज्जासभागताय तदेकदेसे विज्जाकोट्ठासे पवत्तन्तीति विज्जाभागिया. तत्थ विपस्सनाञाणं, मनोमयिद्धि, छ अभिञ्ञाति अट्ठ विज्जा. पुरिमेन अत्थेन ताहि सम्पयुत्तधम्मा विज्जाभागिया. पच्छिमेन अत्थेन तासु या काचि एकाव विज्जा ¶ विज्जा, सेसा विज्जाभागिया. एवं विज्जापि विज्जाय सम्पयुत्तधम्मापि ‘‘विज्जाभागिया’’त्वेव वेदितब्बा. इध पन विपस्सनाञाणसम्पयुत्ता सञ्ञाव विज्जाभागियाति आगता, सञ्ञासीसेन सेससम्पयुत्तधम्मापि वुत्ता एवाति दट्ठब्बं. अनिच्चानुपस्सनाञाणेति अनिच्चानुपस्सनाञाणे निस्सयपच्चयभूते उप्पन्नसञ्ञा, तेन सहगताति अत्थो. सेसेसुपि एसेव नयो.
विज्जाभागियसुत्तवण्णना निट्ठिता.
६. विवादमूलसुत्तवण्णना
३६. छट्ठे कोधनोति कुज्झनसीलो. यस्मा सो अप्पहीनकोधताय अधिगतकोधो नाम होति, तस्मा ‘‘कोधेन समन्नागतो’’ति आह. उपनाहो एतस्स अत्थीति उपनाही, उपनय्हनसीलोति वा उपनाही. विवादो नाम उप्पज्जमानो येभुय्येन पठमं द्विन्नं वसेन उप्पज्जतीति वुत्तं ‘‘द्विन्नं भिक्खूनं विवादो’’ति. सो पन यथा बहूनं अनत्थावहो होति, तं निदस्सनमुखेन निदस्सेन्तो ‘‘कथ’’न्तिआदिमाह. अब्भन्तरपरिसायाति परिसब्भन्तरे.
गुणमक्खनाय पवत्तोपि अत्तनो कारकं गूथेन पहरन्तिं गूथो विय पठमतरं मक्खेतीति मक्खो, सो एतस्स अत्थीति मक्खी. पळासतीति पळासो, परस्स गुणे डंसित्वा विय अपनेतीति अत्थो. सो एतस्स अत्थीति पळासी. पळासी पुग्गलो हि दुतियस्स धुरं न देति, समं हरित्वा अतिवदति. तेनाह ‘‘युगग्गाहलक्खणेन पळासेन समन्नागतो’’ति. इस्सतीति इस्सुकी. मच्छरायतीति मच्छरं, तं एतस्स अत्थीति ¶ मच्छरी. सठयति न सम्मा भासतीति सठो अञ्ञथा सन्तं अत्तानं अञ्ञथा पवेदनतो. माया एतस्स अत्थी मायावी. मिच्छा पापिका विञ्ञुगरहिता एतस्स दिट्ठीति मिच्छादिट्ठि, कम्मपथपरियापन्नाय ‘‘नत्थि दिन्न’’न्तिआदिवत्थुकाय मिच्छत्तपरियापन्नाय अनिय्यानिकाय दिट्ठिया समन्नागतोति अत्थो. तेनाह ‘‘नत्थिकवादी’’तिआदि.
सं अत्तनो दिट्ठिं, सयं वा अत्तना यथागहितं परामसति, सभावं अतिक्कमित्वा परतो आमसतीति सन्दिट्ठीपरामासी. आधानं दळ्हं गण्हातीति आधानग्गाही, दळ्हग्गाही, ‘‘इदमेव सच्च’’न्ति थिरग्गाहीति अत्थो. युत्तं कारणं दिस्वाव लद्धिं पटिनिस्सज्जतीति पटिनिस्सग्गी, दुक्खेन किच्छेन कसिरेन बहुम्पि कारणं दस्सेत्वा न सक्का पटिनिस्सग्गं कातुन्ति ¶ दुप्पटिनिस्सग्गी. यो अत्तनो उप्पन्नदिट्ठिं ‘‘इदमेव सच्च’’न्ति दळ्हं गण्हित्वा अपि बुद्धादीहि कारणं दस्सेत्वा वुच्चमानो न पटिनिस्सज्जति. तस्सेतं अधिवचनं. तादिसो हि पुग्गलो यं यदेव धम्मं वा अधम्मं वा सुणाति, तं सब्बं ‘‘एवं अम्हाकं आचरियेहि कथितं, एवं अम्हेहि सुत’’न्ति कुम्मोव अङ्गानि सके कपाले अन्तोयेव समोदहति. यथा हि कच्छपो अत्तनो हत्थपादादिके अङ्गे केनचि घटिते सब्बानि अङ्गानि अत्तनो कपालेयेव समोदहति, न बहि नीहरति, एवमयम्पि ‘‘न सुन्दरो तव गाहो, छड्डेहि न’’न्ति वुत्तो तं न विस्सज्जति, अन्तोयेव अत्तनो हदये एव ठपेत्वा विचरति, कुम्भीलग्गाहं गण्हाति. यथा सुसुमारा गहितं न पटिनिस्सज्जन्ति, एवं गण्हाति.
विवादमूलसुत्तवण्णना निट्ठिता.
७. छळङ्गदानसुत्तवण्णना
३७. सत्तमे दक्खन्ति वड्ढन्ति एतायाति दक्खिणा, परिच्चागमयं पुञ्ञं, तस्सूपकरणभूतो देय्यधम्मो च. इध पन देय्यधम्मो अधिप्पेतो. तेनेवाह ‘‘दक्खिणं पतिट्ठापेती’’ति. इतो उट्ठितेनाति इतो खेत्ततो उप्पन्नेन. रागो विनयति एतेनाति रागविनयो, रागस्स समुच्छेदिका पटिपदा. तेनाह ‘‘रागविनयपटिपदं पटिपन्ना’’ति.
‘‘पुब्बेव दाना सुमनो’’तिआदिगाथाय पुब्बेव दाना मुञ्चचेतनाय पुब्बे दानूपकरणसम्भरणतो पट्ठाय सुमनो ‘‘सम्पत्तीनं निदानं अनुगामिकदानं ¶ दस्सामी’’ति सोमनस्सितो भवेय्य. ददं चित्तं पसादयेति ददन्तो देय्यधम्मं दक्खिणेय्यहत्थे पतिट्ठापेन्तो ‘‘असारतो धनतो सारादानं करोमी’’ति अत्तनो चित्तं पसादेय्य. दत्वा अत्तमनो होतीति दक्खिणेय्यानं देय्यधम्मं परिच्चजित्वा ‘‘पण्डितपञ्ञत्तं नाम मया अनुट्ठितं, अहो साधु सुट्ठू’’ति अत्तमनो पमुदितो पीतिसोमनस्सजातो होति. एसाति या अयं पुब्बचेतना मुञ्चचेतना अपरचेतनाति इमासं कम्मफलानं सद्धानुगतानं सोमनस्सपरिग्गहितानं तिविधानं चेतनानं पारिपूरी, एसा.
सीलसञ्ञमेनाति कायिकवाचसिकसंवरेन. हत्थपादेति दक्खिणेय्यानं हत्थपादे. मुखं विक्खालेत्वाति तेसंयेव मुखं विक्खालेत्वा, अत्तनाव मुखोदकं दत्वाति अधिप्पायो.
छळङ्गदानसुत्तवण्णना निट्ठिता.
८-११. अत्तकारीसुत्तादिवण्णना
३८-४१. अट्ठमे ¶ कुसलकिरियाय आदिआरम्भभावेन पवत्तवीरियं ठितसभावताय सभावधारणट्ठेन धातूति वुत्तन्ति आह – ‘‘आरम्भधातूति आरभनवसेन पवत्तवीरिय’’न्ति. लद्धासेवनं वीरियं बलप्पत्तं हुत्वा पटिपक्खे विधमतीति आह ‘‘निक्कमधातूति कोसज्जतो निक्खमनसभावं वीरिय’’न्ति. परक्कमनसभावोति अधिमत्ततरानं पटिपक्खधम्मानं विधमनसमत्थताय पटुपटुतरभावेन परं परं ठानं अक्कमनसभावो. नवमादीसु नत्थि वत्तब्बं.
अत्तकारीसुत्तादिवण्णना निट्ठिता.
१२. नागितसुत्तवण्णना
४२. द्वादसमे माहं नागित यसेन समागमन्ति मा अहं यसेन समागमनं पत्थेमि. मा च मया यसोति यसो च मया मा समागच्छतूति ¶ अत्थो. इमिना अत्तनो लाभसक्कारेन अनत्थिकतं विभावेति. पञ्चहि विमुत्तीहीति तदङ्गविमुत्तिआदीहि पञ्चहि विमुत्तीहि. सेसमेत्थ उत्तानमेव.
नागितसुत्तवण्णना निट्ठिता.
देवतावग्गवण्णना निट्ठिता.