📜
(७) २. सञ्ञावग्गो
१-५. सञ्ञासुत्तादिवण्णना
६१-६५. दुतियस्स पठमे ‘‘महप्फला महानिसंसा’’ति उभयम्पेतं अत्थतो एकं, ब्यञ्जनमेव नानन्ति आह ‘‘महप्फला’’तिआदि. ‘‘पञ्चिमे गहपतयो आनिसंसा’’तिआदीसु (उदा. ७६) आनिसंस-सद्दो फलपरियायोपि होति ¶ . महतो लोकुत्तरस्स सुखस्स पच्चया होन्तीति महानिसंसा. अमतोगधाति अमतब्भन्तरा अमतं अनुप्पविट्ठा निब्बानदिट्ठत्ता, ततो परं न गच्छन्ति. तेन वुत्तं ‘‘अमतपरियोसाना’’ति. अमतं परियोसानं अवसानं एतासन्ति ¶ अमतपरियोसाना. मरणसञ्ञाति मरणानुपस्सनाञाणेन सञ्ञा. आहारे पटिकूलसञ्ञाति आहारं गमनादिवसेन पटिकूलतो परिग्गण्हन्तस्स उप्पन्नसञ्ञा. उक्कण्ठितस्साति निब्बिन्दन्तस्स कत्थचिपि असज्जन्तस्स. दुतियादीनि उत्तानत्थानेव.
सञ्ञासुत्तादिवण्णना निट्ठिता.
६-१०. साजीवसुत्तादिवण्णना
६६-७०. छट्ठे सह आजीवन्ति एत्थाति साजीवो, पञ्हस्स पुच्छनं विस्सज्जनञ्च. तेनाह ‘‘साजीवोति पञ्हपुच्छनञ्चेव पञ्हविस्सज्जनञ्चा’’तिआदि. अभिसङ्खतन्ति चितं. सत्तमादीनि उत्तानत्थानेव.
साजीवसुत्तादिवण्णना निट्ठिता.
सञ्ञावग्गवण्णना निट्ठिता.