📜
५. धम्मिकवग्गो
१. नागसुत्तवण्णना
४३. पञ्चमस्स पठमे परिसिञ्चितुन्ति (म. नि. अट्ठ. १.२७२) यो चुण्णमत्तिकादीहि गत्तानि उब्बट्टेन्तो मल्लकमुट्ठादीहि वा घंसन्तो नहायति, सो ‘‘नहायती’’ति वुच्चति. यो तथा अकत्वा पकतियाव नहायति, सो ‘‘परिसिञ्चती’’ति वुच्चति ¶ . भगवतो च सरीरे तथा हरितब्बं रजोजल्लं नाम नुपलिम्पति अच्छछविभावतो, उतुग्गहणत्थं पन भगवा केवलं उदके ओतरति. तेनाह ‘‘गत्तानि परिसिञ्चितु’’न्ति.
पुब्बकोट्ठकोति पाचीनकोट्ठको. सावत्थियं किर जेतवनविहारो कदाचि महा, कदाचि खुद्दको. तथा हि सो विपस्सिस्स भगवतो काले योजनिको अहोसि, सिखिस्स तिगावुतो, वेस्सभुस्स अड्ढयोजनिको, ककुसन्धस्स गावुतप्पमाणो, कोणागमनस्स अड्ढगावुतप्पमाणो, कस्सपस्स वीसतिउसभप्पमाणो, अम्हाकं भगवतो काले अट्ठकरीसप्पमाणो जातो. तम्पि नगरं तस्स विहारस्स कदाचि पाचीनतो होति, कदाचि दक्खिणतो, कदाचि पच्छिमतो, कदाचि उत्तरतो. जेतवनगन्धकुटियं पन चतुन्नं मञ्चपादानं पतिट्ठितट्ठानं अचलमेव. चत्तारि हि अचलचेतियट्ठानानि नाम महाबोधिपल्लङ्कट्ठानं, इसिपतने धम्मचक्कप्पवत्तनट्ठानं, सङ्कस्सनगरे देवोरोहनकाले सोपानस्स पतिट्ठानट्ठानं, मञ्चपादट्ठानन्ति. अयं पन पुब्बकोट्ठको कस्सपदसबलस्स वीसतिउसभविहारकाले पाचीनद्वारकोट्ठको अहोसि. सो इदानि ‘‘पुब्बकोट्ठको’’त्वेव पञ्ञायति.
कस्सपदसबलस्स ¶ काले अचिरवती नगरं परिक्खिपित्वा सन्दमाना पुब्बकोट्ठकं पत्वा उदकेन भिन्दित्वा महन्तं उदकरहदं मापेसि समतित्तिकं अनुपुब्बगम्भीरं. तत्थ एकं रञ्ञो न्हानतित्थं, एकं नागरानं, एकं भिक्खुसङ्घस्स, एकं बुद्धानन्ति एवं पाटिएक्कानि न्हानतित्थानि होन्ति रमणीयानिविप्पकिण्णरजतपट्टसदिसवालुकानि. इति भगवता आयस्मता आनन्देन सद्धिं येन अयं एवरूपो पुब्बकोट्ठको, तेनुपसङ्कमि गत्तानि परिसिञ्चितुं. अथायस्मा आनन्दो उदकसाटिकं उपनामेसि. भगवा सुरत्तदुपट्टं अपनेत्वा उदकसाटिकं निवासेसि. थेरो दुपट्टेन सद्धिं महाचीवरं अत्तनो हत्थगतं अकासि. भगवा उदकं ओतरि, सहोतरणेनेवस्स उदके मच्छकच्छपा सब्बे सुवण्णवण्णा अहेसुं, यन्तनाळिकाहि सुवण्णरसधारानि सिञ्चनकालो विय सुवण्णपटप्पसारणकालो विय च अहोसि. अथ भगवतो नहानवत्तं दस्सेत्वा पच्चुत्तिण्णस्स थेरो सुरत्तदुपट्टं उपनामेसि. भगवा तं निवासेत्वा विज्जुल्लतासदिसं कायबन्धनं बन्धित्वा महाचीवरं अन्तन्तेन संहरित्वा पदुमगब्भसदिसं कत्वा उपनीतं द्वीसु कण्णेसु गहेत्वा अट्ठासि. तेन वुत्तं ‘‘पुब्बकोट्ठके गत्तानि परिसिञ्चित्वा एकचीवरो अट्ठासी’’ति.
एवं ठितस्स पन भगवतो सरीरं विकसितपदुमपुप्फसदिसं सब्बपालिफुल्लं पारिच्छत्तकं, तारामरीचिविकसितञ्च गगनतलं सिरिया अवहसमानं विय विरोचित्थ, ब्यामप्पभापरिक्खेपविलासिनी ¶ चस्स द्वत्तिंसवरलक्खणमाला गन्थित्वा ठपिता द्वत्तिंस चन्दिमा विय, द्वत्तिंस सूरिया विय, पटिपाटिया ठपितद्वत्तिंसचक्कवत्तिद्वत्तिंसदेवराजद्वत्तिंसमहाब्रह्मानो विय च अतिविय विरोचित्थ. यस्मा च भगवतो सरीरं सुधन्तचामीकरसमानवण्णं, सुपरिसोधितपवाळरुचिरतोरणं, सुविसुद्धनीलरतनावलिसदिसकेसतनुरुहं, तस्मा तहं तहं विनिग्गतसुजातजातिहिङ्गुलकरसूपसोभितं उपरि सतमेघरतनावलिसुच्छादितं जङ्गममिव कनकगिरिसिखरं विरोचित्थ. तस्मिञ्च समये दसबलस्स सरीरतो निक्खमित्वा छब्बण्णरस्मियो समन्ततो असीतिहत्थप्पमाणे पदेसे आधावन्ती विधावन्ती रतनावलिरतनदामरतनचुण्णविप्पकिण्णं विय पसारितरतनचित्तकञ्चनपट्टमिव आसिञ्चमानलाखारसधाराचित्तमिव उक्कासतनिपातसमाकुलमिव निरन्तरविप्पकिण्णकणिकारकिङ्किणिकपुप्फमिव वायुवेगसमुद्धतचिनपिट्ठचुण्णरञ्जितमिव ¶ इन्दधनुविज्जुल्लतावितानसन्थतमिव च गगनतलं, तं ठानं पवनञ्च सम्मा फरन्ति. वण्णभूमि नामेसा. एवरूपेसु ठानेसु बुद्धानं सरीरवण्णं वा गुणवण्णं वा चुण्णियपदेहि वा गाथाहि वा अत्थञ्च उपमायो च कारणानि च आहरित्वा पटिबलेन धम्मकथिकेन पूरेत्वा कथेतुं वट्टति. एवरूपेसु हि ठानेसु धम्मकथिकस्स थामो वेदितब्बो. पुब्बसदिसानि कुरुमानोति निरुदकानि कुरुमानो, सुक्खापयमानोति अत्थो. सोदके गत्ते चीवरं पारुपन्तस्स हि चीवरे कण्णिकानि उट्ठहन्ति, परिक्खारभण्डं दुस्सति, बुद्धानं पन सरीरे रजोजल्लं न उपलिम्पति, पदुमपत्ते उक्खित्तउदकबिन्दु विय उदकं विनिवट्टेत्वा गच्छति. एवं सन्तेपि सिक्खागारवताय भगवा ‘‘पब्बजितवत्तं नामेत’’न्ति महाचीवरं उभोसु कण्णेसु गहेत्वा पुरतो कायं पटिच्छादेत्वा अट्ठासि.
ताळितञ्च वादितञ्च ताळितवादितं, तूरियानं ताळितवादितं तूरियताळितवादितं. महन्तञ्च तं तूरियताळितवादितञ्चाति महातूरियताळितवादितं. तेनाह ‘‘महन्तेना’’तिआदि. अथ वा भेरिमुदिङ्गपणवादितूरियानं ताळितं वीणावेळुगोमुखिआदीनं वादितञ्च तूरियताळितवादितन्ति वा एवमेत्थ अत्थो दट्ठब्बो.
अभिञ्ञापारं गतोति अभिञ्ञापारगू. एवं सेसेसुपि. सो हि भगवा सब्बधम्मे अभिजानन्तो गतोति अभिञ्ञापारगू. तेसु पञ्चुपादानक्खन्धे परिजानन्तो गतोति परिञ्ञापारगू. सब्बकिलेसे पजहन्तो गतोति पहानपारगू. चत्तारो मग्गे भावेन्तो गतोति भावनापारगू. निरोधं सच्छिकरोन्तो गतोति सच्छिकिरियापारगू. सब्बसमापत्तिं समापज्जन्तो गतोति समापत्तिपारगू. सुब्रह्मदेवपुत्तादयोति एत्थ सो किर देवपुत्तो अच्छरासङ्घपरिवुतो नन्दनकीळितं कत्वा पारिच्छत्तकमूले पञ्ञत्तासने निसीदि. तं पञ्चसता परिवारेत्वा निसिन्ना ¶ , पञ्चसता रुक्खं अभिरुहित्वा मधुरस्सरेन गायित्वा पुप्फानि पातेन्ति. तानि गहेत्वा इतरा एकतोवण्टिकमालाव गन्थेन्ति. अथ रुक्खं अभिरुळ्हा उपच्छेदकवसेन एकप्पहारेनेव कालं कत्वा अवीचिम्हि निब्बत्ता महादुक्खं अनुभवन्ति. अथ काले गच्छन्ते देवपुत्तो ‘‘इमासं नेव सद्दो सुय्यति ¶ , न पुप्फानि पातेन्ति, कहं नु खो गता’’ति आवज्जेन्तो निरये निब्बत्तभावं दिस्वा पियवत्थुकसोकेन रुप्पमानो चिन्तेसि – ‘‘एता ताव यथाकम्मेन गता, मय्हं आयुसङ्खारो कित्तको’’ति. सो ‘‘सत्तमे दिवसे मयापि अवसेसाहि पञ्चसताहि सद्धिं कालं कत्वा तत्थेव निब्बत्तितब्ब’’न्ति दिस्वा बलवतरेन सोकेन समप्पितो. ‘‘इमं मय्हं सोकं सदेवके लोके अञ्ञत्र तथागता निब्बापेतुं समत्थो नत्थी’’ति चिन्तेत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठितो –
‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं मनो;
अनुप्पन्नेसु किच्छेसु, अथो उप्पतितेसु च;
सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति. (सं. नि. १.९८) –
इमं गाथमभासि. भगवापिस्स –
‘‘नाञ्ञत्र बोज्झा तपसा, नाञ्ञत्रिन्द्रियसंवरा;
नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति. (सं. नि. १.९८) –
धम्मं देसेसि. सो देसनापरियोसाने विगतसोको पञ्चहि अच्छरासतेहि सद्धिं सोतापत्तिफले पतिट्ठाय भगवन्तं नमस्समानो अट्ठासि. तं सन्धायेतं वुत्तं ‘‘दुक्खप्पत्ता सुब्रह्मदेवपुत्तादयो’’ति. आदि-सद्देन चन्दसूरियदेवपुत्तादयो सङ्गण्हाति. चतूहि कारणेहीति आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि चतूहि कारणेहि.
दसविधसंयोजनानीति ओरम्भागियुद्धम्भागियभेदतो दसविधसंयोजनानि. सब्बे अच्चरुचीति सब्बसत्ते अतिक्कमित्वा पवत्तरुचि. अट्ठमकन्ति सोतापत्तिमग्गट्ठं सन्धाय वदति. सोतापन्नोति फलट्ठो गहितो.
सोरच्चन्ति ¶ ‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो, इदं वुच्चति सोरच्चं, सब्बापि सीलसंवरो सोरच्च’’न्ति (ध. स. १३४९) वचनतो सुचिसीलं ‘‘सोरच्च’’न्ति वुत्तं. करूणाति करुणाब्रह्मविहारमाह. करुणापुब्बभागोति तस्स पुब्बभागं उपचारज्झानं वदति.
दुविधेन ¶ झानेनाति आरम्मणूपनिज्झानलक्खणूपनिज्झानभेदतो दुविधेन झानमनेन. पञ्चविधमिच्छाजीववसेनाति कुहनालपनानेमित्तिकतानिप्पेसिकतालाभेनलाभंनिजिगीसनतासङ्खात- पञ्चविधमिच्छाजीववसेन. न लिप्पतीति न अल्लीयति अनुसयतो आरम्मणकरणतो वा तण्हादिट्ठिअभिनिवेसाभावतो. सेसमेत्थ उत्तानमेव.
नागसुत्तवण्णना निट्ठिता.
२. मिगसालासुत्तवण्णना
४४. दुतिये समसमगतियाति क-कारस्स य-कारवसेन निद्देसोति आह ‘‘समभावेनेव समगतिका’’ति. भविस्सन्तीति अतीतत्थे अनागतवचनं कतन्ति आह ‘‘भविस्सन्तीति जाता’’ति. पुराणस्स हि इसिदत्तस्स च समगतिकं सन्धाय सा एवमाह.
अम्मकाति मातुगामो. उपचारवचनञ्हेतं. इत्थीसु यदिदं अम्मका मातुगामो जननी जनिकाति. तेनाह ‘‘इत्थी हुत्वा इत्थिसञ्ञाय एव समन्नागता’’ति.
दिट्ठिया पटिविज्झितब्बं अप्पटिविद्धं होतीति अत्थतो कारणतो च पञ्ञाय पटिविज्झितब्बं अप्पटिविद्धं होति, निज्जटं निग्गुम्बं कत्वा याथावतो अविदितं होति. समये समये किलेसेहि विमुच्चनकं पीतिपामोज्जं इध सामायिकं म-कारे अकारस्स दीघं कत्वा. तेनाह – ‘‘सामायिकम्पि विमुत्तिं न लभतीति कालानुकालं धम्मस्सवनं निस्साय पीतिपामोज्जं न लभती’’ति. पमिणन्तीति एत्थ आरम्भत्थो प-सद्दोति आह ‘‘तुलेतुं आरभन्ती’’ति. पणीतोति विसिट्ठो.
तदन्तरन्ति वचनविपल्लासेन उपयोगत्थे सामिवचनं कतन्ति आह ‘‘तं अन्तरं तं कारण’’न्ति ¶ . लोभस्स अपरापरुप्पत्तिया बहुवचनवसेन ‘‘लोभधम्मा’’ति वुत्ता. सीलेन विसेसी अहोसि मेथुनधम्मविरतिया समन्नागतत्ता.
मिगसालासुत्तवण्णना निट्ठिता.
३-६. इणसुत्तादिवण्णना
४५-४८. ततिये ¶ दलिद्दो नाम दुग्गतो, तस्स भावो दालिद्दियं. न एतस्स सकं सापतेय्यन्ति अस्सको, असापतेय्यो. तेनाह ‘‘अत्तनो सन्तकेन रहितो’’ति. ‘‘बुद्धो धम्मो सङ्घो’’ति वुत्ते ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घो’’ति केनचि अकम्पियभावेन ओकप्पनं रतनत्तयगुणे ओगाहेत्वा कप्पनं ओकप्पनसद्धा नाम. ‘‘इदं अकुसलं कम्मं नो सकं, इदं पन कम्मं सक’’न्ति एवं ब्यतिरेकतो अन्वयतो च कम्मस्सकतजाननपञ्ञा कम्मस्सकतपञ्ञा. तिविधञ्हि दुच्चरितं अत्तना कतम्पि सककम्मं नाम न होति अत्थभञ्जनतो. सुचरितं सककम्मं नाम अत्थजननतो. इणादानस्मिन्ति पच्चत्तवचनत्थे एतं भुम्मन्ति आह ‘‘इणग्गहणं वदामी’’ति.
कटग्गाहोति कतं सब्बसो सिद्धमेव कत्वा गहणं. सो पन विजयलाभो होतीति आह ‘‘जयग्गाहो’’ति. हिरिमनो एतस्साति हिरिमनोति आह ‘‘हिरिसम्पयुत्तचित्तो’’ति, पापजिगुच्छनलक्खणाय हिरिया सम्पयुत्तचित्तोति अत्थो. ओत्तप्पति उब्बिज्जति भायति सीलेनाति ओत्तप्पी, ओत्तप्पेन समन्नागतो. निरामिसं सुखन्ति ततियज्झानसुखं दूरसमुस्सारितकामामिसत्ता. उपेक्खन्ति चतुत्थज्झानुपेक्खं, न यं किञ्चि उपेक्खावेदनन्ति आह ‘‘चतुत्थज्झानुपेक्ख’’न्ति. आरद्धवीरियोति पग्गहितपरिपुण्णकायिकचेतसिकवीरियोति अत्थो. यो गणसङ्गणिकं विनोदेत्वा चतूसु इरियापथेसु अट्ठआरम्भवत्थुवसेन एकको होति, तस्स कायिकं वीरियं आरद्धं नाम होति. चित्तसङ्गणिकं विनोदेत्वा अट्ठसमापत्तिवसेन एकको होति. गमने उप्पन्नकिलेसस्स ठानं पापुणितुं न देति, ठाने उप्पन्नकिलेसस्स निसज्जं, निसज्जाय उप्पन्नकिलेसस्स सयनं पापुणितुं न देति, उप्पन्नट्ठानेयेव किलेसे निग्गण्हाति. अयं चेतसिकं वीरियं आरद्धं नाम होति. पटिपक्खदूरीभावेन सेट्ठट्ठेन च एको उदेतीति एकोदि, एकग्गता. तस्स योगतो एकग्गचित्तो इध एकोदि. पटिपक्खतो अत्तानं निपाति, तं वा निपयति विसोसेतीति निपको. अञ्ञतरं कायादिभेदं आरम्मणं सातिसयाय सतिया सरतीति सतो. तेनाह ‘‘एकग्गचित्तो’’तिआदि.
अकुप्पा ¶ मे विमुत्तीति मय्हं अरहत्तफलविमुत्ति अकुप्पताय अकुप्पारम्मणताय च अकुप्पा. सा हि रागादीहि न कुप्पतीति अकुप्पतायपि अकुप्पा ¶ . अकुप्पं निब्बानमस्सा आरम्मणन्ति अकुप्पारम्मणतायपि अकुप्पा. तेनेवाह ‘‘अकुप्पारम्मणत्ता’’तिआदि. भवसंयोजनानन्ति कामरागपटिघमानदिट्ठिविचिकिच्छासीलब्बतपरामासभवरागइस्सामच्छरिय- अविज्जासङ्खातानं दसन्नं संयोजनानं. इमानि हि सत्ते भवेसु संयोजेन्ति उपनिबन्धन्ति भवाभवेन संयोजेन्ति, तस्मा भवसंयोजनानीति वुच्चन्ति. खीणासवो उत्तमअणणो किलेसइणानं अभावतो. अञ्ञे हि सत्ता याव न किलेसा पहीयन्ति, ताव सइणा नाम असेरिविहारभावतो. चतुत्थादीनि उत्तानत्थानि.
इणसुत्तादिवण्णना निट्ठिता.
७. खेमसुत्तवण्णना
४९. सत्तमे वुत्थब्रह्मचरियवासोति निवुत्थब्रह्मचरियवासो. कतकरणीयोति एत्थ करणीयन्ति परिञ्ञापहानभावनासच्छिकिरियमाह. तं पन यस्मा चतूहि मग्गेहि पच्चेकं चतूसु सच्चेसु कत्तब्बत्ता सोळसविधं वेदितब्बं. तेनाह ‘‘चतूहि मग्गेहि कत्तब्ब’’न्ति. खन्धकिलेसअभिसङ्खारसङ्खाता तयो ओसीदापनट्ठेन भारा वियाति भारा. ते ओहिता ओरोपिता निक्खित्ता पातिता एतेनाति ओहितभारो. तेनाह ‘‘खन्धभारं…पे… ओतारेत्वा ठितो’’ति. अनुप्पत्तो सदत्थन्ति अनुप्पत्तसदत्थो. सदत्थोति च सकत्थमाह क-कारस्स द-कारं कत्वा. एत्थ हि अरहत्तं अत्तनो योनिसोमनसिकारायत्तत्ता अत्तूपनिबन्धट्ठेन ससन्तानपरियापन्नत्ता अत्तानं अविजहनट्ठेन अत्तनो उत्तमत्थेन च अत्तनो अत्थत्ता ‘‘सकत्थो’’ति वुच्चति. तेनाह ‘‘सदत्थो वुच्चति अरहत्त’’न्ति. सम्मदञ्ञा विमुत्तोति सम्मा अञ्ञाय विमुत्तो, अच्छिन्नभूताय मग्गपञ्ञाय सम्मा यथाभूतं दुक्खादीसु यो यथा जानितब्बो, तथा जानित्वा विमुत्तोति अत्थो. तेनाह ‘‘सम्मा हेतुना’’तिआदि. विमुत्तोति च द्वे विमुत्तियो सब्बस्स चित्तसंकिलेसस्स मग्गो निब्बानाधिमुत्ति च. निब्बाने अधिमुच्चनं तत्थ निन्नपोणपब्भारताय. अरहा सब्बकिलेसेहि विमुत्तचित्तत्ता चित्तविमुत्तिया विमुत्तो. निब्बानं अधिमुत्तत्ता निब्बाने विमुत्तो. सेसमेत्थ उत्तानमेव.
खेमसुत्तवण्णना निट्ठिता.
८. इन्द्रियसंवरसुत्तवण्णना
५०. अट्ठमे ¶ ¶ उपनिसीदति फलं एत्थाति कारणं उपनिसा. यथाभूतञाणदस्सनन्ति यथासभावजाननसङ्खातं दस्सनं. एतेन तरुणविपस्सनं दस्सेति. तरुणविपस्सना हि बलवविपस्सनाय पच्चयो होति. तरुणविपस्सनाति नामरूपपरिग्गहे ञाणं, पच्चयपरिग्गहे ञाणं, सम्मसने ञाणं, मग्गामग्गे ववत्थपेत्वा ठितञाणन्ति चतुन्नं ञाणानं अधिवचनं. निब्बिन्दति एतायाति निब्बिदा. बलवविपस्सनाति भयतुपट्ठाने ञाणं आदीनवानुपस्सने ञाणं मुच्चितुकम्यताञाणं सङ्खारुपेक्खाञाणन्ति चतुन्नं ञाणानं अधिवचनं. पटिसङ्खानुपस्सना पन मुच्चितुकम्यतापक्खिका एव. ‘‘याव मग्गामग्गञाणदस्सनविसुद्धि, ताव तरुणविपस्सना’’ति हि वचनतो उपक्किलेसविमुत्तउदयब्बयञाणतो बलवविपस्सना. विरज्जति अरियो सङ्खारतो एतेनाति विरागो, अरियमग्गो. अरहत्तफलन्ति उक्कट्ठनिद्देसतो वुत्तं. इन्द्रियसंवरस्स सीलरक्खणहेतुत्ता वुत्तं ‘‘सीलानुरक्खणइन्द्रियसंवरो कथितो’’ति.
इन्द्रियसंवरसुत्तवण्णना निट्ठिता.
९. आनन्दसुत्तवण्णना
५१. नवमे थेरा भिक्खू विहरन्ति बहुस्सुता आगतागमातिआदिपाळिपदेसु इमिनाव नयेन अत्थो दट्ठब्बो – सीलादिगुणानं थिरभावप्पत्तिया थेरा. सुत्तगेय्यादि बहु सुतं एतेसन्ति बहुस्सुता. वाचुग्गतधारणेन सम्मदेव गरूनं सन्तिके आगमितभावेन आगतो परियत्तिधम्मसङ्खातो आगमो एतेसन्ति आगतागमा. सुत्तातिधम्मसङ्खातस्स धम्मस्स धारणेन धम्मधरा. विनयधारणेन विनयधरा. तेसंयेव धम्मविनयानं मातिकाय धारणेन मातिकाधरा. तत्थ तत्थ धम्मपरिपुच्छाय परिपुच्छति. तं अत्थपरिपुच्छाय परिपञ्हति वीमंसति विचारेति. इदं, भन्ते, कथं, इमस्स क्वत्थोति परिपुच्छनपञ्हनाकारदस्सनं. आविवटञ्चेव पाळिया अत्थं पदेसन्तरपाळिदस्सनेन आगमतो विवरन्ति. अनुत्तानीकतञ्च युत्तिविभावनेन उत्तानीकरोन्ति. कङ्खाट्ठानियेसु धम्मेसु संसयुप्पत्तिया ¶ हेतुया गण्ठिट्ठानभूतेसु पाळिपदेसु याथावतो विनिच्छयदानेन कङ्खं पटिविनोदेन्ति.
आनन्दसुत्तवण्णना निट्ठिता.
१०. खत्तियसुत्तवण्णना
५२. दसमे ¶ भोगे अधिप्पायो एतेसन्ति भोगाधिप्पाया. पञ्ञत्थाय एतेसं मनो उपविचरतीति पञ्ञूपविचारा. पथविया दायत्थाय वा चित्तं अभिनिवेसो एतेसन्ति पथवीभिनिवेसा. मन्ता अधिट्ठानं पतिट्ठा एतेसन्ति मन्ताधिट्ठाना. इमिना नयेन सेसपदानिपि वेदितब्बानि. सेसं उत्तानमेव.
खत्तियसुत्तवण्णना निट्ठिता.
११. अप्पमादसुत्तवण्णना
५३. एकादसमे जङ्गलानन्ति एत्थ यो निपिच्छलो न अनूपो निरुदकताय थद्धलूखो भूमिप्पदेसो, सो ‘‘जङ्गलो’’ति वुच्चति. तब्बहुलताय पन इध सब्बो भूमिप्पदेसो जङ्गलो. तस्मिं जङ्गले जाता भवाति वा जङ्गला, तेसं जङ्गलानं. एवञ्हि नदिचरानम्पि हत्थीनं सङ्गहो कतो होति समोधातब्बानं विय समोधायकानम्पि इध जङ्गलग्गहणेन गहेतब्बतो. पथवीतलचारीनन्ति इमिना जलचारिनो च निवत्तेति अदिस्समानपादत्ता. ‘‘पाणान’’न्ति साधारणवचनम्पि ‘‘पदजातानी’’ति सद्दन्तरसन्निधानेन विसेसनिविट्ठमेव होतीति आह ‘‘सपादकपाणान’’न्ति. ‘‘मुत्तगत’’न्तिआदीसु (म. नि. २.११९; अ. नि. ९.११) गत-सद्दो विय इध जात-सद्दो अनत्थन्तरोति आह ‘‘पदजातानीति पदानी’’ति. समोधानन्ति समवरोधं, अन्तोगधं वा. तेनाह ‘‘ओधानं उपनिक्खेपं गच्छन्ती’’ति. कूटङ्गमाति पारिमन्तेन कूटं उपगच्छन्ति. कूटनिन्नाति कूटच्छिद्दमग्गे पविसनवसेन कूटे निन्ना. कूटसमोसरणाति छिद्दे अनुपविसनवसेन च आहच्च अवत्थानेन च कूटे समोदहित्वा ठिता. वण्टे ¶ पतमाने सब्बानि भूमियं पतन्तीति आह ‘‘वण्टानुवत्तकानि भवन्ती’’ति.
अप्पमादसुत्तवण्णना निट्ठिता.
१२. धम्मिकसुत्तवण्णना
५४. द्वादसमे जातिभूमियन्ति एत्थ जननं जाति, जातिया भूमि जातिभूमि, जातट्ठानं. तं खो पनेतं नेव कोसलमहाराजादीनं, न चङ्किब्राह्मणादीनं, न सक्कसुयामसन्तुसितादीनं ¶ , न असीतिमहासावकानं, न अञ्ञेसं सत्तानं ‘‘जातिभूमी’’ति वुच्चति. यस्स पन जातदिवसे दससहस्सी लोकधातु एकद्धजमालाविप्पकिण्णकुसुमवासचुण्णगणसुगन्धा सब्बपालिफुल्लमिव नन्दनवनं विरोचमाना पदुमिनिपण्णे उदकबिन्दु विय अकम्पित्थ, जच्चन्धादीनञ्च रूपदस्सनादीनि अनेकानि पाटिहारियानि पवत्तिंसु. तस्स सब्बञ्ञुबोधिसत्तस्स जातट्ठानं, सातिसयस्स पन जनककपिलवत्थुसन्निस्सयो ‘‘जातिभूमी’’ति वुच्चति. जातिभूमका उपासकाति जातिभूमिवासिनो उपासका. सन्तनेत्वा सब्बसो तनेत्वा पत्थरित्वा ठितमूलानि मूलसन्तानकानि. तानि पन अत्थतो मूलानियेवाति आह ‘‘मूलसन्तानकानन्ति मूलान’’न्ति.
जातदिवसे आवुधानं जोतितत्ता, रञ्ञो अपरिमितस्स च सत्तकायस्स अनत्थतो परिपालनसमत्थताय च ‘‘जोतिपालो’’ति लद्धनामत्ता वुत्तं ‘‘नामेन जोतिपालो’’ति. गोविन्दोति गोविन्दियाभिसेकेन अभिसित्तो, गोविन्दस्स ठाने ठपनाभिसेकेन अभिसित्तोति अत्थो. तं किर तस्स ब्राह्मणस्स कुलपरम्परागतं ठानन्तरं. तेनाह ‘‘ठानेन महागोविन्दो’’ति. गवं पञ्ञञ्च विन्दति पटिलभतीति गोविन्दो, महन्तो गोविन्दोति महागोविन्दो. गोति हि पञ्ञायेतं अधिवचनं ‘‘गच्छति अत्थे बुज्झती’’ति कत्वा. महागोविन्दो च अम्हाकं बोधिसत्तोयेव. सो किर दिसम्पतिस्स नाम रञ्ञो पुरोहितस्स गोविन्दब्राह्मणस्स पुत्तो हुत्वा अत्तनो पितुस्स च रञ्ञो च अच्चयेन तस्स पुत्तो रेणु, सहाया ¶ चस्स सत्तभू, ब्रह्मदत्तो, वेस्सभू, भरतो, द्वे धतरट्ठाति इमे सत्त राजानो यथा अञ्ञमञ्ञं न विवदन्ति. एवं रज्जे पतिट्ठापेत्वा तेसं अत्थधम्मे अनुसासन्ते जम्बुदीपतले सब्बेसं राजाव रञ्ञं, ब्रह्माव ब्राह्मणानं, देवोव गहपतिकानं सक्कतो गरुकतो मानितो पूजितो अपचितो उत्तमगारवट्ठानं अहोसि. तेन वुत्तं ‘‘रेणुआदीनं सत्तन्नं राजूनं पुरोहितो’’ति. इमेव सत्त भारधारा महाराजानो. वुत्तञ्हेतं –
‘‘सत्तभू ब्रह्मदत्तो च, वेस्सभू भरतो सह;
रेणु द्वे च धतरट्ठा, तदासुं सत्त भारधा’’ति. (दी. नि. अट्ठ. २.३०८);
रञ्ञो दिट्ठधम्मिकसम्परायिकत्थानं पुरो विधानतो पुरे संविधानतो पुरोहितो. कोधामगन्धेनाति कोधसङ्खातेन पूतिगन्धेन. करुणा अस्स अत्थीति करुणन्ति सपुब्बभागकरुणज्झानं वुत्तन्ति आह ‘‘करुणाय च करुणापुब्बभागे च ठिता’’ति. यकारो सन्धिवसेन आगतोति आह ‘‘येतेति एते’’ति. अरहत्ततो पट्ठाय सत्तमोति सकदागामी. सकदागामिं ¶ उपादायाति सकदागामिभावं पटिच्च. सकदागामिस्स हि पञ्चिन्द्रियानि सकदागामिभावं पटिच्च मुदूनि नाम होन्ति. सेसमेत्थ सुविञ्ञेय्यमेव.
धम्मिकसुत्तवण्णना निट्ठिता.
धम्मिकवग्गवण्णना निट्ठिता.
पठमपण्णासकं निट्ठितं.
२. दुतियपण्णासकं