📜
३. वज्जिसत्तकवग्गो
१. सारन्ददसुत्तवण्णना
२१. ततियस्स पठमे देवायतनभावेन चित्तत्ता लोकस्स चित्तीकारट्ठानताय च चेतियं अहोसि. यावकीवन्ति (दी. नि. टी. २.१३४) एकमेवेतं पदं अनियमतो परिमाणवाची. कालो चेत्थ अधिप्पेतोति आह ‘‘यत्तकं काल’’न्ति. अभिण्हं सन्निपाताति निच्चसन्निपाता. तं पन निच्चसन्निपाततं दस्सेतुं ‘‘दिवसस्सा’’तिआदि वुत्तं. सन्निपातबहुलाति पचुरसन्निपाता. वोसानन्ति सङ्कोचं. ‘‘वुद्धियेवा’’तिआदिना वुत्तमत्थं ब्यतिरेकमुखेन दस्सेतुं ‘‘अभिण्हं असन्निपतन्ता ही’’तिआदि वुत्तं. आकुलाति खुभिता न पसन्ना. भिज्जित्वाति वग्गबन्धतो विभज्ज विसुं विसुं हुत्वा.
सन्निपातभेरियाति सन्निपातारोचनभेरिया. अद्धभुत्ता वाति सामिभुत्ता वा. ओसीदमानेति हायमाने.
सुङ्कन्ति ¶ भण्डं गहेत्वा गच्छन्तेहि पब्बतखण्डनादितित्थगामद्वारादीसु राजपुरिसानं दातब्बभागं. बलिन्ति निप्फन्नसस्सादितो छभागं सत्तभागन्तिआदिना लद्धब्बकरं. दण्डन्ति दसवीसतिकहापणादिकं अपराधानुरूपं गहेतब्बधनदण्डं. वज्जिधम्मन्ति वज्जिराजधम्मं. इदानि अपञ्ञत्तपञ्ञापनादीसु तप्पटिक्खेपे च आदीनवानिसंसे च वित्थारतो दस्सेतुं ‘‘तेस’’न्तिआदि ¶ वुत्तं. पारिचरियक्खमाति उपट्ठानक्खमा. पोराणं वज्जिधम्मन्ति एत्थ पुब्बे किर वज्जिराजानो ‘‘अयं चोरो’’ति आनेत्वा दस्सिते ‘‘गण्हथ नं चोर’’न्ति अवत्वा विनिच्छयमहामत्तानं देन्ति. ते विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेन्ति. सचे चोरो, अत्तना किञ्चि अकत्वा वोहारिकानं देन्ति, तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति. चोरो चे, सुत्तधरानं देन्ति. तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति. चोरो चे, अट्टकुलिकानं देन्ति, तेपि तथेव कत्वा सेनापतिस्स, सेनापति उपराजस्स, उपराजा रञ्ञो. राजा विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेति. सचे पन चोरो होति, पवेणिपण्णकं वाचापेति. तत्थ ‘‘येन इदं नाम कतं, तस्स अयं नामदण्डो’’ति लिखितं. राजा तस्स किरियं तेन समानेत्वा तदनुच्छविकं दण्डं करोति. इति एतं पोराणं वज्जिधम्मं समादाय वत्तन्तानं मनुस्सा न उज्झायन्ति. परम्परागतेसु अट्टकुलेसु जाता अगतिगमनविरता अट्टमहल्लकपुरिसा अट्टकुलिका.
सक्कारन्ति उपकारं. गरुभावं पच्चुपट्ठपेत्वाति ‘‘इमे अम्हाकं गरुनो’’ति तत्थ गरुभावं पटि पटि उपट्ठपेत्वा. मानेस्सन्तीति सम्मानेस्सन्ति. तं पन सम्माननं तेसु नेसं अत्तमनतापुब्बकन्ति आह ‘‘मनेन पियायिस्सन्ती’’ति. निपच्चकारं पणिपातं. दस्सेन्तीति गरुचित्तभारं दस्सेन्ति. सन्धानेतुन्ति सम्बन्धं अविच्छिन्नं कत्वा घटेतुं.
पसय्हकारस्साति बलक्कारस्स. कामं वुद्धिया पूजनीयताय ‘‘वुद्धिहानियो’’ति वुत्तं, अत्थो पन वुत्तानुक्कमेनेव योजेतब्बो. पाळियं वा यस्मा ‘‘वुद्धियेव पाटिकङ्खा, नो परिहानी’’ति वुत्तं, तस्मा तदनुक्कमेन ‘‘वुद्धिहानियो’’ति वुत्तं.
विपच्चितुं अलद्धोकासे पापकम्मे, तस्स कम्मस्स विपाके वा अनवसरोव देवसोपसग्गो. तस्मिं पन लद्धोकासे सिया देवतोपसग्गस्स अवसरोति आह ‘‘अनुप्पन्नं…पे… वड्ढेन्ती’’ति. एतेनेव अनुप्पन्नं सुखन्ति एत्थापि अत्थो वेदितब्बो. बलकायस्स दिगुणतिगुणतादस्सनं पटिभयभावदस्सनन्ति एवमादिना देवतानं सङ्गामसीसे सहायता वेदितब्बा.
अनिच्छितन्ति ¶ ¶ अनिट्ठं. आवरणतोति निसेधनतो. धम्मतो अनपेता धम्मियाति इध ‘‘धम्मिका’’ति वुत्ता. मिगसूकरादिघाताय सुनखादीनं कड्ढित्वा वनचरणं वाजो, तत्थ नियुत्ता, ते वा वाजेन्तीति वाजिका, मिगवधचारिनो.
सारन्ददसुत्तवण्णना निट्ठिता.
२. वस्सकारसुत्तवण्णना
२२. दुतिये अभियातुकामोति एत्थ अभि-सद्दो अभिभवनत्थो ‘‘अनभिविदितु’’न्तिआदीसु वियाति आह ‘‘अभिभवनत्थाय यातुकामो’’ति. वज्जिराजानोति ‘‘वज्जेतब्बा इमे’’ति आदितो पवत्तं वचनं उपादाय वज्जीति लद्धनामा राजानो, वज्जिरट्ठस्स वा राजानो वज्जिराजानो. रट्ठस्स पन वज्जिसमञ्ञा तन्निवासिराजकुमारवसेन वेदितब्बा. राजिद्धियाति राजभावानुगतेन पभावेन. सो पन पभावो नेसं गणराजानं मिथो सामग्गिया लोके पाकटो. चिरट्ठायी च अहोसीति ‘‘समग्गभावं कथेती’’ति वुत्तं. अनु अनु तंसमङ्गिनो भावेति वड्ढेतीति अनुभावो, अनुभावो एव आनुभावो, पतापो. सो पन नेसं पतापो हत्थिअस्सादिवाहनसम्पत्तिया तत्थ च सुभिक्खितभावेन लोके पाकटो जातोति ‘‘एतेन…पे… कथेती’’ति वुत्तं. ताळच्छिग्गळेनाति कुञ्चिकाछिद्देन. असनन्ति सरं. अतिपातयिस्सन्तीति अतिक्कामेन्ति. पोङ्खानुपोङ्खन्ति पोङ्खस्स अनुपोङ्खं, पुरिमसरस्स पोङ्खपदानुगतपोङ्खं इतरं सरं कत्वाति अत्थो. अविराधितन्ति अविरज्झितं. उच्छिन्दिस्सामीति उम्मूलनवसेन कुलसन्ततिं छिन्दिस्सामि. अयनं वड्ढनं अयो, तप्पटिपक्खेन अनयोति आह ‘‘अवड्ढि’’न्ति. ञातीनं ब्यसनं विनासो ञातिब्यसनं.
गङ्गायाति गङ्गासमीपे. पट्टनगामन्ति सकटपट्टनगामं. तत्राति तस्मिं पट्टने. बलवाघातजातोति उप्पन्नबलवकोधो. मेति मय्हं. गतेनाति गमनेन. सीतं वा उण्हं वा नत्थि ताय वेलाय. अभिमुखं युद्धेनाति अभिमुखं उजुकमेव सङ्गामकरणेन. उपलापनं सामं दानञ्चाति दस्सेतुं ‘‘अल’’न्तिआदि वुत्तं. भेदोपि इध उपायो एवाति ¶ वुत्तं ‘‘अञ्ञत्र मिथुभेदा’’ति. युद्धस्स पन अनुपायता पगेव पकासिता. इदन्ति ‘‘अञ्ञत्र उपलापनाय अञ्ञत्र मिथुभेदा’’ति इदं वचनं. कथाय नयं लभित्वाति ‘‘यावकीवञ्च ¶ …पे… परिहानी’’ति इमाय भगवतो कथाय उपायं लभित्वा. अनुकम्पायाति वज्जिराजेसु अनुग्गहेन.
राजापि तमेव पेसेत्वा सब्बे…पे… पापेसीति राजा तं अत्तनो सन्तिकं आगतं ‘‘किं, आचरिय, भगवा अवचा’’ति पुच्छि. सो ‘‘यथा भो समणस्स गोतमस्स वचनं न सक्का वज्जी केनचि गहेतुं, अपिच उपलापनाय वा मिथुभेदेन वा सक्का’’ति आह. ततो नं राजा ‘‘उपलापनाय अम्हाकं हत्थिअस्सादयो नस्सिस्सन्ति, भेदेनेव ते गहेस्सामि, किं करोमा’’ति पुच्छि. तेन हि, महाराज, तुम्हे वज्जी आरब्भ परिसति कथं समुट्ठापेथ, ततो अहं ‘‘किं ते, महाराज, तेहि, अत्तनो सन्तकेन कसिवणिज्जादीनि कत्वा जीवन्तु एते राजानो’’ति वत्वा पक्कमिस्सामि. ततो तुम्हे ‘‘किं नु, भो, एस ब्राह्मणो वज्जी आरब्भ पवत्तं कथं पटिबाहती’’ति वदेय्याथ. दिवसभागे चाहं तेसं पण्णाकारं पेसेस्सामि, तम्पि गाहापेत्वा तुम्हेपि मम दोसं आरोपेत्वा बन्धनताळनादीनि अकत्वाव केवलं खुरमुण्डं मं कत्वा नगरा नीहरापेथ, अथाहं ‘‘मया ते नगरे पाकारो परिखा च कारिता, अहं थिरदुब्बलट्ठानञ्च उत्तानगम्भीरट्ठानञ्च जानामि, न चिरस्सं दानि तं उजुं करिस्सामी’’ति वक्खामि. तं सुत्वा तुम्हे ‘‘गच्छतू’’ति वदेय्याथाति. राजा सब्बं अकासि.
लिच्छवी तस्स निक्खमनं सुत्वा ‘‘सठो ब्राह्मणो, मा तस्स गङ्गं उत्तारेतुं अदत्था’’ति आहंसु. तत्र एकच्चेहि ‘‘अम्हे आरब्भ कथितत्ता किर सो एवं करोती’’ति वुत्ते ‘‘तेन हि भणे एतू’’ति वदिंसु. सो गन्त्वा लिच्छवी दिस्वा ‘‘किमागतत्था’’ति पुच्छितो तं पवत्तिं आरोचेसि. लिच्छविनो ‘‘अप्पमत्तकेन नाम एवं गरुं दण्डं कातुं न युत्त’’न्ति वत्वा ‘‘किं ते तत्र ठानन्तर’’न्ति पुच्छिंसु. विनिच्छयमहामच्चोहमस्मीति. तदेव ते ठानन्तरं होतूति. सो सुट्ठुतरं विनिच्छयं करोति. राजकुमारा तस्स सन्तिके सिप्पं उग्गण्हन्ति. सो पतिट्ठितगुणो हुत्वा एकदिवसं एकं लिच्छविं गहेत्वा एकमन्तं गन्त्वा ‘‘दारका ¶ कसन्ती’’ति पुच्छि. आम, कसन्ति. द्वे गोणे योजेत्वाति. आम, द्वे गोणे योजेत्वाति. एत्तकं वत्वा निवत्तो. ततो तमञ्ञो ‘‘किं आचरियो आहा’’ति पुच्छित्वा तेन वुत्तं – असद्दहन्तो ‘‘न मेसो यथाभूतं कथेती’’ति तेन सद्धिं भिज्जि.
ब्राह्मणो अपरम्पि एकदिवसं एकं लिच्छविं एकमन्तं नेत्वा ‘‘केन ब्यञ्जनेन भुत्तोसी’’ति पुच्छित्वा निवत्तो. तम्पि अञ्ञो पुच्छित्वा असद्दहन्तो तथेव भिज्जि. ब्राह्मणो अपरम्पि दिवसं एकं लिच्छविं एकमन्तं नेत्वा ‘‘अतिदुग्गतोसि किरा’’ति पुच्छि. को एवमाहाति ¶ . असुको नाम लिच्छवीति. अपरम्पि एकमन्तं नेत्वा ‘‘त्वं किर भीरुजातिको’’ति पुच्छि. को एवमाहाति? असुको नाम लिच्छवीति. एवं अञ्ञेन अकथितमेव अञ्ञस्स कथेन्तो तीहि संवच्छरेहि ते राजानो अञ्ञमञ्ञं भिन्दित्वा यथा द्वे एकमग्गेन न गच्छन्ति, तथा कत्वा सन्निपातभेरिं चरापेसि. लिच्छविनो ‘‘इस्सरा सन्निपतन्तु, सूरा सन्निपतन्तू’’ति वत्वा न सन्निपतिंसु. ब्राह्मणो ‘‘अयं दानि कालो, सीघं आगच्छतू’’ति रञ्ञो सासनं पेसेति. राजा सुत्वाव बलभेरिं चरापेत्वा निक्खमि. वेसालिका सुत्वा ‘‘रञ्ञो गङ्गं उत्तरितुं न दस्सामा’’ति भेरिं चरापेसुं. ते सुत्वा ‘‘गच्छन्तु सूरराजानो’’तिआदीनि वत्वा न सन्निपतिंसु. ‘‘नगरप्पवेसनं न दस्साम, द्वारानि पिदहिस्सामा’’ति भेरिं चरापेसुं. एकोपि न सन्निपति. यथाविवटेहि द्वारेहि पविसित्वा सब्बे अनयब्यसनं पापेत्वा गतो. तं सन्धायेतं वुत्तं – ‘‘राजापि तमेव पेसेत्वा सब्बेपि भिन्दित्वा गन्त्वा अनयब्यसनं पापेसी’’ति.
वस्सकारसुत्तवण्णना निट्ठिता.
२. पठमसत्तकसुत्तवण्णना
२३. ततिये अपरिहानाय हिताति अपरिहानिया (दी. नि. टी. २.१३६), न परिहायन्ति एतेहीति वा अपरिहानिया. एवं सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेन्तो ‘‘इधापि चा’’तिआदिमाह. तत्थ ततोतिआदि दिसासु आगतसासने वुत्तवचनं वुत्तकथनं. विहारसीमा आकुला यस्मा ¶ , तस्मा उपोसथपवारणा ठिता. ओलीयमानकोति पाळितो अत्थतो च विनस्समानको. उक्खिपापेन्ताति पगुणभावकरणेन अत्थसंवण्णनावसेन च पग्गण्हन्ता.
सावत्थियं भिक्खू विय (पारा. ५६५) पाचित्तियं देसापेतब्बोति पञ्ञापेन्ता. वज्जिपुत्तका विय (चूळव. ४४६) दसवत्थुदीपनेन. तथा अकरोन्ताति नवं कतिकवत्तं वा सिक्खापदं वा अमद्दन्ता धम्मविनयतो सासनं दीपेन्ता खुद्दकम्पि च सिक्खापदं असमूहनन्ता. आयस्मा महाकस्सपो विय चाति ‘‘सुणातु मे, आवुसो, सङ्घो, सन्ताम्हाकं सिक्खापदानि गिहिगतानि. गिहिनोपि जानन्ति ‘इदं वो समणानं सक्यपुत्तिकानं कप्पति, इदं वो न कप्पती’ति. सचेपि हि मयं खुद्दानुखुद्दकानि सिक्खापदानि समूहनिस्साम, भविस्सन्ति वत्तारो ‘धूमकालिकं समणेन गोतमेन सावकानं सिक्खापदं पञ्ञत्तं, याविमेसं सत्था अट्ठासि, ताविमे सिक्खापदेसु सिक्खिंसु. यतो इमेसं सत्था परिनिब्बुतो, न दानिमे सिक्खापदेसु ¶ सिक्खन्ती’ति. यदि सङ्घस्स पत्तकल्लं, सङ्घो अपञ्ञत्तं न पञ्ञपेय्य, पञ्ञत्तं न समुच्छिन्देय्य, यथापञ्ञत्तेसु सिक्खापदेसु समादाय वत्तेय्या’’ति इमं (चूळव. ४४२) तन्तिं ठपेन्तो आयस्मा महाकस्सपो विय च.
थिरभावप्पत्ताति सासने थिरभावं अनिवत्तितभावं उपगता. थेरकारकेहीति थेरभावसाधकेहि सीलादिगुणेहि असेक्खधम्मेहि. बहू रत्तियोति पब्बजिता हुत्वा बहू रत्तियो जानन्ति. सीलादिगुणेसु पतिट्ठापनमेव सासने परिणायकताति आह ‘‘तीसु सिक्खासु पवत्तेन्ती’’ति. ओवादं न देन्ति अभाजनभावतो. पवेणिकथन्ति आचरियपरम्पराभतं सम्मापटिपत्तिदीपनं धम्मकथं. सारभूतं धम्मपरियायन्ति समथविपस्सनामग्गफलसम्पापनेन सासने सारभूतं बोज्झङ्गकोसल्लअनुत्तरसीतिभाव- (अ. नि. ६.८५) अधिचित्तसुत्तादिधम्मतन्तिं. आदिकं ओवादन्ति आदि-सद्देन ‘‘एवं ते आलोकेतब्बं, एवं ते विलोकेतब्बं, एवं ते समिञ्जितब्बं, एवं ते पसारेतब्बं, एवं ते सङ्घाटिपत्तचीवरं धारेतब्ब’’न्ति ओवादं सङ्गण्हाति.
पुनब्भवदानं पुनब्भवो उत्तरपदलोपेन. इतरेति ये न पच्चयवसिका न आमिसचक्खुका, ते न गच्छन्ति तण्हाय वसं.
आरञ्ञकेसूति ¶ अरञ्ञभागेसु अरञ्ञपरियापन्नेसु. ननु यत्थ कत्थचिपि तण्हा सावज्जा एवाति चोदनं सन्धायाह ‘‘गामन्तसेनासनेसु ही’’तिआदि. तेन ‘‘अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो’’ति एत्थ वुत्तपिहादयो पिय आरञ्ञकसेनासनेसु सालयता सेवितब्बपक्खिका एवाति दस्सेति.
अत्तनावाति सयमेव. तेन परेहि अनुस्साहितानं सरसेनेव अनागतानं पेसलानं भिक्खूनं आगमनं, आगतानञ्च फासुविहारं पच्चासीसन्तीति दस्सेति. इमिनाव नीहारेनाति इमाय पटिपत्तिया. अग्गहितधम्मग्गहणन्ति अग्गहितस्स परियत्तिधम्मस्स उग्गहणं. गहितसज्झायकरणन्ति उग्गहितस्स सुट्ठु अत्थचिन्तनं. चिन्तरत्थो हि अयं सज्झायसद्दो. एन्तीति उपगच्छन्ति. निसीदन्ति आसनपञ्ञापनादिना.
पठमसत्तकसुत्तवण्णना निट्ठिता.
४-६. दुतियसत्तकसुत्तादिवण्णना
२४-२६. चतुत्थे ¶ करोन्तोयेवाति यथावुत्तं तिरच्छानकथं कथेन्तोयेव. अतिरच्छानकथाभावेपि तस्स तत्थ तप्परभावदस्सनत्थं अवधारणवचनं. परियन्तकारीति सपरियन्तं कत्वा वत्ता. ‘‘परियन्तवतिं वाचं भासिता’’ति (दी. नि. १.९, १९४) हि वुत्तं. अप्पभस्सोवाति परिमितकथोयेव एकन्तेन कथेतब्बस्सेव कथनतो. समापत्तिसमापज्जनं अरियो तुण्हीभावो. निद्दायतियेवाति निद्दोक्कमने अनादीनवदस्सी निद्दायतियेव, इरियापथपरिवत्तनादिना न नं विनोदेति. एवं संसट्ठोवाति वुत्तनयेन गणसङ्गणिकाय संसट्ठो एव विहरति. दुस्सीला पापिच्छा नामाति सयं निस्सीला असन्तगुणसम्भावनिच्छाय समन्नागतत्ता पापा लामका इच्छा एतेसन्ति पापिच्छा. पापपुग्गलेहि मित्तिकरणतो पापमित्ता. तेहि सदा सहपवत्तनेन पापसहाया. तत्थ निन्नतादिना तदधिमुत्तताय पापसम्पवङ्का. पञ्चमादीनि उत्तानत्थानियेव.
दुतियसत्तकसुत्तादिवण्णना निट्ठिता.
७-११. सञ्ञासुत्तादिवण्णना
२७-३१. सत्तमे ¶ अनिच्चाति अनुपस्सति एतायाति अनिच्चानुपस्सना. तथापवत्तविपस्सना पन यस्मा अत्तना सहगतसञ्ञाय भाविताय भाविता एव होति, तस्मा वुत्तं ‘‘अनिच्चानुपस्सनादीहि सहगतसञ्ञा’’ति. इमा सत्त लोकियविपस्सनापि होन्ति ‘‘अनिच्च’’न्तिआदिना पवत्तनतो. ‘‘एतं सन्तं एतं पणीतं यदिदं सब्बसङ्खारसमथो’’ति आगतवसेन पनेत्थ द्वे लोकुत्तरा होन्तीति वेदितब्बा. ‘‘विरागो निरोधो’’ति हि तत्थ निब्बानं वुत्तन्ति इध विरागसञ्ञा, ता वुत्तसञ्ञा निब्बानारम्मणापि सियुं. सेसमेत्थ सुविञ्ञेय्यमेव. अट्ठमादीनि उत्तानत्थानेव.
सञ्ञासुत्तादिवण्णना निट्ठिता.
वज्जिसत्तकवग्गवण्णना निट्ठिता.