📜

२. अनुसयवग्गो

४.पुग्गलसुत्तवण्णना

१४. दुतियस्स चतुत्थे उभतो उभयथा, उभतो उभोहि भागेहि विमुत्तोति उभतोभागविमुत्तो एकदेससरूपेकसेसनयेन. द्वीहि भागेहीति करणे निस्सक्के चेतं बहुवचनं . आवुत्तिआदिवसेन अयं नियमो वेदितब्बोति आह ‘‘अरूपसमापत्तिया’’तिआदि. एतेन ‘‘समापत्तिया विक्खम्भनविमोक्खेन, मग्गेन समुच्छेदविमोक्खेन विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळनागत्थेरवादो, ‘‘नामकायतो रूपकायतो च विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकमहारक्खितत्थेरवादो, ‘‘समापत्तिया विक्खम्भनविमोक्खेन एकवारं, मग्गेन समुच्छेदविमोक्खेन एकवारं विमुत्तत्ता उभतोभागविमुत्तो’’ति एवं पवत्तो तिपिटकचूळाभयत्थेरवादो चाति इमेसं तिण्णम्पि थेरवादानं एकज्झं सङ्गहो कतोति दट्ठब्बं. एत्थ च पठमवादे द्वीहि भागेहि विमुत्तो उभतोभागविमुत्तो वुत्तो, दुतियवादे उभतो भागतो विमुत्तोति उभतोभागविमुत्तो, ततियवादे द्वीहि भागेहि द्वे वारे विमुत्तोति अयमेतेसं विसेसोति. विमुत्तोति किलेसेहि विमुत्तो, किलेसविक्खम्भनसमुच्छेदनेहि वा कायतो विमुत्तोहि अत्थो.

सोति उभतोभागविमुत्तो. कामञ्चेत्थ रूपावचरचतुत्थज्झानम्पि अरूपावचरज्झानं विय दुवङ्गिकं आनेञ्जप्पत्तन्ति वुच्चति. तं पन पदट्ठानं कत्वा अरहत्तं पत्तो उभतोभागविमुत्तो नाम न होति रूपकायतो अविमुत्तत्ता. तञ्हि किलेसकायतोव विमुत्तं, न रूपकायतो, तस्मा ततो वुट्ठाय अरहत्तं पत्तो उभतोभागविमुत्तो न होतीति आह ‘‘चतुन्नं अरूप…पे… पञ्चविधो होती’’ति. अरूपसमापत्तीनन्ति निद्धारणे सामिवचनं. अरहत्तं पत्तअनागामिनोति भूतपुब्बगतिया वुत्तं. न हि अरहत्तं पत्तो अनागामी नाम होति. ‘‘रूपी रूपानि पस्सती’’तिआदिके निरोधसमापत्तिअन्ते अट्ठ विमोक्खे वत्वा –

‘‘यतो च खो, आनन्द, भिक्खु इमे अट्ठ विमोक्खे कायेन फुसित्वा विहरति, पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, आनन्द, भिक्खु उभतोभागविमुत्तो’’ति –

यदिपि महानिदाने (दी. नि. २.१३०) वुत्तं, तं पन उभतोभागविमुत्तसेट्ठवसेन वुत्तन्ति, इध पन सब्बउभतोभागविमुत्ते सङ्गहणत्थं ‘‘पञ्चविधो होती’’ति वत्वा ‘‘पाळि पनेत्थ…पे… अट्ठविमोक्खलाभिनो वसेन आगता’’ति आह. मज्झिमनिकाये पन कीटागिरिसुत्ते (म. नि. २.१८२) –

‘‘कतमो च, भिक्खवे, पुग्गलो उभतोभागविमुत्तो? इध, भिक्खवे, एकच्चो पुग्गलो ये ते सन्ता विमोक्खा अतिक्कम्म रूपे आरुप्पा, ते कायेन फुसित्वा विहरति , पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति. अयं वुच्चति, भिक्खवे, पुग्गलो उभतोभागविमुत्तो’’ति –

अरूपसमापत्तिवसेन चत्तारो उभतोभागविमुत्ता, सेट्ठो च वुत्तो वुत्तलक्खणूपपत्तितो. यथावुत्तेसु हि पञ्चसु पुरिमा चत्तारो समापत्तिसीसं निरोधं न समापज्जन्तीति परियायेन उभतोभागविमुत्ता नाम. अट्ठसमापत्तिलाभी अनागामी तं समापज्जित्वा ततो वुट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पत्तोति निप्परियायेन उभतोभागविमुत्तसेट्ठो नाम.

कतमो च पुग्गलोतिआदि पुग्गलपञ्ञत्तिपाळि. तत्थ कतमोति पुच्छावचनं. पुग्गलोति असाधारणतो पुच्छितब्बवचनं. इधाति इधस्मिं सासने. एकच्चोति एको. अट्ठ विमोक्खे कायेन फुसित्वा विहरतीति अट्ठ समापत्तियो समापज्जित्वा नामकायतो पटिलभित्वा विहरति. पञ्ञाय चस्स दिस्वा आसवा परिक्खीणा होन्तीति विपस्सनापञ्ञाय सङ्खारगतं, मग्गपञ्ञाय चत्तारि सच्चानि पस्सित्वा चत्तारोपि आसवा परिक्खीणा होन्ति. दिस्वाति दस्सनहेतु. न हि आसवे पञ्ञाय पस्सन्ति, दस्सनकारणा पन परिक्खीणा दिस्वा परिक्खीणाति वुत्ता दस्सनायत्तपरिक्खयत्ता. एवञ्हि दस्सनं आसवानं खयस्स पुरिमकिरियाभावेन वुत्तं.

पञ्ञाविमुत्तोति विसेसतो पञ्ञाय एव विमुत्तो, न तस्स अधिट्ठानभूतेन अट्ठविमोक्खसङ्खातेन सातिसयेन समाधिनाति पञ्ञाविमुत्तो. यो अरियो अनधिगतअट्ठविमोक्खो सब्बसो आसवेहि विमुत्तो, तस्सेतं अधिवचनं. अधिगतेपि हि रूपज्झानविमोक्खे न सो सातिसयसमाधिनिस्सितोति न तस्स वसेन उभतोभागविमुत्तता होतीति वुत्तोवायमत्थो. अरूपज्झानेसु पन एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति. तेन हि अट्ठविमोक्खेकदेसेन तंनामदानसमत्थेन अट्ठविमोक्खलाभीत्वेव वुच्चति. समुदाये हि पवत्तो वोहारो अवयवेपि दिस्सति यथा तं ‘‘सत्तिसयो’’ति अनवसेसतो आसवानं परिक्खीणत्ता. अट्ठविमोक्खपटिक्खेपवसेनेव न एकदेसभूतरूपज्झानप्पटिक्खेपवसेन. एवञ्हि अरूपज्झानेकदेसाभावेपि अट्ठविमोक्खपटिक्खेपो न होतीति सिद्धं होति. अरूपावचरज्झानेसु हि एकस्मिम्पि सति उभतोभागविमुत्तोयेव नाम होति.

फुट्ठन्तं सच्छिकतोति फुट्ठानं अन्तो फुट्ठन्तो, फुट्ठानं अरूपज्झानानं अनन्तरो कालोति अधिप्पायो. अच्चन्तसंयोगे चेतं उपयोगवचनं. तं फुट्ठानन्तरकालमेव सच्छिकातब्बं सच्छिकतो सच्छिकरणूपायेनाति वुत्तं होति, भावनपुंसकं वा एतं ‘‘एकमन्तं निसीदी’’तिआदीसु विय. यो हि अरूपज्झानेन रूपकायतो नामकायेकदेसतो च विक्खम्भनविमोक्खेन विमुत्तो, तेन निरोधसङ्खातो विमोक्खो आलोचितो पकासितो विय होति, न पन कायेन सच्छिकतो. निरोधं पन आरम्मणं कत्वा एकच्चेसु आसवेसु खेपितेसु तेन सो सच्छिकतो होति, तस्मा सो सच्छिकातब्बं निरोधं यथाआलोचितं नामकायेन सच्छि करोतीति ‘‘कायसक्खी’’ति वुच्चति, न तु ‘‘विमुत्तो’’ति एकच्चानं आसवानं अपरिक्खीणत्ता. तेनाह ‘‘झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोती’’ति. अयं चतुन्नं अरूपसमापत्तीनं एकेकतो वुट्ठाय सङ्खारे सम्मसित्वा कायसक्खिभावं पत्तानं चतुन्नं, निरोधा वुट्ठाय अग्गमग्गप्पत्तअनागामिनो च वसेन उभतोभागविमुत्तो विय पञ्चविधो नाम होतीति वुत्तं अभिधम्मटीकायं (पु. प. मूलटी. २४) ‘‘कायसक्खिम्हिपि एसेव नयो’’ति. एकच्चे आसवाति हेट्ठिममग्गवज्झा आसवा.

दिट्ठन्तं पत्तोति दस्सनसङ्खातस्स सोतापत्तिमग्गञाणस्स अनन्तरं पत्तोति वुत्तं होति. ‘‘दिट्ठत्ता पत्तो’’तिपि पाठो. एतेन चतुसच्चदस्सनसङ्खाताय दिट्ठिया निरोधस्स पत्ततं दीपेति. तेनाह ‘‘दुक्खा सङ्खारा’’तिआदि. तत्थ पञ्ञायाति मग्गपञ्ञाय. पठमफलट्ठतो पट्ठाय याव अग्गमग्गट्ठा दिट्ठिप्पत्तो. तेनाह ‘‘सोपि कायसक्खी विय छब्बिधो होती’’ति. यथा पन पञ्ञाविमुत्तो, एवं अयम्पि सुक्खविपस्सको चतूहि अरूपज्झानेहि वुट्ठाय दिट्ठिप्पत्तभावप्पत्ता चत्तारो चाति पञ्चविधो होतीति वेदितब्बो. सद्धाविमुत्तेपि एसेव नयो. इदं दुक्खन्ति एत्तकं दुक्खं, न इतो उद्धं दुक्खन्ति. यथाभूतं पजानातीति ठपेत्वा तण्हं उपादानक्खन्धपञ्चकं दुक्खसच्चन्ति याथावतो पजानाति. यस्मा पन तण्हा दुक्खं जनेति निब्बत्तेति, ततो तं दुक्खं समुदेति, तस्मा नं ‘‘अयं दुक्खसमुदयो’’ति यथाभूतं पजानाति. यस्मा पन इदं दुक्खञ्च समुदयो च निब्बानं पत्वा निरुज्झति, अप्पवत्तिं गच्छति, तस्मा न ‘‘अयं दुक्खनिरोधो’’ति यथाभूतं पजानाति. अरियो पन अट्ठङ्गिको मग्गो तं दुक्खनिरोधं गच्छति, तेन तं ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति यथाभूतं पजानाति. एत्तावता नानाक्खणे सच्चववत्थानं दस्सितं. इदानि तं एकक्खणे दस्सेतुं ‘‘तथागतप्पवेदिता’’तिआदि वुत्तं. तथागतप्पवेदिताति तथागतेन बोधिमण्डे पटिविद्धा विदिता पाकटा कता. धम्माति चतुसच्चधम्मा. वोदिट्ठा होन्तीति सुदिट्ठा. वोचरिताति सुचरिता, पञ्ञाय सुट्ठु चरापिताति अत्थो. अयन्ति अयं एवरूपो पुग्गलो दिट्ठिप्पत्तोति.

सद्धाय विमुत्तोति सद्दहनवसेन विमुत्तो. एतेन सब्बथा अविमुत्तस्सपि सद्धामत्तेन विमुत्तभावं दस्सेति. सद्धाविमुत्तोति वा सद्धाय अधिमुत्तोति अत्थो. किं पन नेसं किलेसप्पहाने नानत्तं अत्थीति? नत्थि. अथ कस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति? आगमनीयनानत्तेन. दिट्ठिप्पत्तो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन अकसिरेन अकिलमन्तोव सक्कोति विक्खम्भितुं, सद्धाविमुत्तो पन दुक्खेन कसिरेन किलमन्तो सक्कोति विक्खम्भितुं, तस्मा सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणाति. तेनाह ‘‘एतस्स ही’’तिआदि. सद्दहन्तस्साति ‘‘एकंसतो अयं पटिपदा किलेसक्खयं आवहति सम्मासम्बुद्धेन भासितत्ता’’ति एवं सद्दहन्तस्स. यस्मा पनस्स अनिच्चानुपस्सनादीहि निच्चसञ्ञापहानवसेन भावनाय पुब्बेनापरं विसेसं पस्सतो तत्थ तत्थ पच्चक्खतापि अत्थि, तस्मा वुत्तं ‘‘सद्दहन्तस्स विया’’ति. सेसपदद्वयं तस्सेव वेवचनं. एत्थ च पुब्बभागमग्गभावनाति वचनेन आगमनीयनानत्तेन दिट्ठिप्पत्तसद्धाविमुत्तानं पञ्ञानानत्तं होतीति दस्सितं. अभिधम्मट्ठकथायम्पि (पु. प. अट्ठ. २८) ‘‘नेसं किलेसप्पहाने नानत्तं नत्थि, पञ्ञाय नानत्तं अत्थियेवा’’ति वत्वा ‘‘आगमनीयनानत्तेनेव सद्धाविमुत्तो दिट्ठिप्पत्तं न पापुणातीति सन्निट्ठानं कत’’न्ति वुत्तं.

आरम्मणं याथावतो धारेति अवधारेतीति धम्मो, पञ्ञा. तं पञ्ञासङ्खातं धम्मं अधिमत्तताय पुब्बङ्गमं हुत्वा पवत्तं अनुस्सरतीति धम्मानुसारी. तेनाह ‘‘धम्मो’’तिआदि. पञ्ञापुब्बङ्गमन्ति पञ्ञापधानं. ‘‘सद्धं अनुस्सरति, सद्धापुब्बङ्गमं मग्गं भावेती’’ति इममत्थं एसेव नयोति अतिदिसति. पञ्ञं वाहेतीति पञ्ञावाही, पञ्ञं सातिसयं पवत्तेतीति अत्थो. तेनाह ‘‘पञ्ञापुब्बङ्गमं अरियमग्गं भावेती’’ति. पञ्ञा वा पुग्गलं वाहेति निब्बानाभिमुखं गमेतीति पञ्ञावाही. सद्धावाहीति एत्थापि इमिना नयेनेव अत्थो वेदितब्बो. उभतोभागविमुत्तादिकथाति उभतोभागविमुत्तादीसु आगमनतो पट्ठाय वत्तब्बकथा. तस्माति विसुद्धिमग्गे (विसुद्धि. २.७७३, ८८९) वुत्तत्ता. ततो एव विसुद्धिमग्गसंवण्णनायं (विसुद्धि. महाटी. २.७७३) वुत्तनयेनेव चेत्थ अत्थो वेदितब्बो.

पुग्गलसुत्तवण्णना निट्ठिता.

५. उदकूपमासुत्तवण्णना

१५. पञ्चमे एकन्तकाळकेहीति नत्थिकवादअहेतुकवादअकिरियवादसङ्खातेहि नियतमिच्छादिट्ठिधम्मेहि. तेनाह ‘‘नियतमिच्छादिट्ठिं सन्धाय वुत्त’’न्ति. एवं पुग्गलोति इमिना कारणेन एकवारं निमुग्गो निमुग्गोयेव सो होति. एतस्स हि पुन भवतो वुट्ठानं नाम नत्थीति वदन्ति मक्खलिगोसालादयो विय. हेट्ठा हेट्ठा नरकग्गीनंयेव आहारो. साधु सद्धा कुसलेसूति कुसलधम्मेसु सद्धा नाम साहु लद्धकाति उम्मुज्जति, सो तावत्तकेनेव कुसलेन उम्मुज्जति नाम. साधु हिरीतिआदीसुपि एसेव नयो. चङ्कवारेति रजकानं खारपरिस्सावने, सुरापरिस्सावने वा. एवं पुग्गलोति ‘‘एवं साधु सद्धा’’ति इमेसं सद्धादीनं वसेन एकवारं उम्मुज्जित्वा तेसं परिहानिया पुन निमुज्जतियेव देवदत्तादयो विय. देवदत्तो हि अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेत्वापि पुन बुद्धानं पटिपक्खताय तेहि गुणेहि परिहीनो रुहिरुप्पादकम्मं सङ्घभेदकम्मञ्च कत्वा कायस्स भेदा दुतियचित्तवारेन चुतिचित्तमनन्तरा निरये निब्बत्तो. कोकालिको द्वे अग्गसावके उपवदित्वा पदुमनिरये निब्बत्तो.

नेव हायति नो वड्ढतीति अप्पहोनककालेपि न हायति, पहोनककालेपि न वड्ढति. उभयम्पि पनेतं अगारिकेनपि अनगारिकेनपि दीपेतब्बं. एकच्चो हि अगारिको अप्पहोनककाले पक्खिकभत्तं वस्सिकं वा उपनिबन्धापेसि, सो पच्छा पहोनककालेपि पक्खिकभत्तादिमत्तमेव पवत्तेति. अनगारिकोपि आदिम्हि अप्पहोनककाले उद्देसं धुतङ्गं वा गण्हाति, मेधावी बलवीरियसम्पत्तिया पहोनककाले ततो उत्तरिं न करोति. एवं पुग्गलोति एवं इमाय सद्धादीनं ठितिया पुग्गलो उम्मुज्जित्वा ठितो नाम होति. उम्मुज्जित्वा पतरतीति सकदागामिपुग्गलो किलेसतनुताय उट्ठहित्वा गन्तब्बदिसाभिमुखो तरति नाम.

पटिगाधप्पत्तो होतीति अनागामिपुग्गलं सन्धाय वदति. इमे पन सत्त पुग्गला उदकोपमेन दीपिता. सत्त किर जङ्घवाणिजा अद्धानमग्गप्पटिपन्ना अन्तरामग्गे एकं पुण्णनदिं पापुणिंसु. तेसु पठमं ओतिण्णो उदकभीरुको पुरिसो ओतिण्णट्ठानेयेव निमुज्जित्वा पुन सण्ठातुं नासक्खि, अवस्संव मच्छकच्छपभत्तं जातो. दुतियो ओतिण्णट्ठाने निमुज्जित्वा सकिं उट्ठहित्वा पुन निमुग्गो उट्ठातुं नासक्खि, अन्तोयेव मच्छकच्छपभत्तं जातो. ततियो निमुज्जित्वा उट्ठितो मज्झे नदिया ठत्वा नेव ओरतो आगन्तुं, न पारं गन्तुं असक्खि. चतुत्थो उट्ठाय ठितो उत्तरणतित्थं ओलोकेसि. पञ्चमो उत्तरणतित्थं ओलोकेत्वा पतरति. छट्ठो तं दिस्वा पारिमतीरं गन्त्वा कटिप्पमाणे उदके ठितो. सत्तमो पारिमतीरं गन्त्वा गन्धचुण्णादीहि न्हत्वा वरवत्थादीनि निवासेत्वा सुरभिविलेपनं विलिम्पित्वा नीलुप्पलमालादीनि पिलन्धित्वा नानालङ्कारप्पटिमण्डितो महानगरं पविसित्वा पासादमारुहित्वा उत्तमभोजनं भुञ्जति.

तत्थ जङ्घवाणिजा विय इमे सत्त पुग्गला, नदी विय वट्टं, पठमस्स उदकभीरुकस्स पुरिसस्स ओतिण्णट्ठानेयेव निमुज्जनं विय मिच्छादिट्ठिकस्स वट्टे निमुज्जनं, उम्मुज्जित्वा निमुज्जनपुरिसो विय सद्धादीनं उप्पत्तिमत्थकेन उम्मुज्जित्वा तासं हानिया निमुग्गपुग्गलो, मज्झे नदिया ठत्वा विय सद्धादीनं ठितिया ठितिपुग्गलो, उत्तरणतित्थं ओलोकेन्तो विय सोतापन्नो, पतरन्तपुरिसो विय किलेसकामावट्टताय पतरन्तो सकदागामी, तरित्वा कटिमत्ते उदके ठितपुरिसो विय अनावट्टधम्मत्ता अनागामी, न्हत्वा पारिमतीरं उत्तरित्वा थले ठितपुरिसो विय चत्तारो ओघे अतिक्कमित्वा निब्बानथले ठितो खीणासवब्राह्मणो, थले ठितपुरिसस्स नगरं पविसित्वा पासादं आरुय्ह उत्तमभोजनभुञ्जनं विय खीणासवस्स निब्बानारम्मणसमापत्तिं अप्पेत्वा वीतिनामनं वेदितब्बं.

उदकूपमासुत्तवण्णना निट्ठिता.

६-९. अनिच्चानुपस्सीसुत्तादिवण्णना

१६-१९. छट्ठे ‘‘इध समसीसी कथितो’’ति वत्वा एवं समसीसितं विभजित्वा इधाधिप्पेतं दस्सेतुं ‘‘सो चतुब्बिधो होती’’तिआदिमाह. रोगवसेन समसीसी रोगसमसीसी. एस नयो सेसेसुपि. एकप्पहारेनेवाति एकवेलायमेव. यो चक्खुरोगादीसु अञ्ञतरस्मिं सति ‘‘इतो अनुट्ठितो अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेसि, अथस्स अरहत्तञ्च रोगतो वुट्ठानञ्च एककालमेव होति , अयं रोगसमसीसी नाम. इरियापथस्स परियोसानन्ति इरियापथन्तरसमायोगो. यो ठानादीसु इरियापथेसु अञ्ञतरं अधिट्ठाय ‘‘अविकोपेत्वाव अरहत्तं पापुणिस्सामी’’ति विपस्सनं पट्ठपेसि. अथस्स अरहत्तप्पत्ति च इरियापथविकोपनञ्च एकप्पहारेनेव होति, अयं इरियापथसमसीसी नाम. जीवितसमसीसी नामाति एत्थ ‘‘पलिबोधसीसं मानो, परामाससीसं दिट्ठि, विक्खेपसीसं उद्धच्चं, किलेससीसं अविज्जा, अधिमोक्खसीसं सद्धा, पग्गहसीसं वीरियं, उपट्ठानसीसं सति, अविक्खेपसीसं समाधि, दस्सनसीसं पञ्ञा, पवत्तसीसं जीवितिन्द्रियं, चुतिसीसं विमोक्खो, सङ्खारसीसं निरोधो’’ति पटिसम्भिदायं (पटि. म. ३.३३) वुत्तेसु सत्तरससु सीसेसु पवत्तसीसं किलेससीसन्ति द्वे सीसानि इधाधिप्पेतानि – ‘‘अपुब्बं अचरिमं आसवपरियादानञ्च होति जीवितपरियादानञ्चा’’ति वचनतो. तेसु किलेससीसं अरहत्तमग्गो परियादियति, पवत्तसीसं जीवितिन्द्रियं चुतिचित्तं परियादियति. तत्थ अविज्जापरियादायकं चित्तं जीवितिन्द्रियं परियादातुं न सक्कोति, जीवितिन्द्रियपरियादायकं अविज्जं परियादातुं न सक्कोति . अञ्ञं अविज्जापरियादायकं चित्तं, अञ्ञं जीवितन्द्रियपरियादायकं. यस्स चेतं सीसद्वयं समं परियादानं गच्छति, सो जीवितसमसीसी नाम.

कथं पनिदं समं होतीति? वारसमताय. यस्मिञ्हि वारे मग्गवुट्ठानं होति, सोतापत्तिमग्गे पञ्च पच्चवेक्खणानि, सकदागामिमग्गे पञ्च, अनागामिमग्गे पञ्च, अरहत्तमग्गे चत्तारीति एकूनवीसतिमे पच्चवेक्खणञाणे पतिट्ठाय भवङ्गं ओतरित्वा परिनिब्बायतो इमाय वारसमताय इदं उभयसीसपरियादानम्पि समं होतीति इमाय वारसमताय. वारसमवुत्तिदायकेन हि मग्गचित्तेन अत्तनो अनन्तरं विय निप्फादेतब्बा पच्चवेक्खणवारा च किलेसपरियादानस्सेव वाराति वत्तब्बतं अरहति. ‘‘विमुत्तस्मिं विमुत्तमिति ञाणं होती’’ति (म. नि. १.७८; सं. नि. ३.१२, १४) वचनतो पच्चवेक्खणपरिसमापनेन किलेसपरियादानं सम्पापितं नाम होतीति इमाय वारवुत्तिया समताय किलेसपरियादानजीवितपरियादानानं समता वेदितब्बा. तेनेवाह ‘‘यस्मा पनस्स…पे... तस्मा एवं वुत्त’’न्ति.

आयुनो वेमज्झं अनतिक्कमित्वा अन्तराव किलेसपरिनिब्बानेन परिनिब्बायतीति अन्तरापरिनिब्बायी. तेनाह ‘‘यो पञ्चसु सुद्धावासेसू’’तिआदि . वेमज्झेति अविहादीसु यत्थ उप्पन्नो, तत्थ आयुनो वेमज्झे. आयुवेमज्झं उपहच्च अतिक्कमित्वा तत्थ परिनिब्बायतीति उपहच्चपरिनिब्बायी. तेनाह ‘‘यो तत्थेवा’’तिआदि. असङ्खारेन अप्पयोगेन अनुस्साहेन अकिलमन्तो तिक्खिन्द्रियताय सुखेनेव परिनिब्बायतीति असङ्खारपरिनिब्बायी. तेनाह ‘‘यो तेसंयेवा’’तिआदि. तेसंयेव पुग्गलानन्ति निद्धारणे सामिवचनं. अप्पयोगेनाति अधिमत्तप्पयोगेन विना अप्पकसिरेन. ससङ्खारेन सप्पयोगेन किलमन्तो दुक्खेन परिनिब्बायतीति ससङ्खारपरिनिब्बायी. उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतञ्चाति, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंभोतो. पटिसन्धिवसेन अकनिट्ठं गच्छतीति अकनिट्ठगामी.

एत्थ पन चतुक्कं वेदितब्बं. यो हि अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. अयञ्हि अविहेसु कप्पसहस्सं वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अतप्पं गच्छति, तत्रापि द्वे कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सं गच्छति, तत्रापि चत्तारि कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा सुदस्सिं गच्छति, तत्रापि अट्ठ कप्पसहस्सानि वसन्तो अरहत्तं पत्तुं असक्कुणित्वा अकनिट्ठं गच्छति, तत्थ वसन्तो अग्गमग्गं अधिगच्छति. तत्थ यो अविहतो पट्ठाय दुतियं वा चतुत्थं वा देवलोकं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो कामभवतो चवित्वा अकनिट्ठेसु परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव निब्बत्तित्वा परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामीति.

एते पन अविहेसु उप्पन्नसमनन्तरआयुवेमज्झं अप्पत्वाव परिनिब्बायनवसेन तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतोति पञ्चविधो, असङ्खारससङ्खारपरिनिब्बायिविभागेन दस होन्ति, तथा अतप्पसुदस्ससुदस्सीसूति चत्तारो दसकाति चत्तारीसं. अकनिट्ठे पन उद्धंसोतो नत्थि, तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायीति चत्तारो, असङ्खारससङ्खारपरिनिब्बायिविभागेन अट्ठाति अट्ठचत्तारीसं अनागामिनो. सत्तमादीसु नत्थि वत्तब्बं.

अनिच्चानुपस्सीसुत्तादिवण्णना निट्ठिता.

१०. निद्दसवत्थुसुत्तवण्णना

२०. दसमे निद्दसवत्थूनीति आदिसद्दलोपेनायं निद्देसोति आह ‘‘निद्दसादिवत्थूनी’’ति. नत्थि इदानि इमस्स दसाति निद्दसो. पञ्होति ञातुं इच्छितो अत्थो. पुन दसवस्सो न होतीति तेसं मतिमत्तमेतन्ति दस्सेतुं ‘‘सो किरा’’ति किरसद्दग्गहणं. निद्दसोति चेतं वचनमत्तं. तस्स निब्बीसादिभावस्स विय निन्नवादिभावस्स च इच्छितत्ताति दस्सेतुं ‘‘न केवलञ्चा’’तिआदि वुत्तं. गामे विचरन्तोति गामे पिण्डाय चरन्तो. न इदं तित्थियानं अधिवचनं तेसु तन्निमित्तस्स अभावा, सासनेपि सेखस्सपि न इदं अधिवचनं, किमङ्गं पन पुथुज्जनस्स. यस्स पनेतं अधिवचनं येन च कारणेन, तं दस्सेतुं ‘‘खीणासवस्सेत’’न्तिआदि वुत्तं. अप्पटिसन्धिकभावो हिस्स पच्चक्खतो कारणं. परम्पराय इतरानि यानि पाळियं आगतानिं.

सिक्खाय सम्मदेव आदानं सिक्खासमादानं. तं पनस्सा पारिपूरिया वेदितब्बन्ति आह ‘‘सिक्खात्तयपूरणे’’ति. सिक्खाय वा सम्मदेव आदितो पट्ठाय रक्खणं सिक्खासमादानं. तञ्च अत्थतो पूरणेन परिच्छिन्नं अरक्खणे सब्बेन सब्बं अभावतो, रक्खणे च परिपूरणतो. बलवच्छन्दोति दळ्हच्छन्दो. आयतिन्ति अनन्तरानागतदिवसादिकालो अधिप्पेतो, न अनागतभवोति आह ‘‘अनागते पुनदिवसादीसुपी’’ति. सिक्खं परिपूरेन्तस्स तत्थ निबद्धभत्तिता अविगतपेमता. तेभूमकधम्मानं अनिच्चादिवसेन सम्मदेव निज्झानं धम्मनिसामनाति आह ‘‘विपस्सनायेतं अधिवचन’’न्ति. तण्हाविनयेति भङ्गानुपस्सनाञाणानुभावसिद्धे तण्हाविक्खम्भने. एकीभावेति गणसङ्गणिकाकिलेससङ्गणिकाविगमसिद्धे विवेकवासे. वीरियारम्भेति सम्मप्पधानस्स पग्गण्हने . तं पन सब्बसो वीरियस्स परिब्रूहनं होतीति आह ‘‘कायिकचेतसिकस्स वीरियस्स पूरणे’’ति. सतियञ्चेव निपकभावे चाति सतोकारिताय चेव सम्पजानकारिताय च. सतिसम्पजञ्ञबलेनेव हि वीरियारम्भो इज्झति. दिट्ठिपटिवेधेति मग्गसम्मादिट्ठिया पटिविज्झने. तेनाह ‘‘मग्गदस्सने’’ति.

निद्दसवत्थुसुत्तवण्णना निट्ठिता.

अनुसयवग्गवण्णना निट्ठिता.