📜
४. देवतावग्गो
५. पठममित्तसुत्तवण्णना
३६. चतुत्थस्स ¶ पञ्चमे अत्तनो गुय्हं तस्स आविकरोतीति अत्तनो गुय्हं निग्गुहितुं युत्तकथं अञ्ञस्स अकथेत्वा तस्सेव आचिक्खति. तस्स गुय्हं अञ्ञेसं नाचिक्खतीति तेन कथितगुय्हं यथा अञ्ञे न जानन्ति, एवं अनाविकरोन्तो छादेति.
पठममित्तसुत्तवण्णना निट्ठिता.
६-११. दुतियमित्तसुत्तादिवण्णना
३७-४२. छट्ठे पियो च होति मनापो चाति कल्याणमित्तलक्खणं दस्सितं. कल्याणमित्तो हि सद्धासम्पन्नो च होति सीलसम्पन्नो सुतसम्पन्नो चागसम्पन्नो वीरियसम्पन्नो सतिसम्पन्नो समाधिसम्पन्नो पञ्ञासम्पन्नो. तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स सम्बोधिं कम्मञ्च कम्मफलञ्च, तेन सम्बोधिया हेतुभूतं सत्तेसु हितसुखं न परिच्चजति ¶ . सीलसम्पत्तिया सत्तानं पियो होति गरु भावनीयो चोदको पापगरही वत्ता वचनक्खमो. सुतसम्पत्तिया सच्चपटिच्चसमुप्पादादिपटिसंयुत्तानं गम्भीरानं कथानं कत्ता होति. चागसम्पत्तिया अप्पिच्छो होति सन्तुट्ठो पविवित्तो असंसट्ठो. वीरियसम्पत्तिया आरद्धवीरियो होति अत्तहितपरहितपटिपत्तियं. सतिसम्पत्तिया उपट्ठितस्सती होति. समाधिसम्पत्तिया अविक्खित्तो होति समाहितचितो. पञ्ञासम्पत्तिया अविपरीतं पजानाति. सो सतिया कुसलाकुसलानं धम्मानं गतियो समन्नेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन सत्ते अहिते निसेधेत्वा हिते नियोजेति. तेन वुत्तं ‘‘पियो…पे… नियोजेती’’ति. सत्तमादीनि उत्तानत्थानि.
दुतियमित्तसुत्तादिवण्णना निट्ठिता.
देवतावग्गवण्णना निट्ठिता.