📜
८. अरहत्तवग्गो
१-३. दुक्खसुत्तादिवण्णना
७५-७७. अट्ठमस्स ¶ पठमादीसु नत्थि वत्तब्बं. ततिये तिविधं कुहनवत्थुन्ति पच्चयप्पटिसेवनसामन्तजप्पनइरियापथप्पवत्तनसङ्खातं तिविधं कुहनवत्थुं. उक्खिपित्वाति ‘‘महाकुटुम्बिको महानाविको महादानपती’’तिआदिना पग्गण्हित्वा लपनं. अवक्खिपित्वाति ‘‘किं इमस्स जीवितं, बीजभोजनो नामाय’’न्ति हीळेत्वा लपनं.
दुक्खसुत्तादिवण्णना निट्ठिता.
४. सुखसोमनस्ससुत्तवण्णना
७८. चतुत्थे ¶ यथावुत्तधम्मादीसु तस्स किलेसनिमित्तं दुक्खं अनवस्सनन्ति ‘‘सुखसोमनस्सबहुलो विहरती’’ति वुत्तं. कायिकसुखञ्चेव चेतसिकसोमनस्सञ्च बहुलं अस्साति सुखसोमनस्सबहुलो. यवति तेन फलं मिस्सितं विय होतीति योनि, एकन्तिकं कारणं. अस्साति यथावुत्तस्स भिक्खुनो. परिपुण्णन्ति अविकलं अनवसेसं.
सुखसोमनस्ससुत्तवण्णना निट्ठिता.
५. अधिगमसुत्तवण्णना
७९. पञ्चमे आगच्छन्ति एतेन कुसला वा अकुसला वाति आगमनं, कुसलाकुसलानं उप्पत्तिकारणं. तत्थ कुसलोति आगमनकुसलो. एवं धम्मे मनसिकरोतो कुसला वा अकुसला वा धम्मा अभिवड्ढन्तीति एवं जानन्तो. अपगच्छन्ति कुसला वा अकुसला वा एतेनाति अपगमनं. तेसं एव अनुप्पत्तिकारणं, तत्थ कुसलोति अपगमनकुसलो. एवं धम्मे मनसिकरोतो कुसला वा अकुसला वा धम्मा नाभिवड्ढन्तीति एवं ¶ जानन्तो. उपायकुसलोति ठानुप्पत्तिकपञ्ञासमन्नागतो. इदञ्च अच्चायिककिच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं ठानुप्पत्तिया कारणजाननवसेन वेदितब्बं.
अधिगमसुत्तवण्णना निट्ठिता.
६-७. महन्तत्तसुत्तादिवण्णना
८०-८१. छट्ठे सम्पत्तेति किलेसे सम्पत्ते. सत्तमं उत्तानमेव.
महन्तत्तसुत्तादिवण्णना निट्ठिता.
८-१०. दुतियनिरयसुत्तादिवण्णना
८२-८४. अट्ठमे ¶ कायपागब्भियादीहीति आदि-सद्देन वचीपागब्भियं मनोपागब्भियञ्च सङ्गण्हाति. नवमादीनि उत्तानत्थानेव.
दुतियनिरयसुत्तादिवण्णना निट्ठिता.
अरहत्तवग्गवण्णना निट्ठिता.