📜

४. सुमनवग्गो

१. सुमनसुत्तवण्णना

३१. चतुत्थस्स पठमे सतक्ककूति सतसिखरो, अनेककूटोति अत्थो. इदं तस्स महामेघभावदस्सनं. सो हि महावस्सं वस्सति. तेनेवाह – ‘‘इतो चितो च उट्ठितेन वलाहककूटसतेन समन्नागतोति अत्थो’’ति. दस्सनसम्पन्नोति एत्थ दस्सनं नाम सोतापत्तिमग्गो. सो हि पठमं निब्बानदस्सनतो ‘‘दस्सन’’न्ति वुच्चति. यदिपि तं गोत्रभु पठमतरं पस्सति, दिस्वा पन कत्तब्बकिच्चस्स किलेसप्पहानस्स अकरणतो न तं ‘‘दस्सन’’न्ति वुच्चति. आवज्जनट्ठानियञ्हि तं ञाणं. मग्गस्स निब्बानारम्मणतासामञ्ञेन चेतं वुत्तं, न निब्बानप्पटिविज्झनेन, तस्मा धम्मचक्खुं पुनप्पुनं निब्बत्तनेन भावनं अप्पत्तं दस्सनं, धम्मचक्खुञ्च परिञ्ञादिकिच्चकरणेन चतुसच्चधम्मदस्सनं तदभिसमयोति नत्थेत्थ गोत्रभुस्स दस्सनभावापत्ति. सेसमेत्थ सुविञ्ञेय्यमेव.

सुमनसुत्तवण्णना निट्ठिता.

२. चुन्दीसुत्तवण्णना

३२. दुतिये ‘‘अरियकन्तेहि सीलेहि समन्नागतो’’तिआदीसु (अ. नि. ५.१७९) अरियकन्तानीति पञ्चसीलानि आगतानि. अरियकन्तानि हि पञ्चसीलानि अरियानं कन्तानि पियानि, भवन्तरगतापि अरिया तानि न विजहन्ति. इध पन ‘‘यावता, चुन्द, सीलानि अरियकन्तानि सीलानि, तेसं अग्गमक्खायति…पे… अग्गे ते परिपूरकारिनो’’ति वुत्तत्ता मग्गफलानि सीलानि अधिप्पेतानीति आह ‘‘अरियकन्तानि सीलानीति मग्गफलसम्पयुत्तानि सीलानी’’ति.

चुन्दीसुत्तवण्णना निट्ठिता.

३. उग्गहसुत्तवण्णना

३३. ततिये सब्बपठमं उट्ठानसीलाति रत्तिया विभायनवेलाय सामिके परिजने सेय्याय अवुट्ठिते सब्बपठमं उट्ठानसीला. सामिकं दिस्वा निसिन्नासनतो अग्गिदड्ढा विय पठममेव वुट्ठहन्तीति वा पुब्बुट्ठायिनियो. किंकारन्ति किंकरणीयं, किंकरणभावेन पुच्छित्वा कातब्बवेय्यावच्चन्ति अत्थो. तं पटिस्सुणन्ता विचरन्तीति किंकारप्पटिस्साविनियो. मनापंयेव किरियं करोन्ति सीलेनाति मनापचारिनियो. पियमेव वदन्ति सीलेनाति पियवादिनियो.

तत्रुपायायाति तत्र कम्मे साधेतब्बउपायभूताय वीमंसाय. तेनाह ‘‘तस्मिं उण्णाकप्पाससंविधाने’’तिआदि. अलं कातुन्ति कातुं समत्था. अलं संविधातुन्ति विचारेतुं समत्था. तेनाह ‘‘अलं कातुं अलं संविधातुन्ति अत्तना कातुम्पि परेहि कारापेतुम्पी’’तिआदि. सेसमेत्थ सुविञ्ञेय्यमेव.

उग्गहसुत्तवण्णना निट्ठिता.

४-५. सीहसेनापतिसुत्तादिवण्णना

३४-३५. चतुत्थे सन्दिट्ठिकन्ति असम्परायिकताय सामं दट्ठब्बं. सयं अनुभवितब्बं अत्तपच्चक्खं दिट्ठधम्मिकन्ति अत्थो. न सद्धामत्तकेनेव तिट्ठतीति ‘‘दानं नाम साधु सुन्दरं, बुद्धादीहि पण्डितेहि पसत्थ’’न्ति एवं सद्धामत्तकेनेव न तिट्ठति. यं दानं देतीति यं देय्यधम्मं परस्स देति. तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठु अभिभवन्तो तस्स अधिपति हुत्वा देति. तेन अनधिभवनीयत्ता न दासो न सहायोति. तत्थ तदुभयं अन्वयतो ब्यतिरेकतो च दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. दासो हुत्वा देति तण्हादासब्यस्स उपगतत्ता. सहायो हुत्वा देति तस्स पियभावाविस्सज्जनतो. सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो. अथ वा यो दानसीलताय दायको पुग्गलो, सो दाने पवत्तिभेदेन दानदासो, दानसहायो, दानपतीति तिप्पकारो होति. तदस्स तिप्पकारतं विभजित्वा दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं. दातब्बट्ठेन दानं, अन्नपानादि.

तत्थ यं अत्तना परिभुञ्जति, तण्हाधिपन्नताय तस्स वसेन वत्तनतो दासो विय होति. यं परेसं दीयति, तत्थापि अन्नपानसामञ्ञेन इदं वुत्तं ‘‘दानसङ्खातस्स देय्यधम्मस्स दासो हुत्वा’’ति. सहायो हुत्वा देति अत्तना परिभुञ्जितब्बस्स परेसं दातब्बस्स च समसमं ठपनतो. पति हुत्वा देति सयं देय्यधम्मस्स वसे अवत्तित्वा तस्स अत्तनो वसे वत्तापनतो. अपरो नयो – यो अत्तना पणीतं परिभुञ्जित्वा परेसं निहीनं देति, सो दानदासो नाम तन्निमित्तनिहीनभावापत्तितो. यो यादिसं अत्तना परिभुञ्जति, तादिसमेव परेसं देति, सो दानसहायो नाम तन्निमित्तहीनाधिकभावविवज्जनेन सदिसभावापत्तितो. यो अत्तना निहीनं परिभुञ्जित्वा परेसं पणीतं देति, सो दानपति नाम तन्निमित्तसेट्ठभावापत्तितो.

नित्तेजभूतो तेजहानिप्पत्तिया. सह ब्यति गच्छतीति सहब्यो, सहपवत्तनको, तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं एकीभावं गता’’ति. असितस्साति वा अबन्धस्स, तण्हाबन्धनेन अबन्धस्साति अत्थो. पञ्चमं उत्तानमेव.

सीहसेनापतिसुत्तादिवण्णना निट्ठिता.

६-७. कालदानसुत्तादिवण्णना

३६-३७. छट्ठे आरामतोति फलारामतो. पठमुप्पन्नानीति सब्बपठमं सुजातानि. भासितञ्ञूति भिक्खू घरद्वारे ठिता किञ्चापि तुण्ही होन्ति, अत्थतो पन ‘‘भिक्खं देथा’’ति वदन्ति नाम अरियाय याचनाय. वुत्तञ्हेतं ‘‘उद्धिस्स अरिया तिट्ठन्ति, एसा अरियानं याचना’’ति. तत्र ये ‘‘मयं पचाम, इमे न पचन्ति, पचमाने पत्वा अलभन्ता कुहिं लभिस्सन्ती’’ति देय्यधम्मं संविभजन्ति, ते भासितञ्ञू नाम ञत्वा कत्तब्बस्स करणतो. युत्तप्पत्तकालेति दातुं युत्तप्पत्तकाले. अप्पटिवानचित्तोति अनिवत्तनचित्तो. सत्तमं उत्तानमेव.

कालदानसुत्तादिवण्णना निट्ठिता.

८. सद्धसुत्तवण्णना

३८. अट्ठमे अनुकम्पन्तीति ‘‘सब्बे सत्ता सुखी होन्तु अवेरा अब्यापज्जा’’ति एवं हितफरणेन अनुग्गण्हन्ति. अपिच उपट्ठाकानं गेहं अञ्ञे सीलवन्ते सब्रह्मचारिनो गहेत्वा पविसन्तापि अनुग्गण्हन्ति नाम. नीचवुत्तिन्ति पणिपातसीलं. कोधमानथद्धताय रहितन्ति कोधमानवसेन उप्पन्नो यो थद्धभावो चित्तस्स उद्धुमातलक्खणो, तेन विरहितन्ति अत्थो. सोरच्चेनाति ‘‘तत्थ कतमं सोरच्चं? यो कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो, कायिकवाचसिको अवीतिक्कमो, इदं वुच्चति सोरच्चं. सब्बोपि सीलसंवरो सोरच्च’’न्ति एवमागतेन सीलसंवरसङ्खातेन सोरतभावेन. सखिलन्ति ‘‘तत्थ कतमं साखल्यं? या सा वाचा थद्धका कक्कसा फरुसा कटुका अभिसज्जनी कोधसामन्ता असमाधिसंवत्तनिका, तथारूपिं वाचं पहाय या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा, तथारूपिं वाचं भासिता होति. या तत्थ सण्हवाचता सखिलवाचता अफरुसवाचता, इदं वुच्चति साखल्य’’न्ति (ध. स. १३५०) एवं वुत्तेन सम्मोदकमुदुभावेन समन्नागतं. तेनाह ‘‘सखिलन्ति सम्मोदक’’न्ति.

सद्धसुत्तवण्णना निट्ठिता.

९-१०. पुत्तसुत्तादिवण्णना

३९-४०. नवमे भतोति पोसितो. तं पन भरणं जातकालतो पट्ठाय सुखपच्चयूपहरणेन दुक्खपच्चयापहरणेन च पवत्तितन्ति दस्सेतुं ‘‘अम्हेही’’तिआदि वुत्तं. हत्थपादवड्ढनादीहीति आदि-सद्देन मुखेन सिङ्घानिकापनयननहापनमण्डनादिञ्च सङ्गण्हाति. मातापितूनं सन्तकं खेत्तादिं अविनासेत्वा रक्खितं तेसं परम्पराय ठितिया कारणं होतीति आह ‘‘अम्हाकं सन्तकं…पे… कुलवंसो चिरं ठस्सती’’ति. सलाकभत्तादीनि अनुपच्छिन्दित्वाति सलाकभत्तादीनि अविच्छिन्दित्वा. यस्मा दायज्जप्पटिलाभस्स योग्यभावेन वत्तमानोयेव दायस्स पटिपज्जिस्सति, न इतरोति आह ‘‘कुलवंसानुरूपाय पटिपत्तिया’’तिआदि . अत्तना दायज्जारहं करोन्तोति अत्तानं दायज्जारहं करोन्तो. मातापितरो हि अत्तनो ओवादे अवत्तमाने मिच्छापटिपन्ने दारके विनिच्छयं गन्त्वा अपुत्ते करोन्ति, ते दायज्जारहा न होन्ति. ओवादे वत्तमाने पन कुलसन्तकस्स सामिके करोन्ति. ततियदिवसतो पट्ठायाति मतदिवसतो ततियदिवसतो पट्ठाय. सेसं सुविञ्ञेय्यमेव. दसमं उत्तानमेव.

पुत्तसुत्तादिवण्णना निट्ठिता.

सुमनवग्गवण्णना निट्ठिता.