📜
७. महावग्गो
१-२. हिरिओत्तप्पसुत्तादिवण्णना
६५-६६. सत्तमस्स ¶ पठमं उत्तानमेव. दुतिये तयो संवट्टाति आपोसंवट्टो, तेजोसंवट्टो, वायोसंवट्टोति तयो संवट्टा. तिस्सो संवट्टसीमाति आभस्सरा, सुभकिण्हा, वेहप्फलाति तिस्सो संवट्टसीमा. यदा हि कप्पो तेजेन संवट्टति विनस्सति, तदा आभस्सरतो हेट्ठा अग्गिना डय्हति. यदा आपेन संवट्टति, तदा सुभकिण्हतो हेट्ठा उदकेन विलीयति. यदा वायुना संवट्टति, तदा वेहप्फलतो हेट्ठा वायुना विद्धंसति. वित्थारतो पन सदापि एकं बुद्धक्खेत्तं विनस्सति. बुद्धक्खेत्तं नाम तिविधं होति जातिक्खेत्तं आणाक्खेत्तं ¶ विसयक्खेत्तन्ति. तत्थ जातिक्खेत्तं नाम दससहस्सचक्कवाळपरियन्तं होति, यं तथागतस्स पटिसन्धिगहणादीसु कम्पति. आणाक्खेत्तं कोटिसहस्सचक्कवाळपरियन्तं, यत्थ रतनसुत्तं (खु. पा. ६.१ आदयो; सु. नि. २२४ आदयो) खन्धपरित्तं (अ. नि. ४.६७; चूळव. २५१) धजग्गपरित्तं (सं. नि. १.२४९). आटानाटियपरित्तं (दी. नि. ३.२७५ आदयो), मोरपरित्तन्ति (जा. १.२.१७-१८) इमेसं परित्तानं आनुभावो वत्तति. विसयक्खेत्तं अनन्तमपरिमाणं, यं ‘‘यावता वा पन आकङ्खेय्या’’ति वुत्तं. एवमेतेसु तीसु बुद्धक्खेत्तेसु एकं आणाक्खेत्तं विनस्सति. तस्मिं पन विनस्सन्ते जातिक्खेत्तं विनट्ठमेव होति. विनस्सन्तञ्च एकतोव विनस्सति, सण्ठहन्तम्पि एकतोव सण्ठहति.
तीणि संवट्टमूलानीति रागदोसमोहसङ्खातानि तीणि संवट्टकारणानि. रागादीसु हि अकुसलमूलेसु उस्सन्नेसु लोको विनस्सति. तथा हि रागे उस्सन्नतरे अग्गिना विनस्सति, दोसे उस्सन्नतरे उदकेन, मोहे उस्सन्नतरे वातेन. केचि पन ‘‘दोसे उस्सन्नतरे अग्गिना, रागे उदकेना’’ति वदन्ति.
तीणि कोलाहलानीति कप्पकोलाहलं, बुद्धकोलाहलं, चक्कवत्तिकोलाहलन्ति तीणि कोलाहलानि. तत्थ ‘‘वस्ससतसहस्समत्थके कप्पुट्ठानं नाम भविस्सती’’तिआदिना देवताहि उग्घोसितसद्दो कप्पकोलाहलं नाम होति. ‘‘इतो वस्ससतसहस्समत्थके लोको विनस्सिस्सति, मेत्तं, मारिसा, भावेथ करुणं मुदितं उपेक्ख’’न्ति मनुस्सपथे देवता घोसन्तियो चरन्ति. ‘‘वस्ससहस्समत्थके ¶ बुद्धो उप्पज्जिस्सती’’ति बुद्धकोलाहलं नाम होति. ‘‘इतो वस्ससहस्समत्थके बुद्धो उप्पज्जित्वा धम्मानुधम्मप्पटिपन्नो सङ्घरतनेन परिवारितो धम्मं देसेन्तो विचरिस्सती’’ति देवता उग्घोसन्ति. ‘‘वस्ससतमत्थके पन चक्कवत्ती उप्पज्जिस्सती’’ति चक्कवत्तिकोलाहलं नाम होति. ‘‘इतो वस्ससतमत्थके सत्तरतनसम्पन्नो चातुद्दीपिस्सरो सहस्सपरिवारो वेहासङ्गमो चक्कवत्ती राजा उप्पज्जिस्सती’’ति देवता उग्घोसन्ति.
अचिरट्ठेन न धुवाति उदकबुब्बुळादयो विय न चिरट्ठायिताय धुवभावरहिता. अस्सासरहिताति सुपिनके पीतपानीयं विय अनुलित्तचन्दनं विय च अस्सासविरहिता.
उपकप्पनमेघोति ¶ कप्पविनासकमेघं सन्धाय वदति. यस्मिञ्हि समये कप्पो अग्गिना नस्सति, आदितोव कप्पविनासकमहामेघो उट्ठहित्वा कोटिसतसहस्सचक्कवाळे एकमहावस्सं वस्सति. मनुस्सा तुट्ठहट्ठा सब्बबीजानि नीहरित्वा वपन्ति. सस्सेसु पन गोखायितकमत्तेसु जातेसु गद्रभरवं रवन्तो एकबिन्दुम्पि न वस्सति, तदा पच्छिन्नं पच्छिन्नमेव वस्सं होति. तेनाह ‘‘तदा निक्खन्तबीजं..पे… एकबिन्दुम्पि देवो न वस्सती’’ति. ‘‘वस्ससतसहस्स अच्चयेन कप्पवुट्ठानं भविस्सती’’तिआदिना देवताहि वुत्तवचनं सुत्वा येभुय्येन मनुस्सा च भुम्मदेवता च संवेगजाता अञ्ञमञ्ञं मुदुचित्ता हुत्वा मेत्तादीनि पुञ्ञानी कत्वा देवलोके निब्बत्तन्ति, अवीचितो पट्ठाय तुच्छो होतीति.
पञ्च बीजजातानीति मूलबीजं खन्धबीजं फळुबीजं अग्गबीजं बीजबीजन्ति पञ्च बीजानि जातानि. तत्थ मूलबीजन्ति वचा, वचत्तं, हलिद्दं, सिङ्गिवेरन्ति एवमादि. खन्धबीजन्ति अस्सत्थो, निग्रोधोति एवमादि. फळुबीजन्ति उच्छु, वेळु, नळोति एवमादि. अग्गबीजन्ति अज्जुकं, फणिज्जकन्ति एवमादि. बीजबीजन्ति वीहिआदि पुब्बण्णञ्चेव मुग्गमासादिअपरण्णञ्च. पच्चयन्तरसमवाये विसदिसुप्पत्तिया विसेसकारणभावतो रुहनसमत्थे सारफले निरुळ्हो बीज-सद्दो तदत्थसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं (विसुद्धि. २.४४९) दुक्खदुक्ख’’न्ति (सं. नि. ४.३२७) यथा. यथा फलपाकपरियन्ता ओसधिरुक्खा वेळुकदलिआदयो.
यं कदाचीतिआदीसु यन्ति निपातमत्तं. कदाचीति किस्मिञ्चि काले. करहचीति तस्सेव ¶ वेवचनं. दीघस्स अद्धुनोति दीघस्स कालस्स. अच्चयेनाति अतिक्कमेन. सेसमेत्थ उत्तानमेव.
हिरिओत्तप्पसुत्तादिवण्णना निट्ठिता.
३. नगरोपमसुत्तवण्णना
६७. ततिये पच्चन्ते भवं पच्चन्तिमं. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु (सं. नि. ५.४) विय अलङ्कारवचनो परिक्खारसद्दोति आह ‘‘नगरालङ्कारेहि अलङ्कत’’न्ति. परिवारवचनोपि वट्टतियेव ‘‘सत्त समाधिपरिक्खारा’’तिआदीसु ¶ (दी. नि. ३.३३०) विय. नेमं वुच्चति थम्भादीहि अनुपतभूमिप्पदेसोति आह ‘‘गम्भीरआवाटा’’ति, गम्भीरं भूमिं अनुप्पविट्ठाति अत्थो. सुट्ठु सन्निसीदापिताति भूमिं निखनित्वा सम्मदेव ठपिता.
अनुपरियायेति एतेनाति अनुपरियायो, सोयेव पथोति अनुपरियायपथो, परितो पाकारस्स अनुयायमग्गो.
हत्थिं आरोहन्ति आरोहापयन्ति चाति हत्थारोहा (दी. नि. टी. १.१६३). येन हि पयोगेन पुरिसो हत्थिनो आरोहनयोग्गो होति, हत्थिस्स तं पयोगं विधायन्तानं सब्बेसम्पेतेसं गहणं. तेनाह ‘‘सब्बेपी’’तिआदि. तत्थ हत्थाचरिया नाम ये हत्थिनो हत्थारोहकानञ्च सिक्खापका. हत्थिवेज्जा नाम हत्थिभिसक्का. हत्थिबन्धा नाम हत्थीनं पादरक्खका. आदि-सद्देन हत्थीनं यवपदायकादिके सङ्गण्हाति. अस्सारोहा रथिकाति एत्थापि एसेव नयो. रथे नियुत्ता रथिका. रथरक्खा नाम रथस्स आणिरक्खका. धनुं गण्हन्ति गण्हापेन्ति चाति धनुग्गहा, इस्सासा धनुसिप्पस्स सिक्खापका च. तेनाह ‘‘धनुआचरिया इस्सासा’’ति. चेलेन चेलपटाकाय युद्धे अकन्ति गच्छन्तीति चेलकाति आह – ‘‘ये युद्धे जयद्धजं गहेत्वा पुरतो गच्छन्ती’’ति. यथा तथा ठिते सेनिके ब्रूहकरणवसेन ततो ततो चलयन्ति उच्चालेन्तीति चलका. सकुणग्घिआदयो विय मंसपिण्डं परसेनासमूहं साहसिकमहायोधताय छेत्वा छेत्वा दयन्ति उप्पतित्वा गच्छन्तीति पिण्डदायका. दुतियविकप्पे पिण्डे दयन्ति जनसम्मद्दे उप्पतन्ता विय गच्छन्तीति पिण्डदायकाति अत्थो वेदितब्बो. उग्गतुग्गताति थामजवपरक्कमादिवसेन अतिविय उग्गता, उदग्गाति अत्थो. पक्खन्दन्तीति अत्तनो ¶ वीरसूरभावेन असज्जमाना परसेनं अनुपविसन्तीति अत्थो. थामजवबलपरक्कमादिसम्पत्तिया महानागा विय महानागा. एकसूराति एकाकिसूरा अत्तनो सूरभावेनेव एकाकिनो हुत्वा युज्झनका. सजालिकाति सवम्मिका. सरपरित्ताणन्ति चम्मपरिसिब्बितं खेटकं, चम्ममयं वा फलकं. घरदासयोधाति अत्तनो दासयोधा.
सम्पक्खन्दनलक्खणाति सद्धेय्यवत्थुनो एवमेतन्ति सम्पक्खन्दनलक्खणा. सम्पसादनलक्खणाति पसीदितब्बे वत्थुस्मिं पसीदनलक्खणा. ओकप्पनसद्धाति ¶ ओक्कन्तित्वा पक्खन्दित्वा अधिमुच्चनं. पसादनीये वत्थुस्मिं पसीदनं पसादसद्धा. अयं अनुधम्मोति अयं नवन्नं लोकुत्तरधम्मानं अनुलोमधम्मो. निब्बिदाबहुलोति उक्कण्ठनाबहुलो. सद्धा बन्धति पाथेय्यन्ति सद्धा नामायं सत्तस्स मरणवसेन महापथं संवजतो महाकन्तारं पटिपज्जतो महाविदुग्गं पक्खन्दतो पाथेय्यपुटं बन्धति, सम्बलं विस्सज्जेतीति अत्थो. सद्धञ्हि उप्पादेत्वा दानं देति, सीलं रक्खति, उपोसथकम्मं करोति. तेनेतं वुत्तं ‘‘सद्धा बन्धति पाथेय्य’’न्ति. सिरीति इस्सरियं. इस्सरिये हि अभिमुखीभूते थलतोपि जलतोपि भोगा आगच्छन्तियेव. तेनेतं वुत्तं ‘‘सिरी भोगानमासयो’’ति. सद्धा दुतिया पुरिसस्स होतीति पुरिसस्स देवलोके, मनुस्सलोके चेव निब्बानञ्च गच्छन्तस्स सद्धा दुतिया होति, सहायकिच्चं साधेति. भत्तपुटादीति आदि-सद्देन दुतियिकादीनं सङ्गहो दट्ठब्बो. अनेकसरसताति अनेकसभावता, अनेककिच्चता वा. सेसं सुविञ्ञेय्यमेव.
नगरोपमसुत्तवण्णना निट्ठिता.
४. धम्मञ्ञूसुत्तवण्णना
६८. चतुत्थे सुत्तगेय्यादिधम्मं जानातीति धम्मञ्ञू. तस्स तस्सेव सुत्तगेय्यादिना भासितस्स तदञ्ञस्स सुत्तपदत्थस्स बोधकस्स सद्दस्स अत्थकुसलतावसेन अत्थं जानातीति अत्थञ्ञू. ‘‘एत्तकोम्हि सीलेन समाधिना पञ्ञाया’’ति एवं यथा अत्तनो पमाणजाननवसेन अत्तानं जानातीति अत्तञ्ञू. पटिग्गहणपरिभोगपरियेसनविस्सज्जनेसु मत्तं जानातीति मत्तञ्ञू. निद्देसे पन पटिग्गहणमत्तञ्ञुताय एव परिभोगादिमत्तञ्ञुता पबोधिता होतीति पटिग्गहणमत्तञ्ञुताव दस्सिता. ‘‘अयं कालो उद्देसस्स, अयं कालो परिपुच्छाय, अयं कालो योगस्स अधिगमाया’’ति एवं कालं जानातीति कालञ्ञू. तत्थ पञ्च वस्सानि उद्देसस्स कालो, दस परिपुच्छाय, इदं अतिसम्बाधं, अतिक्खपञ्ञस्स तावता कालेन तीरेतुं असक्कुणेय्यत्ता ¶ दस वस्सानि उद्देसस्स कालो, वीसति परिपुच्छाय, ततो परं योगे कम्मं कातब्बं. खत्तियपरिसादिकं ¶ अट्ठविधं परिसं जानातीति परिसञ्ञू. भिक्खुपरिसादिकं चतुब्बिधं, खत्तियपरिसादिकं मनुस्सपरिसंयेव पुन चतुब्बिधं गहेत्वा अट्ठविधं वदन्ति अपरे. निद्देसे पनस्स खत्तियपरिसादिचतुब्बिधपरिसग्गहणं निदस्सनमत्तं दट्ठब्बं. ‘‘इमं मे सेवन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तस्मा अयं पुग्गलो सेवितब्बो, विपरियायतो अञ्ञो असेवितब्बो’’ति सेवितब्बासेवितब्बपुग्गलं जानातीति पुग्गलपरोपरञ्ञू. एवञ्हि तेसं पुग्गलानं परोपरं उक्कट्ठनिहीनतं जानाति नाम. निद्देसेपिस्स सेवितब्बासेवितब्बपुग्गले विभावनमेव समणकथाकतन्ति दट्ठब्बं.
धम्मञ्ञूसुत्तवण्णना निट्ठिता.
५-६. पारिच्छत्तकसुत्तादिवण्णना
६९-७०. पञ्चमे पतितपलासोति पतितपत्तो. एत्थ पठमं पण्डुपलासतं, दुतियं पन्नपलासतञ्च वत्वा ततियं जालकजातता, चतुत्थं खारकजातता च पाळियं वुत्ता. दीघनिकायट्ठकथायं पन महागोविन्दसुत्तवण्णनायं (दी. नि. अट्ठ. २.२९४) इममेव पाळिं आहरित्वा दस्सेन्तेन पठमं पण्डुपलासतं, दुतियं पन्नपलासतञ्च वत्वा ततियं खारकजातता, चतुत्थं जालकजातता च दस्सिता. एवञ्हि तत्थ वुत्तं – ‘‘पारिच्छत्तके पुप्फमाने एकं वस्सं उपट्ठानं गच्छन्ति, ते तस्स पण्डुपलासभावतो पट्ठाय अत्तमना होन्ति. यथाह –
यस्मिं, भिक्खवे, समये देवानं तावतिंसानं पारिच्छत्तको कोविळारो, पण्डुपलासो होति, अत्तमना, भिक्खवे, देवा तावतिंसा तस्मिं समये होन्ति ‘पण्डुपलासो दानि पारिच्छत्तको, कोविळारो, न चिरस्सेव पन्नपलासो भविस्सती’ति. यस्मिं समये देवानं तावतिंसानं पारिच्छत्तको, कोविळारो, पन्नपलासो होति, जालकजातो होति, खारकजातो होति, कुटुमलकजातो होति, कोरकजातो होति, अत्तमना, भिक्खवे ¶ , देवा तावतिंसा तस्मिं समये होन्ति ‘कोरकजातो दानि पारिच्छत्तको कोविळारो, न चिरस्सेव सब्बपालिफुल्लो भविस्सती’ति.
लीनत्थप्पकासिनियम्पि ¶ (दी. नि. टी. २.२९४) एत्थ एवमत्थो दस्सितो – पन्नपलासोति पतितपत्तो. खारकजातोति जातखुद्दकमकुळो. ये हि नीलपत्तका अतिविय खुद्दका मकुळा, ते ‘‘खारका’’ति वुच्चन्ति. जालकजातोति तेहियेव खुद्दकमकुळेहि जातजालको सब्बसो जालो विय जातो. केचि पन ‘‘जालकजातोति एकजालो विय जातो’’ति अत्थं वदन्ति. पारिच्छत्तको किर खारकग्गहणकाले सब्बत्थकमेव पल्लविको होति, ते चस्स पल्लवा पभस्सरपवाळवण्णसमुज्जला होन्ति. तेन सो सब्बसो समुज्जलन्तो तिट्ठति. कुटुमलजातोति सञ्जातमहामकुळो. कोरकजातोति सञ्जातसूचिभेदो सम्पतिविकसमानावत्थो. सब्बपालिफुल्लोति सब्बसो फुल्लितविकसितोति. अयञ्च अनुक्कमो दीघभाणकानं वळञ्जनानुक्कमेन दस्सितो, न एत्थ आचरियस्स विरोधो आसङ्कितब्बो.
कन्तनकवातोति देवानं पुञ्ञकम्मपच्चया पुप्फानं छिन्दनकवातो. कन्ततीति छिन्दति. सम्पटिच्छनकवातोति छिन्नानं छिन्नानं पुप्फानं सम्पटिग्गण्हकवातो. चिनन्तोति नानाविधभत्तिसन्निवेसवसेन निचिनं करोन्तो. अञ्ञतरदेवतानन्ति नामगोत्तवसेन अपञ्ञातदेवतानं. रेणुवट्टीति रेणुसङ्घातो. कण्णिकं आहच्चाति सुधम्माय कूटं आहन्त्वा.
अनुफरणानुभावोति खीणासवस्स भिक्खुनो कित्तिसद्दस्स याव ब्रह्मलोका अनुफरणसङ्खातो आनुभावो. पब्बज्जानिस्सितं होतीति पब्बज्जाय चतुपारिसुद्धिसीलम्पि दस्सितमेवाति अधिप्पायो. पठमज्झानसन्निस्सितन्तिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. इध पन उभयतो परिच्छेदो हेट्ठा सीलतो उपरि अरहत्ततो च परिच्छेदस्स दस्सितत्ता. तेनेतं वुत्तन्ति तेन कारणेन एतं ‘‘चतुपारिसुद्धिसीलं पब्बज्जानिस्सितं होती’’तिआदिवचनं वुत्तं. छट्ठं उत्तानमेव.
पारिच्छत्तकसुत्तादिवण्णना निट्ठिता.
७. भावनासुत्तवण्णना
७१. सत्तमे ¶ अत्थस्स असाधिका ‘‘भावनं अननुयुत्तस्सा’’ति वुत्तत्ता. सम्भावनत्थेति ‘‘अपि नाम एवं सिया’’ति विकप्पनत्थो सम्भावनत्थो. एवञ्हि लोके सिलिट्ठवचनं होतीति एकमेव सङ्खं अवत्वा अपराय सङ्खाय सद्धिं वचनं लोके सिलिट्ठवचनं होति यथा ‘‘द्वे वा ¶ तीणि वा उदकफुसितानी’’ति. सम्मा अधिसयितानीति पादादीहि अत्तना नेसं किञ्चि उपघातं अकरोन्तिया बहिवातादिपरिस्सयपरिहरणत्थं सम्मदेव उपरि सयितानि. उपरिअत्थो हेत्थ अधि-सद्दो. उतुं गण्हापेन्तियाति तेसं अल्लसिनेहपरियादानत्थं अत्तनो कायुस्मावसेन उतुं गण्हापेन्तिया. तेनाह ‘‘उस्मीकतानी’’ति. सम्मा परिभावितानीति सम्मदेव सब्बसो कुक्कुटवासनाय वासितानि. तेनाह ‘‘कुक्कुटगन्धं गाहापितानी’’ति. एत्थ च सम्मापरिसेदनं कुक्कुटगन्धपरिभावनञ्च सम्माअधिसयनसम्मापरिसेदननिप्फत्तिया आनुभावनिप्फादितन्ति दट्ठब्बं. सम्माअधिसयनेनेव हि इतरद्वयं इज्झति. न हि सम्माअधिसयनतो विसुं सम्मापरिसेदनस्स सम्मापरिभावनस्स च कारणं अत्थि. तेन पन सद्धिंयेव इतरेसं द्विन्नम्पि इज्झनतो वुत्तं.
तिविधकिरियाकरणेनाति सम्माअधिसयनादितिविधकिरियाकरणेनाति अत्थो. किञ्चापि ‘‘एवं अहो वत मे’’तिआदिना न इच्छा उप्पज्जेय्य कारणस्स पन सम्पादितत्ता, अथ खो भब्बाव ते अभिनिब्भिज्जितुन्ति योजना. कस्मा भब्बाति आह ‘‘ते हि यस्मा ताया’’तिआदि. सयम्पीति अण्डानि. परिणामन्ति परिपाकं बहिनिक्खमनयोग्यतं. यथा कपालस्स तनुता आलोकस्स अन्तो पञ्ञायमानस्स कारणं, तथा कपालस्स तनुताय नखसिखामुखतुण्डकानं खरताय च अल्लसिनेहपरियादानं कारणवचनन्ति दट्ठब्बं. तस्माति आलोकस्स अन्तो पञ्ञायमानतो सयञ्च परिपाकगतत्ता.
ओपम्मसम्पटिपादनन्ति ओपम्मत्थस्स उपमेय्येन सम्मदेव पटिपादनं. तन्ति ओपम्मसम्पटिपादनं. एवन्ति इदानि वुच्चमानाकारेन. अत्थेनाति उपमेय्यत्थेन संसन्देत्वा सह योजेत्वा. सम्पादनेन सम्पयुत्तधम्मवसेन ञाणस्स तिक्खभावो वेदितब्बो. ञाणस्स हि सभावतो सतिनेपक्कतो च तिक्खभावो, समाधिवसेन खरभावो, सद्धावसेन विप्पसन्नभावो. परिणामकालोति बलवविपस्सनाकालो. वड्ढिकालोति ¶ वुट्ठानगामिनिविपस्सनाकालो. अनुलोमट्ठानिया हि विपस्सना गहितगब्भा नाम तदा मग्गगब्भस्स गहितत्ता. तज्जातिकन्ति तस्स विपस्सनानुयोगस्स अनुरूपं. सत्थापि अविज्जण्डकोसं पहरति, देसनापि विनेय्यसन्तानगतं अविज्जण्डकोसं पहरति, यथाठाने ठातुं न देति.
ओलम्बकसङ्खातन्ति ओलम्बकसुत्तसङ्खातं. ‘‘पल’’न्ति हि तस्स सुत्तस्स नामं. चारेत्वा दारुनो हेट्ठा दोसजाननत्थं उस्सापेत्वा. गण्डं हरतीति पलगण्डोति एतेन ‘‘पलेन गण्डहारो पलगण्डोति पच्छिमपदे उत्तरपदलोपेन निद्देसो’’ति दस्सेति. गहणट्ठानेति हत्थेन गहेतब्बट्ठाने ¶ . सम्मदेव खिपीयन्ति एतेन कायदुच्चरितादीनीति सङ्खेपो, पब्बज्जाव सङ्खेपो पब्बज्जासङ्खेपो. तेन विपस्सनं अनुयुञ्जन्तस्स पुग्गलस्स अजानन्तस्सेव आसवानं परिक्खयो इध विपस्सनानिसंसोति अधिप्पेतो.
हेमन्तिकेन कारणभूतेन, भुम्मत्थे वा एतं करणवचनं, हेमन्तिकेति अत्थो. पटिप्पस्सम्भन्तीति पटिप्पस्सद्धफलानि होन्ति. तेनाह ‘‘पूतिकानि भवन्ती’’ति. महासमुद्दो विय सासनं अगाधगम्भीरभावतो. नावा विय योगावचरो महोघुत्तरतो. परियायनं वियाति परितो अपरापरं यायनं विय. खज्जमानानन्ति खादन्तेन विय उदकेन खेपियमानबन्धनानं. तनुभावोति परियुट्ठानपवत्तिया असमत्थताय दुब्बलभावो. विपस्सनाञाणपीतिपामोज्जेहीति विपस्सनाञाणसमुट्ठितेहि पीतिपामोज्जेहि. ओक्खायमानेति विपस्सनाकम्मट्ठाने वीथिप्पटिपाटिया ओक्खायमाने, पटिसङ्खानुपस्सनाय वा ओक्खायमाने. सङ्खारुपेक्खाय पक्खायमाने. दुब्बलता दीपिता ‘‘अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति वुत्तत्ता.
भावनासुत्तवण्णना निट्ठिता.
८-९. अग्गिक्खन्धोपमसुत्तादिवण्णना
७२-७३. अट्ठमे पस्सथ नूति अपि पस्सथ. महन्तन्ति विपुलं. अग्गिक्खन्धन्ति अग्गिसमूहं. आदित्तन्ति पदित्तं. सम्पज्जलितन्ति समन्ततो पज्जलितं अच्चिविप्फुलिङ्गानि ¶ मुञ्चन्तं. सजोतिभूतन्ति समन्ततो उट्ठिताहि जालाहि एकप्पभासमुदयभूतं. तं किं मञ्ञथाति तं इदानि मया वुच्चमानत्थं किं मञ्ञथाति अनुमतिग्गहणत्थं पुच्छति. यदेत्थ सत्था अग्गिक्खन्धालिङ्गनं कञ्ञालिङ्गनञ्च आनेसि, तमत्थं विभावेतुं ‘‘आरोचयामी’’तिआदिमाह.
दुस्सीलस्साति निस्सीलस्स सीलविरहितस्स. पापधम्मस्साति दुस्सीलत्ता एव हीनज्झासयताय लामकसभावस्स. असुचिसङ्कस्सरसमाचारस्साति अपरिसुद्धताय असुचि हुत्वा सङ्काय सरितब्बसमाचारस्स. दुस्सीलो हि किञ्चिदेव असारुप्पं दिस्वा ‘‘इदं असुकेन कतं भविस्सती’’ति परेसं आसङ्का होति. केनचिदेव करणीयेन मन्तयन्ते भिक्खू दिस्वा ‘‘कच्चि नु खो इमे मया कतकम्मं जानित्वा मन्तेन्ती’’ति अत्तनोयेव सङ्काय सरितब्बसमाचारो ¶ . पटिच्छन्नकम्मन्तस्साति लज्जितब्बताय पटिच्छादेतब्बकम्मन्तस्स. अस्समणस्साति न समणस्स. सलाकग्गहणादीसु ‘‘अहम्पि समणो’’ति मिच्छापटिञ्ञाय समणपटिञ्ञस्स. असेट्ठचारिताय अब्रह्मचारिस्स. उपोसथादीसु ‘‘अहम्पि ब्रह्मचारी’’ति मिच्छापटिञ्ञाय ब्रह्मचारिपटिञ्ञस्स. पूतिना कम्मेन सीलविपत्तिया अन्तो अनुपविट्ठत्ता अन्तोपूतिकस्स. छद्वारेहि रागादिकिलेसानुस्सवनेन तिन्तत्ता अवस्सुतस्स. सञ्जातरागादिकचवरत्ता सीलवन्तेहि छड्डेतब्बत्ता च कसम्बुजातस्स.
वालरज्जुयाति वालेहि कतरज्जुया. सा हि खरतरा होति. घंसेय्याति मथनवसेन घंसेय्य. तेलधोतायाति तेलेन निसिताय. पच्चोरस्मिन्ति पतिउरस्मिं, अभिमुखे उरमज्झेति अधिप्पायो. अयोसङ्कुनाति सण्डासेन. फेणुद्देहकन्ति फेणं उद्देहेत्वा उद्देहेत्वा, अनेकवारं फेणं उट्ठापेत्वाति अत्थो. एवमेत्थ सङ्खेपतो पाळिवण्णना वेदितब्बा. नवमं उत्तानमेव.
अग्गिक्खन्धोपमसुत्तादिवण्णना निट्ठिता.
१०. अरकसुत्तवण्णना
७४. दसमे परित्तन्ति इत्तरं. तेनाह ‘‘अप्पं थोक’’न्ति. पबन्धानुपच्छेदस्स पच्चयभावो इध जीवितस्स रसो किच्चन्ति अधिप्पेतन्ति आह ¶ ‘‘सरसपरित्ततायपी’’ति. तदधीनवुत्तितायपि हि ‘‘यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति वचनतो परित्तं खणपरित्ततायपि. परमत्थतो हि अतिपरित्तो सत्तानं जीवितक्खणो एकचित्तक्खणप्पवत्तिमत्तोयेव. यथा नाम रथचक्कं पवत्तमानम्पि एकेनेव नेमिप्पदेसेन पवत्तति, तिट्ठमानम्पि एकेनेव तिट्ठति, एवमेवं एकचित्तक्खणिकं सत्तानं जीवितं तस्मिं चित्ते निरुद्धमत्ते सत्तो निरुद्धोति वुच्चति. यथाह ‘‘अतीते चित्तक्खणे जीवित्थ न जीवति न जीविस्सति. अनागते चित्तक्खणे न जीवित्थ न जीवति जीविस्सति. पच्चुप्पन्ने चित्तक्खणे न जीवित्थ जीवति न जीविस्सति.
‘‘जीवितं अत्तभावो च, सुखदुक्खा च केवला;
एकचित्तसमायुत्ता, लहुसो वत्तते खणो.
‘‘ये ¶ निरुद्धा मरन्तस्स, तिट्ठमानस्स वा इध;
सब्बेपि सदिसा खन्धा, गता अप्पटिसन्धिका.
‘‘अनिब्बत्तेन न जातो, पच्चुप्पन्नेन जीवति;
चित्तभङ्गा मतो लोको, पञ्ञत्ति परमत्थिया’’ति. (महानि. १०);
लहुसन्ति लहुकं. तेनाह ‘‘लहुं उप्पज्जित्वा निरुज्झनतो लहुस’’न्ति. परित्तं लहुसन्ति उभयं पनेतं अप्पकस्स वेवचनं. यञ्हि अप्पकं, तं परित्तञ्चेव लहुकञ्च होति. इध पन आयुनो अधिप्पेतत्ता रस्सन्ति वुत्तं होति. मन्तायन्ति करणत्थे एतं भुम्मवचनन्ति आह ‘‘मन्ताय बोद्धब्बं, पञ्ञाय जानितब्बन्ति अत्थो’’ति. मन्तायन्ति वा मन्तेय्यन्ति वुत्तं होति, मन्तेतब्बं मन्ताय उपपरिक्खितब्बन्ति अत्थो. पञ्ञाय जानितब्बन्ति जानितब्बं जीवितस्स परित्तभावो बहुदुक्खादिभावो. जानित्वा च पन सब्बपलिबोधे छिन्दित्वा कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियं. यस्मा इत्थि जातस्स अमरणं, अप्पं वा भिय्यो वस्ससततो उपरि अप्पं अञ्ञं वस्ससतं अप्पत्वा वीसं वा तिंसं वा चत्तालीसं वा पण्णासं वा सट्ठि वा वस्सानि जीवति, एवंदीघायुको पन अतिदुल्लभो. ‘‘असुको हि एवं चिरं जीवती’’ति तत्थ तत्थ गन्त्वा दट्ठब्बो होति. तत्थ विसाखा उपासिका वीससतं जीवति, तथा पोक्खरसातिब्राह्मणो, ब्रह्मायुब्राह्मणो, बावरियब्राह्मणो, आनन्दत्थेरो, महाकस्सपत्थेरोति ¶ . अनुरुद्धत्थेरो पन वस्ससतञ्चेव पण्णासञ्च वस्सानि. बाकुलत्थेरो वस्ससतञ्चेव सट्ठि च वस्सानि, अयं सब्बदीघायुको, सोपि द्वे वस्ससतानि न जीवि.
अरकसुत्तवण्णना निट्ठिता.
महावग्गवण्णना निट्ठिता.