📜
८. विनयवग्गो
१-८. पठमविनयधरसुत्तादिवण्णना
७५-८२. अट्ठमस्स ¶ पठमं दुतियञ्च उत्तानत्थमेव. ततिये विनयलक्खणे पतिट्ठितो लज्जिभावेन विनयलक्खणे ठितो होति. अलज्जी (पारा. अट्ठ. १.४५) हि बहुस्सुतोपि समानो लाभगरुकताय तन्तिं विसंवादेत्वा उद्धम्मं उब्बिनयं सत्थुसासनं दीपेत्वा सासने महन्तं उपद्दवं करोति, सङ्घभेदम्पि सङ्घराजिम्पि उप्पादेति. लज्जी पन कुक्कुच्चको सिक्खाकामो जीवितहेतुपि तन्तिं अविसंवादेत्वा धम्ममेव विनयमेव च दीपेति, सत्थुसासनं गरुं कत्वा ठपेति. एवं यो लज्जी, सो विनयं अजहन्तो अवोक्कमन्तोव लज्जिभावेन विनयलक्खणे ठितो होति पतिट्ठितो.
असंहीरोति एत्थ संहीरो नाम यो पाळियं वा अट्ठकथायं वा हेट्ठा वा उपरितो वा पदपटिपाटिया वा पुच्छियमानो वित्थुनति विप्फन्दति, सण्ठातुं न सक्कोति, यं यं परेन वुच्चति, तं तं अनुजानाति, सकवादं छड्डेत्वा परवादं गण्हाति. यो पन पाळियं वा अट्ठकथायं वा हेट्ठुपरियवसेन वा पदपटिपाटिया वा पुच्छियमानो न वित्थुनति न विप्फन्दति, एकेकलोमं सण्डासेन गण्हन्तो विय ‘‘एवं मयं वदाम, एवं नो आचरिया वदन्ती’’ति विस्सज्जेति. यम्हि पाळि च पाळिविनिच्छयो च सुवण्णभाजने पक्खित्तसीहवसा विय परिक्खयं परियादानं अगच्छन्तो तिट्ठति, अयं वुच्चति असंहीरो. यस्मा पन एवरूपो यं यं परेन वुच्चति, तं तं नानुजानाति, अत्तना सुविनिच्छिनितं कत्वा गहितं अविपरीतमत्थं न ¶ विस्सज्जेति, तस्मा वुत्तं ‘‘न सक्कोति गहितग्गहणं विस्सज्जापेतु’’न्ति. चतुत्थादीनि सुविञ्ञेय्यानि.
पठमविनयधरसुत्तादिवण्णना निट्ठिता.
९. सत्थुसासनसुत्तवण्णना
८३. नवमे विवेकट्ठोति विवित्तो. तेनाह ‘‘दूरीभूतो’’ति. सतिअविप्पवासे ठितोति कम्मट्ठाने ¶ सतिं अविजहित्वा ठितो. पेसितत्तोति काये च जीविते च अनपेक्खताय निब्बानं पेसितचित्तो तन्निन्नो तप्पोणो तप्पब्भारो.
सत्थुसासनसुत्तवण्णना निट्ठिता.
१०. अधिकरणसमथसुत्तवण्णना
८४. दसमे अधिकरीयन्ति एत्थाति अधिकरणानि. के अधिकरीयन्ति? समथा. कथं अधिकरीयन्ति? समनवसेन. तस्मा ते तेसं समनवसेन पवत्तन्तीति आह ‘‘अधिकरणानि समेन्ती’’तिआदि. उप्पन्नानं उप्पनानन्ति उट्ठितानं उट्ठितानं. समथत्थन्ति समनत्थं. दीघनिकाये सङ्गीतिसुत्तवण्णनायम्पि (दी. नि. अट्ठ. ३.३३१) वित्थारतोयेवाति एत्थायं वित्थारनयो – अधिकरणेसु ताव धम्मोति वा अधम्मोति वा अट्ठारसहि वत्थूहि विवदन्तानं भिक्खूनं यो विवादो, इदं विवादाधिकरणं नाम. सीलविपत्तिया वा आचारदिट्ठिआजीवविपत्तिया वा अनुवदन्तानं यो अनुवादो उपवदना चेव चोदना च, इदं अनुवादाधिकरणं नाम. मातिकायं आगता पञ्च, विभङ्गे द्वेति सत्तपि आपत्तिक्खन्धा, इदं आपत्ताधिकरणं नाम. यं सङ्घस्स अपलोकनादीनं चतुन्नं कम्मानं करणं, इदं किच्चाधिकरणं नाम.
तत्थ विवादाधिकरणं द्वीहि समथेहि सम्मति सम्मुखाविनयेन च येभुय्यसिकाय च. सम्मुखाविनयेनेव सम्ममानं यस्मिं विहारे उप्पन्नं तस्मिंयेव ¶ वा, अञ्ञत्र वूपसमेतुं गच्छन्तानं अन्तरामग्गे वा, यत्थ गन्त्वा सङ्घस्स निय्यातितं, तत्थ सङ्घेन वा, सङ्घे वूपसमेतुं असक्कोन्ते तत्थेव उब्बाहिकाय सम्मतपुग्गलेहि वा विनिच्छितं सम्मति. एवं सम्ममाने च पनेतस्मिं या सङ्घसम्मुखतो धम्मसम्मुखतो विनयसम्मुखता पुग्गलसम्मुखता, अयं सम्मुखाविनयो नाम. तत्थ च कारकसङ्घस्स सङ्घसामग्गिवसेन सम्मुखिभावो सङ्घसम्मुखता. समेतब्बस्स वत्थुनो भूतत्ता धम्मसम्मुखता. यथा तं समेतब्बं, तथेवस्स समनं विनयसम्मुखता. यो च विवदति, येन च विवदति, तेसं उभिन्नं अत्थपच्चत्थिकानं सम्मुखीभावो पुग्गलसम्मुखता. उब्बाहिकाय वूपसमे पनेत्थ सङ्घसम्मुखता परिहायति. एवं ताव सम्मुखाविनयेनेव सम्मति.
सचे पनेवम्पि न सम्मति, अथ नं उब्बाहिकाय सम्मता भिक्खू ‘‘न मयं सक्कोम वूपसमेतु’’न्ति ¶ सङ्घस्सेव निय्यातेन्ति. ततो सङ्घो पञ्चङ्गसमन्नागतं भिक्खुं सलाकग्गाहापकं सम्मन्नति, तेन गुळ्हकविवटकसकण्णजप्पकेसु तीसु सलाकग्गाहकेसु अञ्ञतरवसेन सलाकं गाहापेत्वा सन्निपतिताय परिसाय धम्मवादीनं येभुय्यताय यथा ते धम्मवादिनो वदन्ति, एवं वूपसन्तं अधिकरणं सम्मुखाविनयेन च येभुय्यसिकाय च वूपसन्तं होति. तत्थ सम्मुखाविनयो वुत्तनयो एव. यं पन येभुय्यसिकाकम्मस्स करणं, अयं येभुय्यसिका नाम. एवं विवादाधिकरणं द्वीहि समथेहि सम्मति.
अनुवादाधिकरणं चतूहि समथेहि सम्मति सम्मुखाविनयेन च सतिविनयेन च अमूळ्हविनयेन च तस्सपापियसिकाय च. सम्मुखाविनयेनेव सम्ममानं यो च अनुवदति, यञ्च अनुवदति, तेसं वचनं सुत्वा सचे काचि आपत्ति नत्थि, उभो खमापेत्वा, सचे अत्थि अयं नामेत्थ आपत्तीति एवं विनिच्छितं वूपसम्मति. तत्थ सम्मुखाविनयलक्खणं वुत्तनयमेव.
यदा पन खीणासवस्स भिक्खुनो अमूलिकाय सीलविपत्तिया अनुद्धंसितस्स सतिविनयं याचमानस्स सङ्घो ञत्तिचतुत्थेन कम्मेन सतिविनयं देति, तदा सम्मुखाविनयेन च सतिविनयेन च वूपसन्तं होति. दिन्ने पन सतिविनये पुन तस्मिं पुग्गले कस्सचि अनुवादो न रुहति. यदा उम्मत्तको भिक्खु उम्मादवसेन कते अस्सामणके अज्झाचारे ‘‘सरतायस्मा एवरूपिं आपत्ति’’न्ति भिक्खूहि चोदियमानो ‘‘उम्मत्तकेन ¶ मे, आवुसो, एतं कतं, नाहं तं सरामी’’ति भणन्तोपि भिक्खूहि चोदियमानोव पुन अचोदनत्थाय अमूळ्हविनयं याचति, सङ्घो चस्स ञत्तिचतुत्थेन कम्मेन अमूळ्हविनयं देति. तदा सम्मुखाविनयेन च अमूळ्हविनयेन च वूपसन्तं होति. दिन्ने पन अमूळ्हविनये पुन तस्मिं पुग्गले कस्सचि तप्पच्चया अनुवादो न रुहति. यदा पन पाराजिकेन वा पाराजिकसामन्तेन वा चोदियमानस्स अञ्ञेनञ्ञं पटिचरतो पापुस्सन्नताय पापियस्स पुग्गलस्स ‘‘सचायं अच्छिन्नमूलो भविस्सति, सम्मा वत्तित्वा ओसारणं लभिस्सति. सचे छिन्नमूलो, अयमेवस्स नासना भविस्सती’’ति मञ्ञमानो सङ्घो ञत्तिचतुत्थेन कम्मेन तस्सपापियसिकं करोति, तदा सम्मुखाविनयेन च तस्सपापियसिकाय च वूपसन्तं होतीति. एवं अनुवादाधिकरणं चतूहि समथेहि सम्मति.
आपत्ताधिकरणं तीहि समथेहि सम्मति सम्मुखाविनयेन च पटिञ्ञातकरणेन च तिणवत्थारकेन च. तस्स सम्मुखाविनयेनेव वूपसमो नत्थि. यदा पन एकस्स वा भिक्खुनो ¶ सन्तिके सङ्घगणमज्झेसु वा भिक्खु लहुकं आपत्तिं देसेति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च पटिञ्ञातकरणेन च वूपसम्मति. तत्थ सम्मुखाविनये ताव यो च देसेति, यस्स च देसेति, तेसं सम्मुखीभावो पुग्गलसम्मुखतो. सेसं वुत्तनयमेव.
पुग्गलस्स च गणस्स च देसनाकाले सङ्घसम्मुखतो परिहायति. यं पनेत्थ ‘‘अहं, भन्ते, इत्थन्नामं आपत्तिं आपन्नो’’ति च ‘‘पस्ससी’’ति च ‘‘आम, पस्सामी’’ति च पटिञ्ञाताय ‘‘आयतिं संवरेय्यासी’’ति करणं, तं पटिञ्ञातकरणं नाम. सङ्घादिसेसे परिवासादियाचना पटिञ्ञा, परिवासादीनं दानं पटिञ्ञातकरणं नाम.
द्वेपक्खजाता पन भण्डनकारका भिक्खू बहुं अस्सामणकं अज्झाचारं चरित्वा पुन लज्जिधम्मे उप्पन्ने ‘‘सचे मयं इमाहि आपत्तीहि अञ्ञमञ्ञं कारेस्साम, सियापि तं अधिकरणं कक्खळत्ताय वाळत्ताय संवत्तेय्या’’ति अञ्ञमञ्ञं आपत्तिया कारापने दोसं दिस्वा यदा भिक्खू तिणवत्थारककम्मं करोन्ति, तदा आपत्ताधिकरणं सम्मुखाविनयेन च तिणवत्थारकेन च सम्मति. तत्र हि यत्तका हत्थपासूपगता ‘‘न मेतं खमती’’ति एवं दिट्ठाविकम्मं अकत्वा ‘‘दुक्कटं कम्मं पुन कातब्बं कम्म’’न्ति ¶ न उक्कोटेन्ति, निद्दम्पि ओक्कन्ता होन्ति, सब्बेसं ठपेत्वा थुल्लवज्जञ्च गिहिपटिसंयुत्तञ्च सब्बापत्तियो वुट्ठहन्ति. एवं आपत्ताधिकरणं तीहि समथेहि सम्मति.
किच्चाधिकरणं एकेन समथेन सम्मति सम्मुखाविनयेनेव. इति इमानि चत्तारि अधिकरणानि यथानुरूपं इमेहि सत्तहि समथेहि सम्मन्ति. तेन वुत्तं – ‘‘उप्पन्नुप्पन्नानं अधिकरणानं समथाय वूपसमाय सम्मुखाविनयो दातब्बो…पे… तिणवत्थारको’’ति. सेसं सब्बत्थ उत्तानमेव.
अधिकरणसमथसुत्तवण्णना निट्ठिता.
विनयवग्गवण्णना निट्ठिता.
इति मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
सत्तकनिपातवण्णनाय अनुत्तानत्थदीपना समत्ता.