📜

५. महायञ्ञवग्गो

१. सत्तविञ्ञाणट्ठितिसुत्तवण्णना

४४. पञ्चमस्स पठमे यस्मा निदस्सनत्थे निपातो (दी. नि. टी. २.१२७) तस्मा सेय्यथापि मनुस्साति यथा मनुस्साति वुत्तं होति. विसेसो होतियेव सतिपि बाहिरस्स कारणस्स अभेदे अज्झत्तिकस्स भिन्नत्ता. नानत्तं काये एतेसं, नानत्तो वा कायो एतेसन्ति नानत्तकाया. इमिना नयेन सेसपदेसुपि अत्थो वेदितब्बो. नेसन्ति मनुस्सानं. नानत्ता सञ्ञा एतेसं अत्थीति नानत्तसञ्ञिनो. सुखसमुस्सयतो विनिपातो एतेसं अत्थीति विनिपातिका सतिपि देवभावे दिब्बसम्पत्तिया अभावतो. अपायेसु वा गतो नत्थि निपातो एतेसन्ति विनिपातिका. तेनाह ‘‘चतुअपायविनिमुत्ता’’ति. पियङ्करमातादीनं वियाति पियङ्करमाता किर यक्खिनी पच्चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा –

‘‘मा सद्दमकरी पियङ्कर, भिक्खु धम्मपदानि भासति;

अपि धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया.

‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे;

सिक्खेम सुसील्यमत्तनो, अपि मुच्चेम पिसाचयोनिया’’ति. (सं. नि. १.२४०) –

एवं पुत्तकं सञ्ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता. उत्तरमाता पन भगवतो धम्मं सुत्वाव सोतापन्ना जाता.

ब्रह्मकाये पठमज्झाननिब्बत्ते ब्रह्मसमूहे, ब्रह्मनिकाये वा भवाति ब्रह्मकायिका. महाब्रह्मुनो परिसाय भवाति ब्रह्मपारिसज्जा तस्स परिचारकट्ठाने ठितत्ता. महाब्रह्मुनो पुरोहितट्ठाने ठिताति ब्रह्मपुरोहिता. आयुवण्णादीहि महन्ता ब्रह्मानोति महाब्रह्मानो. सतिपि तेसं तिविधानम्पि पठमेन झानेन गन्त्वा निब्बत्तभावे झानस्स पन पवत्तिभेदेन अयं विसेसोति दस्सेतुं ‘‘ब्रह्मपारिसज्जा पना’’तिआदि वुत्तं. परित्तेनाति हीनेन. सा चस्स हीनता छन्दादीनं हीनताय वेदितब्बा. पटिलद्धमत्तं वा हीनं. कप्पस्साति असङ्ख्येय्यकप्पस्स . हीनपणीतानं मज्झे भवत्ता मज्झिमं. सा चस्स मज्झिमता छन्दादीनं मज्झिमताय वेदितब्बा. पटिलभित्वा नातिसुभावितं वा मज्झिमं. उपड्ढकप्पोति असङ्ख्येय्यकप्पस्स उपड्ढकप्पो. विप्फारिकतरोति ब्रह्मपारिसज्जेहि पमाणतो विपुलतरो सभावतो उळारतरो च होति. सभावेनपि हि उळारतमोव. तं पनेत्थ अप्पमाणं. तस्स हि परित्ताभादीनं परित्तसुभादीनञ्च काये सतिपि सभाववेमत्ते एकत्तवसेनेव ववत्थपीयतीति ‘‘एकत्तकाया’’त्वेव ते वुच्चन्ति. पणीतेनाति उक्कट्ठेन. सा चस्स उक्कट्ठता छन्दादीनं उक्कट्ठताय वेदितब्बा. सुभावितं वा, सम्मदेव, वसिभावं पापितं पणीतं ‘‘पधानभावं नीत’’न्ति कत्वा. इधापि कप्पो असङ्ख्येय्यकप्पवसेनेव वेदितब्बो परिपुण्णमहाकप्पस्स असम्भवतो. इतीति एवं वुत्तप्पकारेन. तेति ‘‘ब्रह्मकायिका’’ति वुत्ता तिविधापि ब्रह्मानो. सञ्ञाय एकत्ताति तिहेतुकभावेन एकसभावत्ता. न हि तस्सा सम्पयुत्तधम्मवसेन अञ्ञोपि कोचि भेदो अत्थि. एवन्ति इमिना नानत्तकाया एकत्तसञ्ञिनो गहिताति दस्सेति.

दण्डउक्कायाति दण्डदीपिकाय. सरति धावति, विस्सरति विप्पकिण्णा विय धावति. द्वे कप्पाति द्वे महाकप्पा. इतो परेसुपि एसेव नयो. इधाति इमस्मिं सुत्ते. उक्कट्ठपरिच्छेदवसेन आभस्सरग्गहणेनेव सब्बेपि ते परित्ताभाअप्पमाणाभापि गहिता.

सुन्दरा पभा सुभा, ताय किण्णा सुभाकिण्णाति वत्तब्बे. भा-सद्दस्स रस्सत्तं अन्तिम-ण-कारस्स ह-कारञ्च कत्वा ‘‘सुभकिण्हा’’ति वुत्ता. अट्ठकथायं पन निच्चलाय एकग्घनाय पभाय सुभोति परियायवचनन्ति ‘‘सुभेन ओकिण्णा विकिण्णा’’ति अत्थो वुत्तो. एत्थापि अन्तिम-ण-कारस्स ह-कारकरणं इच्छितब्बमेव. न छिज्जित्वा पभा गच्छति एकग्घनत्ता. चतुत्थविञ्ञाणट्ठितिमेव भजन्ति कायस्स सञ्ञाय च एकरूपत्ता. विपुलसन्तसुखायुवण्णादिफलत्ता वेहप्फला. एत्थाति विञ्ञाणट्ठितियं.

विवट्टपक्खे ठिता अपुनरावत्तनतो. ‘‘न सब्बकालिका’’ति वत्वा तमेव असब्बकालिकत्तं विभावेतुं ‘‘कप्पसतसहस्सम्पी’’तिआदि वुत्तं. सोळसकप्पसहस्सच्चयेन उप्पन्नानं सुद्धावासब्रह्मानं परिनिब्बायनतो अञ्ञेसञ्च तत्थ अनुप्पज्जनतो बुद्धसुञ्ञे लोके सुञ्ञं तं ठानं होति, तस्मा सुद्धावासा न सब्बकालिका. खन्धावारट्ठानसदिसा होन्ति सुद्धावासभूमियो. इमिना सुत्तेन सुद्धावासानं सत्तावासभावदीपनेनेव विञ्ञाणट्ठितिभावोपि दीपितो होति, तस्मा सुद्धावासापि सत्तसु विञ्ञाणट्ठितीसु चतुत्थविञ्ञाणट्ठितिं, नवसु सत्तावासेसु चतुत्थसत्तावासञ्च भजन्ति.

सुखुमत्ताति सङ्खारावसेससुखुमभावप्पत्तत्ता. परिब्यत्तविञ्ञाणकिच्चाभावतो नेव विञ्ञाणं, न सब्बसो अविञ्ञाणं होतीति नाविञ्ञाणं, तस्मा परिप्फुतविञ्ञाणकिच्चवन्तीसु विञ्ञाणट्ठितीसु न वुत्तं.

सत्तविञ्ञाणट्ठितिसुत्तवण्णना निट्ठिता.

२. समाधिपरिक्खारसुत्तवण्णना

४५. दुतिये समाधिपरिक्खाराति एत्थ तयो परिक्खारा. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’ति (सं. नि. ५.४) हि एत्थ अलङ्कारो परिक्खारो नाम. ‘‘सत्तहि नगरपरिक्खारेहि सुपरिक्खतं होती’’ति (अ. नि. ७.६७) एत्थ परिवारो परिक्खारो नाम. ‘‘गिलानपच्चय…पे… जीवितपरिक्खारा’’ति (म. नि. १.१९१-१९२) एत्थ सम्भारो परिक्खारो नाम. सो इध अधिप्पेतोति आह ‘‘मग्गसमाधिस्स सम्भारा’’ति. परिवारपरिक्खारोपि वट्टतियेव. परिवारो हि सम्मादिट्ठादयो मग्गधम्मा सम्मासमाधिस्स सहजातादिपच्चयभावेन परिकरणतो अभिसङ्खरणतो. परिक्खताति परिवारिता. अयं वुच्चति अरियो सम्मासमाधीति अयं सत्तहि रतनेहि परिवुतो चक्कवत्ती विय सत्तहि अङ्गेहि परिवुतो अरियो सम्मासमाधीति वुच्चति. उपेच्च निस्सीयतीति उपनिसा, सह उपनिसायाति सउपनिसो, सउपनिस्सयो अत्थो, सपरिवारोयेवाति वुत्तं होति. सहकारिकारणभूतो हि धम्मसमूहो इध ‘‘उपनिसो’’ति अधिप्पेतो.

समाधिपरिक्खारसुत्तवण्णना निट्ठिता.

३. पठमअग्गिसुत्तवण्णना

४६. ततिये अनुडहनट्ठेनाति कामं आहुनेय्यग्गिआदयो तयो अग्गी ब्राह्मणेहिपि इच्छिता सन्ति. ते पन तेहि इच्छितमत्ताव, न सत्तानं तादिसा अत्थसाधका. ये पन सत्तानं अत्थसाधका, ते दस्सेतुं ‘‘आहुनं वुच्चती’’तिआदि वुत्तं. तत्थ आनेत्वा हुननं पूजनं ‘‘आहुन’’न्ति वुत्तं, तं आहुनं अरहन्ती मातापितरो. तेनाह भगवा – ‘‘आहुनेय्याति, भिक्खवे, मातापितूनं एतं अधिवचन’’न्ति (इतिवु. १०६). यदग्गेन च ते पुत्तानं बहूपकारताय आहुनेय्याति, तेसु सम्मापटिपत्ति नेसं हितसुखावहा, तदग्गेन तेसु मिच्छापटिपत्ति अहितदुक्खावहाति आह ‘‘तेसु…पे… निब्बत्तन्ती’’ति.

स्वायमत्थो (दी. नि. अट्ठ. ३.३०५) मित्तविन्दकवत्थुना वेदितब्बो. मित्तविन्दको हि मातरा, ‘‘तात, अज्ज उपोसथिको हुत्वा विहारे सब्बरत्तिं धम्मस्सवनं सुणोहि, सहस्सं ते दस्सामी’’ति वुत्तो धनलोभेन उपोसथं समादाय विहारं गन्त्वा ‘‘इदं ठानं अकुतोभय’’न्ति सल्लक्खेत्वा धम्मासनस्स हेट्ठा निपन्नो सब्बरत्तिं निद्दायित्वा घरं अगमासि. माता पातोव यागुं पचित्वा उपनामेसि. सो सहस्सं गहेत्वाव पिवि. अथस्स एतदहोसि ‘‘धनं संहरिस्सामी’’ति. सो नावाय समुद्दं पक्खन्दितुकामो अहोसि. अथ नं माता, ‘‘तात, इमस्मिं कुले चत्तालीसकोटिधनं अत्थि, अलं गमनेना’’ति निवारेति. सो तस्सा वचनं अनादियित्वा गच्छति एव. सा पुरतो अट्ठासि. अथ नं कुज्झित्वा ‘‘अयं मय्हं पुरतो तिट्ठती’’ति पादेन पहरित्वा पतितं अन्तरं कत्वा अगमासि.

माता उट्ठहित्वा ‘‘मादिसाय मातरि एवरूपं कम्मं कत्वा गतस्स ते गतट्ठाने सुखं भविस्सतीति एवंसञ्ञी नाम त्वं पुत्ता’’ति आह. तस्स नावं आरुय्ह गच्छतो सत्तमे दिवसे नावा अट्ठासि. अथ ते मनुस्सा ‘‘अद्धा एत्थ पापपुग्गलो अत्थि, सलाकं देथा’’ति आहंसु. सलाका दीयमाना तस्सेव तिक्खत्तुं पापुणि. ते तस्स उळुम्पं दत्वा तं समुद्दे पक्खिपिंसु. सो एकं दीपं गन्त्वा विमानपेतीहि सद्धिं सम्पत्तिं अनुभवन्तो ताहि ‘‘पुरतो पुरतो मा अगमासी’’ति वुच्चमानोपि तद्दिगुणं तद्दिगुणं सम्पत्तिं पस्सन्तो अनुपुब्बेन खुरचक्कधरं एकं अद्दस. तं चक्कं पदुमपुप्फं विय उपट्ठासि. सो तं आह, ‘‘अम्भो, इदं तया पिळन्धितं पदुमं मय्हं देही’’ति. न इदं, सामि, पदुमं, खुरचक्कं एतन्ति. सो ‘‘वञ्चेसि मं त्वं, किं मया पदुमं न दिट्ठपुब्ब’’न्ति वत्वा ‘‘त्वं लोहितचन्दनं विलिम्पित्वा पिळन्धनं पदुमपुप्फं मय्हं न दातुकामो’’ति आह. सो चिन्तेसि ‘‘अयम्पि मया कतसदिसं कम्मं कत्वा तस्स फलं अनुभवितुकामो’’ति. अथ नं ‘‘गण्ह, रे’’ति वत्वा तस्स मत्थके चक्कं खिपि. तेन वुत्तं –

‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहि पिच सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.१.१०४; १.५.१०३);

सोति गेहसामिको भत्ता. पुरिमनयेनेवाति अनुडहनस्स पच्चयताय. तत्रिदं वत्थु – कस्सपबुद्धकाले सोतापन्नस्स उपासकस्स भरिया अतिचारं चरति. सो तं पच्चक्खतो दिस्वा ‘‘कस्मा एवं करोसी’’ति आह. सा ‘‘सचाहं एवरूपं करोमि, अयं मे सुनखो विलुप्पमानो खादतू’’ति वत्वा कालकता कण्णमुण्डकदहे वेमानिकपेती हुत्वा निब्बत्ता दिवा सम्पत्तिं अनुभवति, रत्तिं दुक्खं. तदा बाराणसिराजा मिगवं चरन्तो अरञ्ञं पविसित्वा अनुपुब्बेन कण्णमुण्डकदहं सम्पत्तो ताय सद्धिं सम्पत्तिं अनुभवति. सा तं वञ्चेत्वा रत्तिं दुक्खं अनुभवति. सो ञत्वा ‘‘कत्थ नु खो गच्छती’’ति पिट्ठितो पिट्ठितो गन्त्वा अविदूरे ठितो कण्णमुण्डकदहतो निक्खमित्वा तं ‘‘पटपट’’न्ति खादमानं एकं सुनखं दिस्वा असिना द्विधा छिन्दि, द्वे अहेसुं. पुन छिन्ने चत्तारो, पुन छिन्ने अट्ठ, पुन छिन्ने सोळस अहेसुं. सा ‘‘किं करोसि, सामी’’ति आह. सो ‘‘किं इद’’न्ति आह. सा ‘‘एवं अकत्वा खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसाही’’ति आह. सो तथा अकासि. सुनखा अन्तरधायिंसु. मुट्ठियोगो किरायं तस्स सुनखन्तरधानस्स, यदिदं खेळपिण्डं भूमियं निट्ठुभित्वा पादेन घंसनं, तं दिवसं तस्सा कम्मं खीणं. राजा विप्पटिसारी हुत्वा गन्तुं आरद्धो. सा ‘‘मय्हं, सामि, कम्मं खीणं, मा अगमासी’’ति आह. राजा अस्सुत्वाव गतो.

दक्खिणाति चत्तारो पच्चया दीयमाना दक्खन्ति एतेहि हितसुखानीति, तं दक्खिणं अरहतीति दक्खिणेय्यो, भिक्खुसङ्घो.

पठमअग्गिसुत्तवण्णना निट्ठिता.

४-५. दुतियअग्गिसुत्तादिवण्णना

४७-४८. चतुत्थे यञ्ञवाटं सम्पादेत्वा महायञ्ञं उद्दिस्स सविञ्ञाणकानि अविञ्ञाणकानि च यञ्ञूपकरणानि सज्जितानीति आह पाळियं ‘‘महायञ्ञो उपक्खटो’’ति. तं उपकरणं तेसं तथासज्जनन्ति आह ‘‘उपक्खटोति पच्चुपट्ठितो’’ति. वच्छतरसतानीति युवभावप्पत्तानि नातिबलववच्छसतानि. ते पन वच्छा एव होन्ति, न दम्मा, बलीबद्दा वा. उरब्भाति तरुणमेण्डका वुच्चन्ति. उपनीतानीति ठपनत्थाय उपनीतानि. विहिंसट्ठेनाति हिंसनट्ठेन. उपवायतूति उपगन्त्वा सरीरदरथं निब्बापेन्तो सण्हसीतला वातो वायतु. सेसं सुविञ्ञेय्यमेव. पञ्चमे नत्थि वत्तब्बं.

दुतियअग्गिसुत्तादिवण्णना निट्ठिता.

६. दुतियसञ्ञासुत्तवण्णना

४९. छट्ठे न्हारुविलेखनन्ति चम्मं लिखन्तानं चम्मं लिखित्वा छड्डितकसटं. ‘‘एसोहमस्मी’’तिआदिना अहंकरणं अहङ्कारो. ‘‘एतं ममा’’ति ममंकरणं ममङ्कारो. तेनाह ‘‘अहङ्कारदिट्ठितो’’तिआदि. तिस्सो विधाति सेय्यसदिसहीनवसेन तयो माना. ‘‘एकविधेन रूपसङ्गहो’’तिआदीसु (ध. स. ५८४) कोट्ठासो ‘‘विधा’’ति वुत्तो. ‘‘कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ती’’तिआदीसु (सं. नि. १.९५) पकारो. ‘‘तिस्सो इमा, भिक्खवे, विधा. कतमा तिस्सो? सेय्योहमस्मीति विधा’’ति (विभ. ९२०) एत्थ मानो ‘‘विधा’’ति वुत्तो. इधापि मानोव अधिप्पेतो. मानो हि विदहनतो हीनादिवसेन तिविधा. तेनाकारेन दहनतो उपदहनतो ‘‘विधा’’ति वुच्चति.

दुतियसञ्ञासुत्तवण्णना निट्ठिता.

७-८. मेथुनसुत्तादिवण्णना

५०-५१. सत्तमे इधाति इमस्मिं लोके. एकच्चोति एको. समणो वा ब्राह्मणो वाति पब्बज्जामत्तेन समणो वा, जातिमत्तेन ब्राह्मणो वा. द्वयंद्वयसमापत्तिन्ति द्वीहि द्वीहि समापज्जितब्बं, मेथुनन्ति अत्थो. न हेव खो समापज्जतीति सम्बन्धो. उच्छादनं उब्बट्टनं. सम्बाहनं परिमद्दनं. सादियतीति अधिवासेति. तदस्सादेतीति उच्छादनादिं अभिरमति. निकामेतीति इच्छति. वित्तिन्ति तुट्ठिं. इदम्पि खोति एत्थ इदन्ति यथावुत्तं सादियनादिं खण्डादिभाववसेन एकं कत्वा वुत्तं. पि-सद्दो वक्खमानं उपादाय समुच्चयत्थो, खो-सद्दो अवधारणत्थो. इदं वुत्तं होति – यदेतं ब्रह्मचारिपटिञ्ञस्स असतिपि द्वयंद्वयसमापत्तियं मातुगामस्स उच्छादननहापनसम्बाहनसादियनादि. इदम्पि एकंसेन तस्स ब्रह्मचरियस्स खण्डादिभावापादनतो खण्डम्पि छिद्दम्पि सबलम्पि कम्मासम्पीति. एवं पन खण्डादिभावापत्तिया सो अपरिसुद्धं ब्रह्मचरियं चरति, न परिसुद्धं, संयुत्तो मेथुनसंयोगेन, न विसंयुत्तो. ततो चस्स न जातिआदीहि परिमुत्तीति दस्सेन्तो ‘‘अयं वुच्चती’’तिआदिमाह.

सञ्जग्घतीति किलेसवसेन महाहसितं हसति. संकीळतीति कायसंसग्गवसेन कीळति. संकेलायतीति सब्बसो मातुगामं केलायन्तो विहरति. चक्खुनाति अत्तनो चक्खुना. चक्खुन्ति मातुगामस्स चक्खुं. उपनिज्झायतीति उपेच्च निज्झायति ओलोकेति. तिरोकुट्टन्ति कुट्टस्स परतो. तथा तिरोपाकारं, ‘‘मत्तिकामया भित्ति कुट्टं, इट्ठकामया पाकारो’’ति वदन्ति. या काचि वा भित्ति पोरिसका दियड्ढरतनप्पमाणा कुट्टं, ततो अधिको पाकारो. अस्साति ब्रह्मचारिपटिञ्ञस्स. पुब्बेति वतसमादानतो पुब्बे. कामगुणेहीति कामकोट्ठासेहि. समप्पितन्ति सुट्ठु अप्पितं सहितं. समङ्गिभूतन्ति समन्नागतं. परिचारयमानन्ति कीळन्तं, उपट्ठहियमानं वा. पणिधायाति पत्थेत्वा. सीलेनातिआदीसु यमनियमादिसमादानवसेन सीलं, अवीतिक्कमवसेन वतं. उभयम्पि वा सीलं, दुक्करचरियवसेन पवत्तितं वतं. तंतंअकिच्चसम्मततो वा निवत्तिलक्खणं सीलं, तंतंसमादानवतो वेसभोजनकिच्चकरणादिविसेसप्पटिपत्ति वतं. सब्बथापि दुक्करचरिया तपो. मेथुना विरति ब्रह्मचरियन्ति एवम्पेत्थ पाळिवण्णना वेदितब्बा. अट्ठमं उत्तानमेव.

मेथुनसुत्तादिवण्णना निट्ठिता.

९. दानमहप्फलसुत्तवण्णना

५२. नवमे ‘‘साहु दान’’न्ति दानं देतीति ‘‘दानं नाम साधु सुन्दर’’न्ति दानं देतीति अत्थो. दानञ्हि दत्वा तं पच्चवेक्खन्तस्स पामोज्जपीतिसोमनस्सादयो उप्पज्जन्ति, लोभदोसइस्सामच्छेरादयो विदूरीभवन्ति. इदानि दानं अनुकूलधम्मपरिब्रूहनेन पच्चनीकधम्मविदूरीकरणेन च भावनाचित्तस्स उपसोभनाय च परिक्खाराय च होतीति ‘‘अलङ्कारभूतञ्चेव परिवारभूतञ्च देती’’ति वुत्तं. झानानागामी नाम होति झानं निब्बत्तेत्वा ब्रह्मलोकूपपन्नानं अरियानं हेट्ठा अनुप्पज्जनतो. इमं पेच्च परिभुञ्जिस्सामीति सापेक्खस्स दानं परलोकफलासाय सातिसयाय च पुब्बाचारवसेन उप्पज्जमानाय अनुभवत्ता तण्हुत्तरं नाम होतीति आह ‘‘पठमं तण्हुत्तरियदान’’न्ति. दानं नाम बुद्धादीहि पसत्थन्ति गरुं चित्तीकारं उपट्ठपेत्वा दातब्बत्ता ‘‘दुतियं चित्तीकारदान’’न्ति वुत्तं. पुब्बकेहि पितुपितामहेहि दिन्नपुब्बं कतपुब्बं जहापेतुं नाम नानुच्छविकन्ति अत्तभावसभागवसेन हिरोत्तप्पं पच्चुपट्ठपेत्वा दातब्बतो ‘‘ततियं हिरोत्तप्पदान’’न्ति वुत्तं. ‘‘अहं पचामि, न इमे पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’’न्ति एवंसञ्ञी हुत्वा देन्तो निरवसेसं कत्वा देतीति आह ‘‘चतुत्थं निरवसेसदान’’न्ति. ‘‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञकानि अहेसुं, एवं मे अयं दानपरिभोगो भविस्सती’’ति एवंसञ्ञिनो दानं दक्खिणं अरहेसु दातब्बतो ‘‘पञ्चमं दक्खिणेय्यदान’’न्ति वुत्तं. ‘‘इमं मे दानं ददतो चित्तं पसीदती’’तिआदिना पीतिसोमनस्सं उप्पादेत्वा देन्तस्स दानं सोमनस्सबाहुल्लप्पत्तिया सोमनस्सुपचारं नाम होतीति आह ‘‘छट्ठं सोमनस्सुपविचारदान’’न्ति वुत्तं.

दानमहप्फलसुत्तवण्णना निट्ठिता.

१०. नन्दमातासुत्तवण्णना

५३. दसमे ‘‘वुत्थवस्सो पवारेत्वा…पे… निक्खमी’’ति अङ्गुत्तरभाणकानं मतेनेतं वुत्तं. मज्झिमभाणका पन वदन्ति ‘‘भगवा उपकट्ठाय वस्सूपनायिकाय जेतवनतो भिक्खुसङ्घपरिवुतो चारिकं निक्खमि. तेनेव च अकाले निक्खन्तत्ता कोसलराजादयो वारेतुं आरभिंसु. पवारेत्वा हि चरणं बुद्धाचिण्ण’’न्ति. पुण्णाय सम्मापटिपत्तिं पच्चासीसन्तो भगवा ‘‘मम निवत्तनपच्चया त्वं किं करिस्ससी’’ति आह. पुण्णापि…पे… पब्बजीति एत्थ सेट्ठि ‘‘पुण्णाय भगवा निवत्तितो’’ति सुत्वा तं भुजिस्सं कत्वा धीतुट्ठाने ठपेसि. सा पब्बज्जं याचित्वा पब्बजि, पब्बजित्वा विपस्सनं आरभि. अथस्सा सत्था आरद्धविपस्सकभावं ञत्वा इमं ओभासगाथं विस्सज्जेसि –

‘‘पुण्णे पूरस्सु सद्धम्मं, चन्दो पन्नरसो यथा;

परिपुण्णाय पञ्ञाय, दुक्खस्सन्तं करिस्ससी’’ति. (थेरीगा. ३);

सा गाथापरियोसाने अरहत्तं पत्वा अभिञ्ञाता साविका अहोसि. सेसमेत्थ सुविञ्ञेय्यमेव.

नन्दमातासुत्तवण्णना निट्ठिता.

महायञ्ञवग्गवण्णना निट्ठिता.

पठमपण्णासकं निट्ठितं.