📜

६. महावग्गो

१. सोणसुत्तवण्णना

५५. छट्ठस्स पठमे निसीदि भगवा पञ्ञत्ते आसनेति एत्थ किं तं आसनं पठममेव पञ्ञत्तं, उदाहु भगवन्तं दिस्वा पञ्ञत्तन्ति चे? भगवतो धरमानकाले पधानिकभिक्खूनं वत्तमेतं, यदिदं अत्तनो वसनट्ठाने बुद्धासनं पञ्ञपेत्वाव निसीदनन्ति दस्सेन्तो आह ‘‘पधानिकभिक्खू’’तिआदि. बुद्धकाले किर यत्थ यत्थ एकोपि भिक्खु विहरति, सब्बत्थ बुद्धासनं पञ्ञत्तमेव होति. कस्मा? भगवा हि अत्तनो सन्तिके कम्मट्ठानं गहेत्वा फासुकट्ठाने विहरन्ते मनसि करोति – ‘‘असुको मय्हं सन्तिके कम्मट्ठानं गहेत्वा गतो, असक्खि नु खो विसेसं निब्बत्तेतुं, नो’’ति. अथ नं पस्सति कम्मट्ठानं विस्सज्जेत्वा अकुसलवितक्कं वितक्कयमानं, ततो ‘‘कथञ्हि नाम मादिसस्स सत्थु सन्तिके कम्मट्ठानं गहेत्वा विहरन्तं इमं कुलपुत्तं अकुसलवितक्का अधिभवित्वा अनमतग्गे वट्टदुक्खे संसारेस्सन्ती’’ति तस्स अनुग्गहत्थं तत्थेव अत्तानं दस्सेत्वा तं कुलपुत्तं ओवदित्वा आकासं उप्पतित्वा पुन अत्तनो वसनट्ठानमेव गच्छति. अथेवं ओवदियमाना ते भिक्खू चिन्तयिंसु ‘‘सत्था अम्हाकं मनं जानित्वा आगन्त्वा अम्हाकं समीपे ठितंयेव अत्तानं दस्सेति. तस्मिं खणे, ‘भन्ते, इध निसीदथ निसीदथा’ति आसनपरियेसनं नाम भारो’’ति. ते आसनं पञ्ञपेत्वाव विहरन्ति. यस्स पीठं अत्थि, सो तं पञ्ञपेति. यस्स नत्थि, सो मञ्चं वा फलकं वा पासाणं वा वालिकापुञ्जं वा पञ्ञपेति. तं अलभमाना पुराणपण्णानिपि संकड्ढित्वा तत्थ पंसुकूलं पत्थरित्वा ठपेन्ति.

सत्त सराति – छज्जो, उसभो, गन्धारो, मज्झिमो, पञ्चमो, धेवतो, निसादोति एते सत्त सरा. तयो गामाति – छज्जगामो, मज्झिमगामो, साधारणगामोति तयो गामा, समूहाति अत्थो. मनुस्सलोके वीणावादना एकेकस्स सरस्स वसेन तयो तयो मुच्छनाति कत्वा एकवीसति मुच्छना. देवलोके वीणावादना पन समपञ्ञास मुच्छनाति वदन्ति. तत्थ हि एकेकस्स सरस्स वसेन सत्त सत्त मुच्छना, अन्तरस्स सरस्स च एकाति समपञ्ञास मुच्छना. तेनेव सक्कपञ्हसुत्तसंवण्णनायं (दी. नि. अट्ठ. २.३४५) ‘‘समपञ्ञास मुच्छना मुच्छेत्वा’’ति पञ्चसिखस्स वीणावादनं दस्सेन्तेन वुत्तं. ठाना एकूनपञ्ञासाति एकेकस्सेव सरस्स सत्त सत्त ठानभेदा, यतो सरस्स मण्डलताववत्थानं होति. एकूनपञ्ञासट्ठानविसेसो तिस्सो दुवे चतस्सो चतस्सो तिस्सो दुवे चतस्सोति द्वावीसति सुतिभेदा च इच्छिता.

अतिगाळ्हं आरद्धन्ति थिनमिद्धछम्भितत्तानं वूपसमत्थं अतिविय आरद्धं. सब्बत्थ नियुत्ता सब्बत्थिका. सब्बेन वा लीनुद्धच्चपक्खियेन अत्थेतब्बा सब्बत्थिका. समथोयेव समथनिमित्तं. एवं सेसेसुपि. खया रागस्स वीतरागत्ताति एत्थ यस्मा बाहिरको कामेसु वीतरागो न खया रागस्स वीतरागो सब्बसो अविप्पहीनरागत्ता. विक्खम्भितरागो हि सो. अरहा पन खया एव, तस्मा वुत्तं ‘‘खया रागस्स वीतरागत्ता’’ति. एस नयो दोसमोहेसुपि.

लाभसक्कारसिलोकं निकामयमानोति एत्थ लब्भति पापुणीयतीति लाभो, चतुन्नं पच्चयानमेतं अधिवचनं. सक्कच्चं कातब्बोति सक्कारो. पच्चया एव हि पणीतपणीता सुन्दरसुन्दरा अभिसङ्खरित्वा कता ‘‘सक्कारो’’ति वुच्चति, या च परेहि अत्तनो गारवकिरिया, पुप्फादीहि वा पूजा. सिलोकोति वण्णभणनं. तं लाभञ्च, सक्कारञ्च, सिलोकञ्च, निकामयमानो, पवत्तयमानोति अत्थो. तेनेवाह ‘‘चतुपच्चयलाभञ्च…पे… पत्थयमानो’’ति.

थूणन्ति पसूनं बन्धनत्थाय निखातत्थम्भसङ्खातं थूणं. सेसं सुविञ्ञेय्यमेव.

सोणसुत्तवण्णना निट्ठिता.

२. फग्गुनसुत्तवण्णना

५६. दुतिये समधोसीति समन्ततो अधोसि. सब्बभागेन परिफन्दनचलनाकारेन अपचितिं दस्सेति. वत्तं किरेतं बाळ्हगिलानेनपि वुड्ढतरं दिस्वा उट्ठिताकारेन अपचिति दस्सेतब्बा. तेन पन ‘‘मा चलि मा चली’’ति वत्तब्बो, तं पन चलनं उट्ठानाकारदस्सनं होतीति आह ‘‘उट्ठानाकारं दस्सेती’’ति. सन्तिमानि आसनानीति पठममेव पञ्ञत्थासनं सन्धाय वदति. बुद्धकालस्मिञ्हि एकस्सपि भिक्खुनो वसनट्ठाने – ‘‘सचे सत्था आगच्छिस्सति, आसनं पञ्ञत्तमेव होतू’’ति अन्तमसो फलकमत्तम्पि पण्णसन्थारमत्तम्पि पञ्ञत्तमेव. खमनीयं यापनीयन्ति कच्चि दुक्खं खमितुं, इरियापथं वा यापेतुं सक्काति पुच्छति. सीसवेदनाति कुतोचि निक्खमितुं अलभमानेहि वातेहि समुट्ठापिता बलवतियो सीसवेदना होन्ति.

फग्गुनसुत्तवण्णना निट्ठिता.

२. छळभिजातिसुत्तवण्णना

५७. ततिये अभिजातियोति एत्थ अभि-सद्दो उपसग्गमत्तं, न अत्थविसेसजोतकोति आह ‘‘छ जातियो’’ति. अभिजायतीति एत्थापि एसेव नयो.

उरब्भे हनन्तीति ओरब्भिका. एवं सूकरिकादयो वेदितब्बा. रोदेन्ति कुरुरकम्मन्तताय सप्पटिबद्धे सत्ते अस्सूनि मोचेन्तीति रुद्दा, ते एव लुद्दा र-कारस्स ल-कारं कत्वा. इमिना अञ्ञेपि ये केचि मागविका नेसादा वुत्ता, ते पापकम्मप्पसुतताय ‘‘कण्हाभिजाती’’ति वदति.

भिक्खूति च बुद्धसासने भिक्खू. ते किर सच्छन्दरागेन परिभुञ्जन्तीति अधिप्पायेन चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्तीति ‘‘कण्टकवुत्तिका’’ति वदति. कस्माति चे? यस्मा ते पणीते पच्चये पटिसेवन्तीति तस्स मिच्छागाहो. ञायलद्धेपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमग्गाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदतीति. अथ वा कण्टकवुत्तिका एवंनामका एके पब्बजिता, ये सविसेसं अत्तकिलमथानुयोगं अनुयुत्ता. तथा हि ते कण्टके वत्तन्ता विय होन्तीति ‘‘कण्टकवुत्तिका’’ति वुत्ता. इममेव च अत्थविकप्पं सन्धायाह ‘‘कण्टकवुत्तिकाति समणा नामेते’’ति.

लोहिताभिजाति नाम निगण्ठा एकसाटकाति वुत्ता. ते किर ठत्वा भुञ्जननहानप्पटिक्खेपादिवतसमायोगेन पुरिमेहि द्वीहि पण्डरतरा.

अचेलकसावकाति आजीवकसावके वदति. ते किर आजीवकलद्धिया सुविसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा. एवञ्च कत्वा अत्तनो पच्चयदायके निगण्ठेहिपि जेट्ठकतरे करोति.

आजीवका आजीवकिनियो ‘‘सुक्काभिजाती’’ति वुत्ता. ते किर पुरिमेहि चतूहि पण्डरतरा. नन्दादयो हि तथारूपं आजीवकप्पटिपत्तिं उक्कंसं पापेत्वा ठिता, तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतराति ‘‘परमसुक्काभिजाती’’ति वुत्ता.

बिलं ओलग्गेय्युन्ति मंसभागं न्हारुना वा केनचि वा गन्थित्वा पुरिसस्स हत्थे वा केसे वा ओलम्बनवसेन बन्धेय्युं. इमिना सत्थधम्मं नाम दस्सेति. सत्थवाहो किर महाकन्तारं पटिपन्नो अन्तरामग्गे गोणे मते मंसं गहेत्वा सब्बेसं सत्थिकानं ‘‘इदं खादित्वा एत्तकं मूलं दातब्ब’’न्ति कोट्ठासं ओलम्बति. गोणमंसं नाम खादन्तापि अत्थि, अखादन्तापि अत्थि, खादन्तापि मूलं दातुं सक्कोन्तापि असक्कोन्तापि. सत्थवाहो येन मूलेन गोणो गहितो, तं मूलं सत्थिकेहि धारणत्थं सब्बेसं बलक्कारेन कोट्ठासं दत्वा मूलं गण्हाति. अयं सत्थधम्मो.

कण्हाभिजातियो समानोति कण्हे नीचकुले जातो हुत्वा. कण्हधम्मन्ति पच्चत्ते उपयोगवचनन्ति आह ‘‘कण्हसभावो हुत्वा अभिजायती’’ति, तं अन्तोगधहेतुअत्थं पदं, उप्पादेतीति अत्थो. तस्मा कण्हं धम्मं अभिजायतीति काळकं दसदुस्सील्यधम्मं उप्पादेति. सुक्कं धम्मं अभिजायतीति एत्थापि इमिना नयेन अत्थो वेदितब्बो. सो हि ‘‘अहं पुब्बेपि पुञ्ञानं अकतत्ता नीचकुले निब्बत्तो, इदानि पुञ्ञं करिस्सामी’’ति पुञ्ञसङ्खातं पण्डरधम्मं करोति.

अकण्हं असुक्कं निब्बानन्ति सचे कण्हं भवेय्य, कण्हविपाकं ददेय्य यथा दसविधं दुस्सील्यधम्मं. सचे सुक्कं, सुक्कविपाकं ददेय्य यथा दानसीलादिकुसलकम्मं. द्विन्नम्पि अप्पदानतो ‘‘अकण्हं असुक्क’’न्ति वुत्तं. निब्बानञ्च नाम इमस्मिं अत्थे अरहत्तं अधिप्पेतं ‘‘अभिजायती’’ति वचनतो . तञ्हि किलेसनिब्बानन्ते जातत्ता निब्बानं नाम यथा ‘‘रागादीनं खयन्ते जातत्ता रागक्खयो, दोसक्खयो, मोहक्खयो’’ति. पटिप्पस्सम्भनवसेन वा किलेसानं निब्बापनतो निब्बानं. तं एस अभिजायति पसवति. इधापि हि अन्तोगधहेतु अत्थं ‘‘जायती’’ति पदं. अट्ठकथायं पन ‘‘जायती’’ति इमस्स पापुणातीहि अत्थं गहेत्वाव ‘‘निब्बानं पापुणाती’’ति वुत्तं. सुक्काभिजातियो समानोति सुक्के उच्चकुले जातो हुत्वा. सेसमेत्थ सुविञ्ञेय्यमेव.

छळभिजातिसुत्तवण्णना निट्ठिता.

४. आसवसुत्तवण्णना

५८. चतुत्थे संवरेनाति संवरेन हेतुभूतेन वा. इधाति अयं इध-सद्दो सब्बाकारतो इन्दियसंवरसंवुतस्स पुग्गलस्स सन्निस्सयभूतसासनपरिदीपनो, अञ्ञस्स तथाभावप्पटिसेधनो वाति वुत्तं ‘‘इधाति इधस्मिं सासने’’ति. पटिसङ्खाति पटिसङ्खाय. सङ्खा-सद्दो ञाणकोट्ठासपञ्ञत्तिगणनादीसु दिस्सति ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु (म. नि. २.१६८) हि ञाणे दिस्सति. ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु (म. नि. १.२०२, २०४) कोट्ठासे. ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु (ध. स. १३१३-१३१५) पञ्ञत्तियं. ‘‘न सुकरं सङ्खातु’’न्तिआदीसु (सं. नि. २.१२८) गणनाय. इध पन ञाणे दट्ठब्बो. तेनेवाह ‘‘पटिसञ्जानित्वा पच्चवेक्खित्वाति अत्थो’’ति. आदीनवपच्चवेक्खणा आदीनवपटिसङ्खाति योजना. सम्पलिमट्ठन्ति घंसितं. अनुब्यञ्जनसोति हत्थपादसितआलोकितविलोकितादिप्पकारभागसो. तञ्हि अयोनिसोमनसिकरोतो किलेसानं अनुब्यञ्जनतो ‘‘अनुब्यञ्जन’’न्ति वुच्चति. निमित्तग्गाहोति इत्थिपुरिसनिमित्तस्स सुभनिमित्तादिकस्स वा किलेसवत्थुभूतस्स निमित्तस्स गाहो. आदित्तपरियायेनाति आदित्तपरियाये (सं. नि. ४.२८; महाव. ५४) आगतनयेन वेदितब्बो.

यथा इत्थिया इन्द्रियं इत्थिन्द्रियं, न एवमिदं, इदं पन चक्खुमेव इन्द्रियन्ति चक्खुन्द्रियं. तेनाह ‘‘चक्खुमेव इन्द्रिय’’न्ति. यथा आवाटे नियतट्ठितिको कच्छपो ‘‘आवाटकच्छपो’’ति वुच्चति, एवं तप्पटिबद्धवुत्तिताय तं ठानो संवरो चक्खुन्द्रियसंवरो. तेनाह ‘‘चक्खुन्द्रिये संवरो चक्खुन्द्रियसंवरो’’ति. ननु च चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियमनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति. ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो विपाकमनोधातु सम्पटिच्छनकिच्चं, ततो विपाकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति , तदनन्तरं जवनं जवति. तत्थापि नेव भवङ्गसमये, न आवज्जनादीनं अञ्ञतरसमये च संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति. तस्मिं पन सीलादीसु उप्पन्नेसु संवरो होति, तस्मा ‘‘चक्खुन्द्रिये संवरो’’ति कस्मा वुत्तन्ति आह ‘‘जवने उप्पज्जमानोपि हेस…पे… चक्खुन्द्रियसंवरोति वुच्चती’’ति.

इदं वुत्तं होति – यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो सुसंवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छकं करेय्युं, एवमेवं जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि. यथा पन नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति. नगरद्वारेसु हि पिहितेसु चोरानं पवेसो नत्थि, एवमेवं जवने सीलादीसु उप्पन्नेसु द्वारम्पि सुगुत्तं होति भवङ्गम्पि आवज्जनादीनि वीथिचित्तानिपि, तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रियसंवरोति वुत्तोति.

संवरेन समन्नागतो पुग्गलो संवुतोति आह ‘‘उपेतो’’ति. अयमेवेत्थ अत्थो सुन्दरतरोति उपरि पाळियं सन्दिस्सनतो वुत्तं. तेनाह ‘‘तथा ही’’तिआदि.

यन्ति आदेसोति इमिना लिङ्गविपल्लासेन सद्धिं वचनविपल्लासो कतोति दस्सेति, निपातपदं वा एतं पुथुवचनत्थं. विघातकराति चित्तविघातकरा , कायचित्तदुक्खनिब्बत्तका वा. यथावुत्तकिलेसहेतुका दाहानुबन्धा विपाका एव विपाकपरिळाहा. यथा पनेत्थ आसवा अञ्ञे च विघातकरा किलेसपरिळाहा सम्भवन्ति, तं दस्सेतुं ‘‘चक्खुद्वारस्मिञ्ही’’तिआदि वुत्तं. तं सुविञ्ञेय्यमेव. एत्थ च संवरणूपायो, संवरितब्बं, संवरो, यतो सो संवरो, यत्थ संवरो, यथा संवरो, यञ्च संवरफलन्ति अयं विभागो वेदितब्बो. कथं? ‘‘पटिसङ्खा योनिसो’’ति हि संवरणूपायो. चक्खुन्द्रियं संवरितब्बं. संवरग्गहणेन गहिता सति संवरो. ‘‘असंवुतस्सा’’ति संवरणावधि. असंवरतो हि संवरणं. संवरितब्बग्गहणसिद्धो इध संवरविसयो. चक्खुन्द्रियञ्हि संवरणं ञाणं रूपारम्मणे संवरयतीति अवुत्तसिद्धोयमत्थो. आसवतन्निमित्तकिलेसपरिळाहाभावो फलं. एवं सोतद्वारादीसु योजेतब्बं. सब्बत्थेवाति मनोद्वारे पञ्चद्वारे चाति सब्बस्मिं द्वारे.

पटिसङ्खायोनिसो चीवरन्तिआदीसु ‘‘सीतस्स पटिघाताया’’तिआदिना पच्चवेक्खणमेव योनिसो पटिसङ्खा. ईदिसन्ति एवरूपं इट्ठारम्मणं. भवपत्थनाय अस्सादयतोति भवपत्थनामुखेन भावितं आरम्मणं अस्सादेन्तस्स. चीवरन्ति निवासनादि यं किञ्चिचीवरं. पटिसेवतीति निवासनादिवसेन परिभुञ्जति. यावदेवाति पयोजनपरिमाणनियमनं. सीतप्पटिघातादियेव हि योगिनो चीवरप्पटिसेवनप्पयोजनं. सीतस्साति सीतधातुक्खोभतो वा उतुपरिणामतो वा उप्पन्नस्स सीतस्स. पटिघातायाति पटिघातनत्थं तप्पच्चयस्स विकारस्स विनोदनत्थं. उण्हस्साति अग्गिसन्तापतो उप्पन्नस्स उण्हस्स. डंसादयो पाकटायेव. पुन यावदेवाति नियतप्पयोजनपरिमाणनियमनं. नियतञ्हि पयोजनं चीवरं पटिसेवन्तस्स हिरिकोपीनप्पटिच्छादनं, इतरं कदाचि. हिरिकोपीनन्ति सम्बाधट्ठानं. यस्मिञ्हि अङ्गे विवटे हिरी कुप्पति विनस्सति, तं हिरिया कोपनतो हिरिकोपीनं, तंपटिच्छादनत्थं चीवरं पटिसेवति.

पिण्डपातन्ति यं किञ्चि आहारं. सो हि पिण्डोल्येन भिक्खुनो पत्ते पतनतो, तत्थ तत्थ लद्धभिक्खापिण्डानं पातो सन्निपातोति वा ‘‘पिण्डपातो’’ति वुच्चति. नेव दवायाति न कीळनाय. न मदायाति न बलमदमानमदपुरिसमदत्थं. न मण्डनायाति न अङ्गपच्चङ्गानं पीणनभावत्थं. न विभूसनायाति न तेसंयेव सोभत्थं, छविसम्पत्तिअत्थन्ति अत्थो . इमानि यथाक्कमं मोहदोससण्ठानवण्णरागूपनिस्सयप्पहानत्थानि वेदितब्बानि. पुरिमं वा द्वयं अत्तनो संकिलेसुप्पत्तिनिसेधनत्थं, इतरं परस्सपि. चत्तारिपि कामसुखल्लिकानुयोगस्स पहानत्थं वुत्तानीति वेदितब्बानि. कायस्साति रूपकायस्स. ठितिया यापनायाति पबन्धट्ठितत्थञ्चेव पवत्तिया अविच्छेदनत्थञ्च, चिरकालट्ठितत्थं जीवितिन्द्रियस्स पवत्तापनत्थं. विहिंसूपरतियाति जिघच्छादुक्खस्स उपरमत्थं. ब्रह्मचरियानुग्गहायाति सासनमग्गब्रह्मचरियानं अनुग्गण्हनत्थं. इतीति एवं इमिना उपायेन. पुराणञ्च वेदनं पटिहङ्खामीति पुराणं अभुत्तपच्चया उप्पज्जनकवेदनं पटिहनिस्सामि. नवञ्च वेदनं न उप्पादेस्सामीति नवं भुत्तपच्चया उप्पज्जनकवेदनं न उप्पादेस्सामि. तस्सा हि अनुप्पज्जनत्थमेव आहारं परिभुञ्जति. एत्थ अभुत्तपच्चया उप्पज्जनकवेदना नाम यथावुत्तजिघच्छानिमित्ता वेदना. सा हि अभुञ्जन्तस्स भिय्यो भिय्योपवड्ढनवसेन उप्पज्जति, भुत्तपच्चया अनुप्पज्जनकवेदनापि खुदानिमित्ताव अङ्गदाहसूलादिवेदना अप्पवत्ता. सा हि भुत्तपच्चया अनुप्पन्नाव न उप्पज्जिस्सति. विहिंसानिमित्तता चेतासं विहिंसाय विसेसो.

यात्रा च मे भविस्सतीति यापना च मे चतुन्नं इरियापथानं भविस्सति. ‘‘यापनाया’’ति इमिना जीवितिन्द्रिययापना वुत्ता, इध चतुन्नं इरियापथानं अविच्छेदसङ्खाता यापनाति अयमेतासं विसेसो. अनवज्जता च फासुविहारो चाति अयुत्तपरियेसनप्पटिग्गहणपरिभोगपरिवज्जनेन अनवज्जता, परिमितपरिभोगेन फासुविहारो. असप्पायापरिमितभोजनपच्चया अरतितन्दीविजम्भिताविञ्ञुगरहादिदोसाभावेन वा अनवज्जता. सप्पायपरिमितभोजनपच्चया कायबलसम्भवेन फासुविहारो. यावदत्थं उदरावदेहकभोजनपरिवज्जनेन वा सेय्यसुखपस्ससुखमिद्धसुखादीनं अभावतो अनवज्जता. चतुपञ्चालोपमत्तऊनभोजनेन चतुइरियापथयोग्यतापादनतो फासुविहारो. वुत्तञ्हेतं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३; मि. प. ६.५.१०);

एत्तावता च पयोजनपरिग्गहो, मज्झिमा च पटिपदा दीपिता होति. यात्रा च मे भविस्सतीति पयोजनपरिग्गहदीपना. यात्रा हि नं आहारूपयोगं पयोजेति. धम्मिकसुखापरिच्चागहेतुको फासुविहारो मज्झिमा पटिपदा अन्तद्वयपरिवज्जनतो.

सेनासनन्ति सेनञ्च आसनञ्च. यत्थ विहारादिके सेति निपज्जति आसति निसीदति, तं सेनासनं. उतुपरिस्सयविनोदनप्पटिसल्लानारामत्थन्ति उतुयेव परिसहनट्ठेन परिस्सयो सरीराबाधचित्तविक्खेपकरो, तस्स विनोदनत्थं, अनुप्पन्नस्स अनुप्पादनत्थं, उप्पन्नस्स वूपसमनत्थञ्चाति अत्थो. अथ वा यथावुत्तो उतु च सीहब्यग्घादिपाकटपरिस्सयो च रागदोसादिपटिच्छन्नपरिस्सयो च उतुपरिस्सयो, तस्स विनोदनत्थञ्चेव एकीभावफासुकत्थञ्च. चीवरप्पटिसेवने हिरीकोपीनप्पटिच्छादनं विय तं नियतपयोजनन्ति पुन ‘‘यावदेवा’’ति वुत्तं.

गिलानपच्चयभेसज्जपरिक्खारन्ति रोगस्स पच्चनीकप्पवत्तिया गिलानपच्चयो, ततो एव भिसक्कस्स अनुञ्ञातवत्थुताय भेसज्जं, जीवितस्स परिवारसम्भारभावेहि परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं. वेय्याबाधिकानन्ति वेय्याबाधतो धातुक्खोभतो च तंनिब्बत्तकुट्ठगण्डपीळकादिरोगतो उप्पन्नानं. वेदनानन्ति दुक्खवेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमभावाय. याव तं दुक्खं सब्बं पहीनं होति, ताव पटिसेवामीति योजना. एवमेत्थ सङ्खेपेनेव पाळिवण्णना वेदितब्बा. नववेदनुप्पादतोपीति न केवलं आयतिं एव विपाकपरिळाहा , अथ खो अतिभोजनपच्चया अलंसाटकादीनं विय नववेदनुप्पादतोपि वेदितब्बा.

कम्मट्ठानिकस्स चलनं नाम कम्मट्ठानपरिच्चागोति आह ‘‘चलति कम्पति कम्मट्ठानं विजहती’’ति. ‘‘खमो होति सीतस्स उण्हस्सा’’ति एत्थ च लोमसनागत्थेरस्स वत्थु कथेतब्बं. थेरो किर चेतियपब्बते पियङ्गुगुहाय पधानघरे विहरन्तो अन्तरट्ठके हिमपातसमये लोकन्तरिकनिरयं पच्चवेक्खित्वा कम्मट्ठानं अविजहन्तोव अब्भोकासे वीतिनामेसि. गिम्हसमये च पच्छाभत्तं बहिचङ्कमे कम्मट्ठानं मनसिकरोतो सेदापिस्स कच्छेहि मुच्चन्ति. अथ नं अन्तेवासिको आह – ‘‘इध, भन्ते, निसीदथ, सीतलो ओकासो’’ति. थेरो ‘‘उण्हभयेनेवम्हि, आवुसो, इध निसिन्नो’’ति अवीचिमहानिरयं पच्चवेक्खित्वा निसीदियेव. उण्हन्ति चेत्थ अग्गिसन्तापोव वेदितब्बो सूरियसन्तापस्स परतो वुच्चमानत्ता. सूरियसन्तापवसेन पनेतं वत्थु वुत्तं.

यो च द्वे तयो वारे भत्तं वा पानीयं वा अलभमानोपि अनमतग्गे संसारे अत्तनो पेत्तिविसयूपपत्तिं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव. डंसमकसवातातपसम्फस्सेहि फुट्ठो चेपि तिरच्छानूपपत्तिं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव. सरीसपसम्फस्सेन फुट्ठो चापि अनमतग्गे संसारे सीहब्यग्घादिमुखेसु अनेकवारं परिवत्तितपुब्बभावं पच्चवेक्खित्वा अवेधन्तो कम्मट्ठानं न विजहतियेव पधानियत्थेरो विय, अयं ‘‘खमो जिघच्छाय…पे… सरीसपसम्फस्सान’’न्ति वेदितब्बो. थेरं किर खण्डचेलविहारे कणिकारपधानियघरे अरियवंसधम्मं सुणन्तञ्ञेव घोरविसो सप्पो डंसि. थेरो जानित्वापि पसन्नचित्तो निसिन्नो धम्मंयेव सुणाति, विसवेगो थद्धो अहोसि. थेरो उपसम्पदमाळं आदिं कत्वा सीलं पच्चवेक्खित्वा ‘‘विसुद्धसीलोम्ही’’ति पीतिं उप्पादेसि, सह पीतुप्पादा विसं निवत्तित्वा पथविं पाविसि. थेरो तत्थेव चित्तेकग्गतं लभित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि.

यो पन अक्कोसवसेन दुरुत्ते दुरुत्तत्तायेव च दुरागते अपि अन्तिमवत्थुसञ्ञिते वचनपथे सुत्वा खन्तिगुणंयेव पच्चवेक्खित्वा न वेधति दीघभाणकअभयत्थेरो विय, अयं ‘‘खमो दुरुत्तानं दुरागतानं वचनपथान’’न्ति वेदितब्बो. थेरो किर पच्चयसन्तोसभावनारामताय महाअरियवंसप्पटिपदं कथेसि, सब्बो महागामो आगच्छति, थेरस्स महासक्कारो उप्पज्जि. तं अञ्ञतरो महाथेरो अधिवासेतुं असक्कोन्तो ‘‘दीघभाणको ‘अरियवंसं कथेमी’ति सब्बरत्तिं कोलाहलं करोती’’तिआदीहि अक्कोसि. उभोपि च अत्तनो अत्तनो विहारं गच्छन्ता गावुतमत्तं एकपथेन अगमंसु. सकलगावुतम्पि सो तं अक्कोसियेव. ततो यत्थ द्विन्नं विहारानं मग्गो भिज्जति, तत्थ ठत्वा दीघभाणकत्थेरो तं वन्दित्वा ‘‘एसो, भन्ते, तुम्हाकं मग्गो’’ति आह. सो अस्सुणन्तो विय अगमासि. थेरोपि विहारं गन्त्वा पादे पक्खालेत्वा निसीदि. तमेनं अन्तेवासिको ‘‘किं, भन्ते, सकलगावुतं परिभासन्तं न किञ्चि अवोचुत्था’’ति आह. थेरो ‘‘खन्तियेवावुसो, मय्हं भारो, न अक्खन्ति, एकपदुद्धारेपि कम्मट्ठानवियोगं न पस्सामी’’ति आह.

वचनमेव तदत्थं ञापेतुकामानञ्च पथो उपायोति आह ‘‘वचनमेव वचनपथो’’ति. असुखट्ठेन वा तिब्बा. यञ्हि न सुखं, तं अनिट्ठं तिब्बन्ति वुच्चति. अधिवासकजातिको होतीति यथावुत्तवेदनानं अधिवासकसभावो होति. चित्तलपब्बते पधानियत्थेरस्स किर रत्तिं पधानेन वीतिनामेत्वा ठितस्स उदरवातो उप्पज्जति. सो तं अधिवासेतुं असक्कोन्तो आवत्तति परिवत्तति. तमेनं चङ्कमनपस्से ठितो पिण्डपातियत्थेरो आह – ‘‘आवुसो, पब्बजितो नाम अधिवासनसीलो होती’’ति. सो ‘‘साधु, भन्ते’’ति अधिवासेत्वा निच्चलो सयि. वातो नाभितो याव हदयं फालेसि. थेरो वेदनं विक्खम्भेत्वा विपस्सन्तो मुहुत्तेन अनागामी हुत्वा परिनिब्बायि. एवं सब्बत्थाति ‘‘उण्हेन फुट्ठस्स सीतं पत्थयतो’’तिआदिना सब्बत्थ उण्हादिनिमित्तं कामासवुप्पत्ति वेदितब्बा. नत्थि सुगतिभवे सीतं वा उण्हं वाति अनिट्ठं सीतं वा उण्हं वा नत्थीति अधिप्पायो. अत्तग्गाहे सति अत्तनियग्गाहोति आह ‘‘मय्हं सीतं उण्हन्ति गाहो दिट्ठासवो’’ति.

अहं समणोति ‘‘अहं समणो, किं मम जीवितेन वा मरणेन वा’’ति एवं चिन्तेत्वाति अधिप्पायो. पच्चवेक्खित्वाति गामप्पवेसप्पयोजनादिञ्च पच्चवेक्खित्वा. पटिक्कमतीति हत्थिआदीनं समीपगमनतो अपक्कमति. ठायन्ति एत्थाति ठानं, कण्टकानं ठानं कण्टकट्ठानं, यत्थ कण्टकानि सन्ति, तं ओकासन्ति वुत्तं होति. अमनुस्सदुट्ठानीति अमनुस्ससञ्चारेन दूसितानि, सपरिस्सयानीति अत्थो. अनियतवत्थुभूतन्ति अनियतसिक्खापदस्स कारणभूतं. वेसियादिभेदतोति वेसियाविधवाथुल्लकुमारिकापण्डकपानागारभिक्खुनिभेदतो. समानन्ति समं, अविसमन्ति अत्थो. अकासि वाति तादिसं अनाचारं अकासि वा. सीलसंवरसङ्खातेनाति कथं परिवज्जनं सीलं? अनासनपरिवज्जनेन हि अनाचारपरिवज्जनं वुत्तं. अनाचारागोचरपरिवज्जनं चारित्तसीलताय सीलसंवरो. तथा हि भगवता ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ. ५०८) सीलसंवरविभजने आचारगोचरसम्पत्तिं दस्सेन्तेन ‘‘अत्थि अनाचारो, अत्थि अगोचरो’’तिआदिना (विभ. ५१३-५१४) आचारगोचरा विभजित्वा दस्सिता. ‘‘चण्डं हत्थिं परिवज्जेती’’ति वचनतो हत्थिआदिपरिवज्जनम्पि भगवतो वचनानुट्ठानन्ति कत्वा आचारसीलमेवाति वेदितब्बं.

इतिपीति इमिनापि कारणेन अयोनिसोमनसिकारसमुट्ठितत्तापि, लोभादिसहगतत्तापि, कुसलप्पटिपक्खतोपीतिआदीहि कारणेहि अयं वितक्को अकुसलोति अत्थो. इमिना नयेन सावज्जोतिआदीसुपि अत्थो वेदितब्बो. एत्थ च अकुसलोतिआदिना दिट्ठधम्मिकं कामवितक्कस्स आदीनवं दस्सेति, दुक्खविपाकोति इमिना सम्परायिकं. अत्तब्याबाधाय संवत्ततीतिआदीसुपि इमिनाव नयेन आदीनवविभावना वेदितब्बा. उप्पन्नस्स कामवितक्कस्स अनधिवासनं नाम पुन तादिसस्स अनुप्पादनं. तं पनस्स पहानं विनोदनं ब्यन्तिकरणं अनभावगमनन्ति च वत्तुं वट्टतीति पाळियं – ‘‘उप्पन्नं कामवितक्कं नाधिवासेती’’ति वत्वा ‘‘पजहती’’तिआदि वुत्तन्ति तमत्थं दस्सेन्तो ‘‘अनधिवासेन्तो किं करोती’’तिआदिमाह. पहानञ्चेत्थ विक्खम्भनमेव, न समुच्छेदोति दस्सेतुं ‘‘विनोदेती’’तिआदि वुत्तन्ति विक्खम्भनवसेनेव अत्थो दस्सितो. उप्पन्नुप्पन्नेति तेसं पापवितक्कानं उप्पादावत्थागहणं वा कतं सिया अनवसेसग्गहणं वा. तेसु पठमं सन्धायाह ‘‘उप्पन्नमत्ते’’ति, सम्पतिजातेति अत्थो. अनवसेसग्गहणं ब्यापनिच्छायं होतीति दस्सेतुं ‘‘सतक्खत्तुम्पि उप्पन्नुप्पन्ने’’ति वुत्तं.

ञातिवितक्कोति ‘‘अम्हाकं ञातयो सुखजीविनो सम्पत्तियुत्ता’’तिआदिना गेहस्सितपेमवसेन ञातके आरब्भ उप्पन्नवितक्को. जनपदवितक्कोति ‘‘अम्हाकं जनपदो सुभिक्खो सम्पन्नसस्सो रमणीयो’’तिआदिना गेहस्सितपेमवसेन जनपदं आरब्भ उप्पन्नवितक्को. उक्कुटिकप्पधानादीहि दुक्खे निज्जिण्णे सम्पराये सत्ता सुखी होन्ति अमराति दुक्करकारिकाय पटिसंयुत्तो अमरत्थाय वितक्को. तं वा आरब्भ अमराविक्खेपदिट्ठिसहगतो अमरो च सो वितक्को चाति अमरावितक्को. परानुद्दयतापटिसंयुत्तोति परेसु उपट्ठाकादीसु सहनन्दितादिवसेन पवत्तो अनुद्दयतापतिरूपको गेहस्सितपेमप्पटिसंयुत्तो वितक्को. लाभसक्कारसिलोकप्पटिसंयुत्तोति चीवरादिलाभेन च सक्कारेन च कित्तिसद्देन च आरम्मणकरणवसेन पटिसंयुत्तो. अनवञ्ञत्तिप्पटिसंयुत्तोति ‘‘अहो वत मं परे न अवजानेय्युं, न हेट्ठा कत्वा मञ्ञेय्युं, पासाणच्छत्तं विय गरुं करेय्यु’’न्ति उप्पन्नवितक्को.

कामवितक्को कामसङ्कप्पनसभावतो कामासवप्पत्तिया सातिसयत्ता च कामनाकारोति आह ‘‘कामवितक्को पनेत्थ कामासवो’’ति. तब्बिसेसोति कामासवविसेसो भवसभावत्ताति अधिप्पायो. कामवितक्कादिके विनोदेति अत्तनो सन्तानतो नीहरति एतेनाति विनोदनं, वीरियन्ति आह ‘‘वीरियसंवरसङ्खातेन विनोदनेना’’ति.

‘‘सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तियो परिपूरेन्ती’’ति वचनतो विज्जाविमुत्तीनं अनधिगमो ततो च सकलवट्टदुक्खानतिवत्ति अभावनाय आदीनवो. वुत्तविपरियायेन भगवतो ओरसपुत्तभावादिवसेन च भावनाय आनिसंसो वेदितब्बो. थोमेन्तोति आसवपहानस्स दुक्करत्ता ताय एव दुक्करकिरियाय तं अभित्थवन्तो. संवरेनेव पहीनाति संवरेन पहीना एव. तेन वुत्तं ‘‘न अप्पहीनेसुयेव पहीनसञ्ञी’’ति.

आसवसुत्तवण्णना निट्ठिता.

५. दारुकम्मिकसुत्तवण्णना

५९. पञ्चमे पुत्तसम्बाधसयनन्ति पुत्तेहि सम्बाधसयनं. एत्थ पुत्तसीसेन दारपरिग्गहं पुत्तदारेसु उप्पिलो विय. तेन तेसं रोगादिहेतु सोकाभिभवेन च चित्तस्स संकिलिट्ठतं दस्सेति. कामभोगिनाति इमिना पन रागाभिभवन्ति. उभयेनपि विक्खित्तचित्ततं दस्सेति. कासिकचन्दनन्ति उज्जलचन्दनं. तं किर वण्णविसेससमुज्जलं होति पभस्सरं, तदत्थमेव नं सण्हतरं करोन्ति. तेनेवाह ‘‘सण्हचन्दन’’न्ति , कासिकवत्थञ्च चन्दनञ्चाति अत्थो. मालागन्धविलेपनन्ति वण्णसोभत्थञ्चेव सुगन्धभावत्थञ्च मालं, सुगन्धभावत्थाय गन्धं, छविरागकरणत्थञ्चेव सुभत्थञ्च विलेपनं धारेन्तेन. जातरूपरजतन्ति सुवण्णञ्चेव अवसिट्ठधनञ्च सादियन्तेन. सब्बेनपि कामेसु अभिगिद्धभावमेव पकासेति.

दारुकम्मिकसुत्तवण्णना निट्ठिता.

६. हत्थिसारिपुत्तसुत्तवण्णना

६०. छट्ठे हत्थिं सारेतीति हत्थिसारी, तस्स पुत्तोति हत्थिसारिपुत्तो. सो किर सावत्थियं हत्थिआचरियस्स पुत्तो भगवतो सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा सुखुमेसु खन्धधातुआयतनादीसु अत्थन्तरेसु कुसलो अहोसि. तेन वुत्तं – ‘‘थेरानं भिक्खूनं अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेती’’ति. तत्थ अन्तरन्तरा कथं ओपातेतीति थेरेहि वुच्चमानस्स कथापबन्धस्स अन्तरे अन्तरे अत्तनो कथं पवेसेतीति अत्थो. पञ्चहि संसग्गेहीति सवनसंसग्गो, दस्सनसंसग्गो, समुल्लापसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गोति इमेहि पञ्चहि संसग्गेहि. किट्ठखादकोति किट्ठट्ठाने उप्पन्नसस्सञ्हि किट्ठन्ति वुत्तं कारणूपचारेन. सिप्पियो सुत्तियो. सम्बुकाति सङ्खमाह.

गिहिभावे वण्णं कथेसीति (दी. नि. अट्ठ. १.४२२) कस्सपसम्मासम्बुद्धस्स किर सासने द्वे सहायका अहेसुं, अञ्ञमञ्ञं समग्गा एकतोव सज्झायन्ति. तेसु एको अनभिरतो गिहिभावे चित्तं उप्पादेत्वा इतरस्स आरोचेसि. सो गिहिभावे आदीनवं, पब्बज्जाय आनिसंसं दस्सेत्वा ओवदि. सो तं सुत्वा अभिरमित्वा पुन एकदिवसं तादिसे चित्ते उप्पन्ने तं एतदवोच – ‘‘मय्हं, आवुसो, एवरूपं चित्तं उप्पज्जति, इमाहं पत्तचीवरं तुय्हं दस्सामी’’ति. सो पत्तचीवरलोभेन तस्स गिहिभावे आनिसंसं दस्सेत्वा पब्बज्जाय आदीनवं कथेसि. तस्स तं सुत्वाव गिहिभावतो चित्तं निवत्तेत्वा पब्बज्जायमेव अभिरमि. एवमेस तदा सीलवन्तस्स भिक्खुनो गिहिभावे आनिसंसकथाय कथितत्ता इदानि छ वारे विब्भमित्वा सत्तमवारे पब्बजित्वा महामोग्गल्लानस्स महाकोट्ठिकत्थेरस्स च अभिधम्मकथं कथेन्तानं अन्तरन्तरा कथं ओपातेसि. अथ नं महाकोट्ठिकत्थेरो अपसादेसि. सो महासावकस्स कथिते पतिट्ठातुं असक्कोन्तो विब्भमित्वा गिहि जातो. पोट्ठपादस्स पनायं गिहिसहायको अहोसि, तस्मा विब्भमित्वा द्वीहतीहच्चयेन पोट्ठपादस्स सन्तिकं गतो. अथ नं सो दिस्वा – ‘‘सम्म, किं तया कतं, एवरूपस्स नाम सत्थु सासना अपसक्कन्तोसि, एहि पब्बजितुं दानि ते वट्टती’’ति तं गहेत्वा भगवतो सन्तिकं अगमासि. तस्मिं ठाने पब्बजित्वा अरहत्तं पापुणि. तेन वुत्तं ‘‘सत्तमे वारे पब्बजित्वा अरहत्तं पापुणी’’ति.

हत्थिसारिपुत्तसुत्तवण्णना निट्ठिता.

७. मज्झेसुत्तवण्णना

६१. सत्तमे मन्ताति य-कारलोपेन निद्देसो, करणत्थे वा एतं पच्चत्तवचनं. तेनाह ‘‘ताय उभो अन्ते विदित्वा’’ति. फस्सवसेन निब्बत्तत्ताति द्वयद्वयसमापत्तियं अञ्ञमञ्ञं सम्फस्सवसेन निब्बत्तत्ता, ‘‘फस्सपच्चया तण्हा, तण्हापच्चया उपादानं, उपादानपच्चया भवो , भवपच्चया जाती’’ति इमिना चानुक्कमेन फस्ससमुट्ठानत्ता इमस्स कायस्स फस्सवसेन निब्बत्तत्ताति वुत्तं. एको अन्तोति एत्थ अयं अन्त-सद्दो अन्तअब्भन्तरमरियादलामकअभावकोट्ठासपदपूरणसमीपादीसु दिस्सति. ‘‘अन्तपूरो उदरपूरो’’तिआदीसु (सु. नि. १९७) हि अन्ते अन्तसद्दो. ‘‘चरन्ति लोके परिवारछन्ना अन्तो असुद्धा, बहि सोभमाना’’तिआदीसु (सं. नि. १.१२२) अब्भन्तरे. ‘‘कायबन्धनस्स अन्तो जीरति (चूळव. २७८) सा हरितन्तं वा पन्थन्तं वा सेलन्तं वा उदकन्तं वा’’तिआदीसु (म. नि. १.३०४) मरियादायं. ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्तिआदीसु (सं. नि. ३.८०; इतिवु. ९१) लामके. ‘‘एसेवन्तो दुक्खस्सा’’तिआदीसु (म. नि. ३.३९३; सं. नि. २.५१) अभावे. सब्बपच्चयसङ्खयो हि दुक्खस्स अभावो कोटीतिपि वुच्चति. ‘‘तयो अन्ता’’तिआदीसु (दी. नि. ३.३०५) कोट्ठासे. ‘‘इङ्घ ताव सुत्तन्तं वा गाथायो वा अभिधम्मं वा परियापुणस्सु, सुत्तन्ते ओकासं कारापेत्वा’’ति (पाचि. ४४२) च आदीसु पदपूरणे. ‘‘गामन्तं वा ओसटो (पारा. ४०९-४१०; चूळव. ३४३) गामन्तसेनासन’’न्तिआदीसु (पारा. अट्ठ. २.४१०) समीपे. स्वायमिध कोट्ठासे वत्ततीति अयमेको कोट्ठासोति.

सन्तो परमत्थतो विज्जमानो धम्मसमूहोति सक्कायो, पञ्चुपादानक्खन्धा. तेनाह ‘‘तेभूमकवट्ट’’न्ति. सेसमेत्थ सुविञ्ञेय्यमेव.

मज्झेसुत्तवण्णना निट्ठिता.

८. पुरिसिन्द्रियञाणसुत्तवण्णना

६२. अट्ठमे निब्बत्तिवसेन अपायसंवत्तनियेन वा कम्मुना अपायेसु नियुत्तोति आपायिको नेरयिकोति एत्थापि एसेव नयो. अवीचिम्हि उप्पज्जित्वा तत्थ आयुकप्पसञ्ञितं अन्तरकप्पं तिट्ठतीति कप्पट्ठो. निरयूपपत्तिपरिहरणवसेन तिकिच्छितुं असक्कुणेय्योति अतेकिच्छो. अखण्डानीति एकदेसेनपि अखण्डितानि. भिन्नकालतो पट्ठाय बीजं बीजत्थाय न उपकप्पति. अपूतीनीति उदकतेमनेन अपूतिकानि. पूतिकञ्हि बीजं बीजत्थाय न उपकप्पति. अवातातपहतानीति वातेन च आतपेन च न हतानि निरोजतं न पापितानि. निरोजञ्हि कसटं बीजं बीजत्थाय न उपकप्पति. ‘‘सारादानी’’ति वत्तब्बे आ-कारस्स रस्सत्तं कत्वा पाळियं ‘‘सारदानी’’ति वुत्तन्ति आह ‘‘सारादानी’’ति. तण्डुलसारस्स आदानतो सारादानि, गहितसारानि पतिट्ठितसारानि. निस्सरञ्हि बीजं बीजत्थाय न उपकप्पति. सुखसयितानीति चत्तारो मासे कोट्ठे पक्खित्तनियामेनेव सुखसयितानि सुट्ठु सन्निचितानि. मण्डखेत्तेति ऊसखारादिदोसेहि अविद्धस्ते सारक्खेत्ते. अभिदोति अभि-सद्देन समानत्थनिपातपदन्ति आह ‘‘अभिअड्ढरत्त’’न्ति. नत्थि एतस्स भिदाति वा अभिदो. ‘‘अभिदं अड्ढरत्त’’न्ति वत्तब्बे उपयोगत्थे पच्चत्तवचनं. अड्ढरत्तन्ति च अच्चन्तसंयोगवचनं, भुम्मत्थे वा. तस्मा अभिदो अड्ढरत्तन्ति अभिन्ने अड्ढरत्तसमयेति अत्थो. पुण्णमासियञ्हि गगनमज्झस्स पुरतो वा पच्छतो वा चन्दे ठिते अड्ढरत्तसमयो भिन्नो नाम होति, मज्झे एव पन ठिते अभिन्नो नाम.

सुप्पबुद्धसुनक्खत्तादयोति एत्थ (ध. प. अट्ठ. २.१२७ सुप्पबुद्धसक्यवत्थु) सुप्पबुद्धो किर साकियो ‘‘मम धीतरं छड्डेत्वा निक्खन्तो, मम पुत्तं पब्बाजेत्वा तस्स वेरिट्ठाने ठितो चा’’ति इमेहि द्वीहि कारणेहि सत्थरि आघातं बन्धित्वा एकदिवसं ‘‘न दानि निमन्तितट्ठानं गन्त्वा भुञ्जितुं दस्सामी’’ति गमनमग्गं पिदहित्वा अन्तरवीथियं सुरं पिवन्तो निसीदि. अथस्स सत्थरि भिक्खुसङ्घपरिवुते तं ठानं आगते ‘‘सत्था आगतो’’ति आरोचेसुं. सो आह – ‘‘पुरतो गच्छाति तस्स वदेथ, नायं मया महल्लकतरो, नास्स मग्गं दस्सामी’’ति. पुनप्पुनं वुच्चमानोपि तथेव निसीदि. सत्था मातुलस्स सन्तिका मग्गं अलभित्वा ततोव निवत्ति. सोपि चरपुरिसं पेसेसि – ‘‘गच्छ तस्स कथं सुत्वा एही’’ति. सत्थापि निवत्तन्तो सितं कत्वा आनन्दत्थेरेन – ‘‘को नु खो, भन्ते, सितपातुकम्मे पच्चयो’’ति पुट्ठो आह – ‘‘पस्ससि, आनन्द, सुप्पबुद्ध’’न्ति. पस्सामि, भन्ते. भारियं तेन कम्मं कतं मादिसस्स बुद्धस्स मग्गं अदेन्तेन, इतो सत्तमे दिवसे हेट्ठापासादे पासादमूले पथविया पविसिस्सती’’ति आचिक्खि.

सुनक्खत्तोपि (म. नि. अट्ठ. १.१४७) पुब्बे भगवन्तं उपसङ्कमित्वा दिब्बचक्खुपरिकम्मं पुच्छि. अथस्स भगवा कथेसि. सो दिब्बचक्खुं निब्बत्तेत्वा आलोकं वड्ढेत्वा ओलोकेन्तो देवलोके नन्दनवनचित्तलतावनफारुसकवनमिस्सकवनेसु दिब्बसम्पत्तिं अनुभवमाने देवपुत्ते च देवधीतरो च दिस्वा – ‘‘एतेसं एवरूपाय अत्तभावसम्पत्तिया ठितानं किर मधुरो नु खो सद्दो भविस्सती’’ति सद्दं सोतुकामो हुत्वा दसबलं उपसङ्कमित्वा दिब्बसोतधातुपरिकम्मं पुच्छि. भगवा पनस्स – ‘‘दिब्बसोतधातुस्स उपनिस्सयो नत्थी’’ति ञत्वा परिकम्मं न कथेसि. न हि बुद्धा यं न भविस्सति, तस्स परिकम्मं कथेन्ति. सो भगवति आघातं बन्धित्वा चिन्तेसि – ‘‘अहं समणं गोतमं पठमं दिब्बचक्खुपरिकम्मं पुच्छिं, सो मय्हं ‘सम्पज्जतु वा मा वा सम्पज्जतू’ति कथेसि. अहं पन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा दिब्बसोतधातुपरिकम्मं पुच्छिं, तं मे न कथेसि. अद्धा एवं होति ‘अयं राजपब्बजितो दिब्बचक्खुञाणं निब्बत्तेत्वा, दिब्बसोतञाणं निब्बत्तेत्वा, चेतोपरियकम्मञाणं निब्बत्तेत्वा, आसवानं खये ञाणं निब्बत्तेत्वा, मया समसमो भविस्सती’ति इस्सामच्छरियवसेन मय्हं न कथेती’’ति भिय्योसो आघातं बन्धित्वा कासायानि छड्डेत्वा गिहिभावं पत्वापि न तुण्हीभूतो विहासि. दसबलं पन असता तुच्छेन अब्भाचिक्खित्वा अपायूपगो अहोसि. तम्पि भगवा ब्याकासि. वुत्तञ्हेतं – ‘‘एवम्पि खो, भग्गव, सुनक्खत्तो लिच्छविपुत्तो मया वुच्चमानो अपक्कमेव इमस्मा धम्मविनया, यथा तं आपायिको’’ति (दी. नि. ३.६). तेन वुत्तं ‘‘अपरेपि सुप्पबुद्धसुनक्खत्तादयो भगवता ञातावा’’ति. आदि-सद्देन कोकालिकादीनं सङ्गहो दट्ठब्बो.

सुसीमो परिब्बाजकोति (सं. नि. अट्ठ. २.२.७०) एवंनामको वेदङ्गेसु कुसलो पण्डितो परिब्बाजको. अञ्ञतित्थिया हि परिहीनलाभसक्कारसिलोका ‘‘समणो गोतमो न जातिगोत्तादीनि आरब्भ लाभग्गप्पत्तो जातो, कविसेट्ठो पनेस उत्तमकविताय सावकानं बन्धं बन्धित्वा देति. ते तं उग्गण्हित्वा उपट्ठाकानं उपनिसिन्नकथम्पि अनुमोदनम्पि सरभञ्ञम्पीति एवमादीनि कथेन्ति. ते तेसं पसन्नानं लाभं उपसंहरन्ति. सचे मयं यं समणो गोतमा जानाति, ततो थोकं जानेय्याम, अत्तनो समयं तत्थ पक्खिपित्वा मयम्पि उपट्ठाकानं कथेय्याम. ततो एतेहि लाभितरा भवेय्याम. को नु खो समणस्स गोतमस्स सन्तिके पब्बजित्वा खिप्पमेव उग्गण्हितुं सक्खिस्सती’’ति एवं चिन्तेत्वा ‘‘सुसिमो पटिबलो’’ति दिस्वा उपसङ्कमित्वा एवमाहंसु ‘‘एहि त्वं, आवुसो सुसीम, समणे गोतमे ब्रह्मचरियं चर, त्वं धम्मं परियापुणित्वा अम्हे वाचेय्यासि, तं मयं धम्मं परियापुणित्वा गिहीनं भासिस्साम, एवं मयम्पि सक्कता भविस्साम गरुकता मानिता पूजिता लाभिनो चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति (सं. नि. २.७०).

अथ सुसीमो परिब्बाजको तेसं वचनं सम्पटिच्छित्वा येनानन्दो तेनुपसङ्कमि, उपसङ्कमित्वा पब्बज्जं याचि. थेरो च तं आदाय भगवन्तं उपसङ्कमित्वा एतमत्थं आरोचेसि. भगवा पन चिन्तेसि ‘‘अयं परिब्बाजको तित्थियसमये ‘अहं पाटिएक्को सत्था’ति पटिजानमानो चरति, ‘इधेव मग्गब्रह्मचरियं चरितुं इच्छामी’ति किर वदति, किं नु खो मयि पसन्नो, उदाहु मय्हं वा मम सावकानं धम्मकथाय पसन्नो’’ति. अथस्स एकट्ठानेपि पसादाभावं ञत्वा ‘‘अयं मम सासने ‘धम्मं थेनेस्सामी’ति पब्बजति, इतिस्स आगमनं अपरिसुद्धं, निप्फत्ति नु खो कीदिसा’’ति ओलोकेन्तो ‘‘किञ्चापि ‘धम्मं थेनेस्सामी’ति पब्बजति, कतिपाहेनेव पन घटेत्वा अरहत्तं गण्हिस्सती’’ति ञत्वा ‘‘तेनहानन्द, सुसीमं पब्बाजेथा’’ति आह. तं सन्धायेतं वुत्तं ‘‘एवं भगवता को ञातो? सुसीमो परिब्बाजको’’ति.

सन्ततिमहामत्तोति (ध. प. अट्ठ. २.१४१ सन्ततिमहामत्तवत्थु) सो किर एकस्मिं काले रञ्ञो पसेनदिस्स पच्चन्तं कुपितं वूपसमेत्वा आगतो. अथस्स राजा तुट्ठो सत्त दिवसानि रज्जं दत्वा एकं नच्चगीतकुसलं इत्थिं अदासि. सो सत्त दिवसानि सुरामदमत्तो हुत्वा सत्तमे दिवसे सब्बालङ्कारप्पटिमण्डितो हत्थिक्खन्धवरगतो नहानतित्थं गच्छन्तो सत्थारं पिण्डाय पविसन्तं द्वारन्तरे दिस्वा हत्थिक्खन्धवरगतोव सीसं चालेत्वा वन्दि. सत्था सितं कत्वा ‘‘को नु खो, भन्ते, सितपातुकरणे हेतू’’ति आनन्दत्थेरेन पुट्ठो सितकारणं आचिक्खन्तो आह – ‘‘पस्ससि, आनन्द, सन्ततिमहामत्तं, अज्जेव सब्बाभरणप्पटिमण्डितो मम सन्तिकं आगन्त्वा चातुप्पदिकगाथावसाने अरहत्तं पत्वा परिनिब्बायिस्सती’’ति. तेन वुत्तं ‘‘एवं को ञातो भगवताति? सन्ततिमहामत्तो’’ति.

पुरिसिन्द्रियञाणसुत्तवण्णना निट्ठिता.

९. निब्बेधिकसुत्तवण्णना

६३. नवमे परिहायति अत्तनो फलं परिग्गहेत्वा वत्तति, तस्स वा कारणभावं उपगच्छतीति परियायोति इध कारणं वुत्तन्ति आह ‘‘निब्बिज्झनकारण’’न्ति.

‘‘अनुजानामि , भिक्खवे, अहतानं वत्थानं दिगुणं सङ्घाटि’’न्ति एत्थ हि पटलट्ठो गुणट्ठो. ‘‘अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ती’’ति (सं. नि. १.४) एत्थ रासट्ठो गुणट्ठो. ‘‘सतगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म. नि. ३.३७९) एत्थ आनिसंसट्ठो. ‘‘अन्तं अन्तगुणं (दी. नि. २.३७७; म. नि. १.११०; खु. पा. ३.द्वत्तिंसाकारो), कयिरा मालागुणे बहू’’ति (ध. प. ५३) एत्थ बन्धनट्ठो गुणट्ठो. इधापि एसोव अधिप्पेतोति आह ‘‘बन्धनट्ठेन गुणा’’ति. कामरागस्स संयोजनस्स पच्चयभावेन वत्थुकामेसुपि बन्धनट्ठो रासट्ठो वा गुणट्ठो दट्ठब्बो. चक्खुविञ्ञेय्याति वा चक्खुविञ्ञाणतंद्वारिकविञ्ञाणेहि जानितब्बा. सोतविञ्ञेय्यातिआदीसुपि एसेव नयो. इट्ठारम्मणभूताति सभावेनेव इट्ठारम्मणजातिका, इट्ठारम्मणभावं वा पत्ता. कमनीयाति कामेतब्बा. मनवड्ढनकाति मनोहरा. एतेन परिकप्पनतोपि इट्ठारम्मणभावं सङ्गण्हाति. पियजातिकाति पियायितब्बसभावा. कामूपसञ्हिताति कामरागेन उपेच्च सम्बन्धनीया सम्बन्धा कातब्बा. तेनाह ‘‘आरम्मणं कत्वा’’तिआदि. सङ्कप्परागोति वा सुभादिवसेन सङ्कप्पितवुत्थम्हि उप्पन्नरागो. एवमेत्थ वत्थुकामं पटिक्खिपित्वा किलेसकामो वुत्तो तस्सेव वसेन तेसम्पि कामभावसिद्धितो, किलेसकामस्सपि इट्ठवेदना दिट्ठादिसम्पयोगभेदेन पवत्तिआकारभेदेन च अत्थि विचित्तकाति ततो विसेसेतुं ‘‘चित्रविचित्रारम्मणानी’’ति आह, नानप्पकारानि रूपादिआरम्मणानीति अत्थो.

अथेत्थ धीरा विनयन्ति छन्दन्ति अथ एतेसु आरम्मणेसु धितिसम्पन्ना पण्डिता छन्दरागं विनयन्ति.

तज्जातिकन्ति तंसभावं, अत्थतो पन तस्स कामस्स अनुरूपन्ति वुत्तं होति. पुञ्ञस्स भागो पुञ्ञभागो, पुञ्ञकोट्ठासो. तेन निब्बत्तो, तत्थ वा भवोति पुञ्ञभागियो. अपुञ्ञभागियोति एत्थापि एसेव नयो. विपाकोयेव वेपक्कन्ति आह ‘‘वोहारविपाक’’न्ति.

सब्बसङ्गाहिकाति कुसलाकुसलसाधारणा. संविदहनचेतनाति सम्पयुत्तधम्मेसु संविदहनलक्खणा चेतना. उरत्ताळिन्ति उरं ताळेत्वा . एकपदन्ति एकपदचितं मन्तं. तेनाह ‘‘एकपदमन्तं वा’’तिआदि.

निब्बेधिकसुत्तवण्णना निट्ठिता.

१०. सीहनादसुत्तवण्णना

६४. दसमे तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. ननु चेतानि सावकानम्पि एकच्चानि उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचि उप्पज्जन्तीति अञ्ञेहि असाधारणानि. इममेव हि यथावुत्तं लेसं अपेक्खित्वा साधारणभावतो आसयानुसयञाणादीसु एव असाधारणसमञ्ञा निरुळ्हा. यथा पुब्बबुद्धानं बलानि पुञ्ञस्स सम्पत्तिया आगतानि, तथा आगतबलानीति वा तथागतबलानि. उसभस्स इदं आसभं, सेट्ठट्ठानं. पमुखनादन्ति सेट्ठनादं . पटिवेधञाणञ्चेव देसनाञाणञ्चाति एत्थ पञ्ञाय पभावितं अत्तनो अरियफलावहं पटिवेधञाणं. करुणाय पभावितं सावकानं अरियफलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करतो पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञातकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानञ्ञेव ओरसञाणं.

ठानञ्च ठानतो पजानातीति कारणञ्च कारणतो पजानाति. यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं, ये ये धम्मा येयं येयं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानतो अट्ठानतो यथाभूतं पजानाति.

समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन ‘‘समादान’’न्ति सद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय. गतीति निरयादिगतियो. उपधीति अत्तभावो. कालोति कम्मस्स विपच्चनारहकालो. पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया.

चतुन्नं झानानन्ति पच्चनीकज्झापनट्ठेन आरम्मणूपनिज्झानट्ठेन च चतुन्नं रूपावचरज्झानानं. चतुक्कनयेन हेतं वुत्तं. अट्ठन्नं विमोक्खानन्ति ‘‘रूपी रूपानि पस्सती’’तिआदीनं (म. नि. २.२४८; ३.३१२; ध. स. २४८; पटि. म. १.२०९) अट्ठन्नं विमोक्खानं. तिण्णं समाधीनन्ति सवितक्कसविचारादीनं तिण्णं समाधीनं. नवन्नं अनुपुब्बसमापत्तीनन्ति पठमज्झानसमापत्तिआदीनं नवन्नं अनुपुब्बसमापत्तीनं. एत्थ च पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामं. हानभागियं धम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिपक्खन्दनं. विसेसभागियं धम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनं. इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागियधम्माति दस्सितानि. तेहि पन झानानं तंसभावता धम्मसद्देन वुत्ता. तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति. वोदानन्ति पगुणतासङ्खातं वोदानं. तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादीनं अधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तं. ये पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति. ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळियं (पट्ठा. १.१.४१७) पटिसेधेतब्बा.

सीहनादसुत्तवण्णना निट्ठिता.

महावग्गवण्णना निट्ठिता.