📜
(८) ३. योधाजीववग्गो
१-२. पठमचेतोविमुत्तिफलसुत्तादिवण्णना
७१-७२. ततियस्स पठमे अविज्जापलिघन्ति एत्थ अविज्जाति वट्टमूलिका अविज्जा, अयं पचुरजनेहि उक्खिपितुं असक्कुणेय्यभावतो दुक्खिपनट्ठेन निब्बानद्वारप्पवेसविबन्धनेन च ‘‘पलिघो वियाति पलिघो’’ति वुच्चति. तेनेस तस्सा उक्खित्तत्ता ‘‘उक्खित्तपलिघो’’ति वुत्तो. पुनब्भवस्स करणसीलो, पुनब्भवं वा फलं अरहतीति पोनोभविका, पुनब्भवदायिकाति अत्थो. जातिसंसारोति जायनवसेन चेव संसरणवसेन च एवंलद्धनामानं पुनब्भवक्खन्धानं पच्चयो कम्माभिसङ्खारो. जातिसंसारोति हि फलूपचारेन कारणं वुत्तं. तञ्हि पुनप्पुनं उप्पत्तिकारणवसेन परिक्खिपित्वा ठितत्ता ‘‘परिखा’’ति वुच्चति सन्तानस्स ¶ परिक्खिपनतो. तेनेस तस्स संकिण्णत्ता विकिण्णत्ता सब्बसो खित्तत्ता विनासितत्ता ‘‘संकिण्णपरिखो’’ति वुत्तो.
तण्हासङ्खातन्ति ¶ एत्थ तण्हाति वट्टमूलिका तण्हा. अयञ्हि गम्भीरानुगतट्ठेन ‘‘एसिका’’ति वुच्चति. लुञ्चित्वा उद्धरित्वा. ओरम्भागियानीति ओरम्भागजनकानि कामभवे उपपत्तिपच्चयानि कामरागसंयोजनादीनि. एतानि हि कवाटं विय नगरद्वारं चित्तं पिदहित्वा ठितत्ता ‘‘अग्गळा’’ति वुच्चन्ति. तेनेस तेसं निग्गतत्ता भिन्नत्ता ‘‘निरग्गळो’’ति वुत्तोति. अग्गमग्गेन पन्नो अपचितो मानद्धजो एतस्साति पन्नद्धजो. पन्नभारोति खन्धभारकिलेसभारअभिसङ्खारभारा ओरोपिता अस्साति पन्नभारो. विसंयुत्तोति चतूहि योगेहि सब्बकिलेसेहि च विसंयुत्तो. अस्मिमानोति रूपे अस्मीति मानो, वेदनाय, सञ्ञाय, सङ्खारेसु, विञ्ञाणे अस्मिमानो. एत्थ हि पञ्चपि खन्धे अविसेसतो ‘‘अस्मी’’ति गहेत्वा पवत्तमानो अस्मिमानोति अधिप्पेतो.
नगरद्वारस्स परिस्सयपटिबाहनत्थञ्चेव सोधनत्थञ्च उभोसु पस्सेसु एसिकाथम्भे निखणित्वा ठपेतीति आह ‘‘नगरद्वारे उस्सापिते एसिकाथम्भे’’ति. पाकारविद्धंसनेनेव परिखाभूमिसमकरणं होतीति आह ‘‘पाकारं भिन्दित्वा परिखं विकिरित्वा’’ति. ‘‘एव’’न्तिआदि उपमासंसन्दनं. सन्तो संविज्जमानो कायो धम्मसमूहोति सक्कायो, उपादानक्खन्धपञ्चकं. द्वत्तिंसकम्मकारणा दुक्खक्खन्धे आगतदुक्खानि. अक्खिरोगसीसरोगादयो. अट्ठनवुति रोगा, राजभयादीनि पञ्चवीसतिमहाभयानि. दुतियं उत्तानमेव.
पठमचेतोविमुत्तिफलसुत्तादिवण्णना निट्ठिता.
३-४. पठमधम्मविहारीसुत्तादिवण्णना
७३-७४. ततिये नियकज्झत्तेति अत्तनो सन्ताने. मेत्ताय उपसंहरणवसेन हितं एसन्तेन. करुणाय वसेन अनुकम्पमानेन. परिग्गहेत्वाति परितो गहेत्वा, फरित्वाति अत्थो. परिच्चाति परितो कत्वा, समन्ततो फरित्वा इच्चेव अत्थो. ‘‘पटिच्चा’’तिपि ¶ पाठो. मा पमज्जित्थाति ‘‘झायथा’’ति वुत्तसमथविपस्सनानं अननुयुञ्जनेन अञ्ञेन वा केनचि पमादकारणेन मा पमादं आपज्जित्थ. निय्यानिकसासने अकत्तब्बकरणं विय कत्तब्बाकरणम्पि पमादोति. विपत्तिकालेति सत्तअसप्पायादिविपत्तियुत्ते काले. सब्बेपि सासने गुणा इधेव सङ्गहं गच्छन्तीति आह ‘‘झायथ मा पमादत्थ…पे… अनुसासनी’’ति. चतुत्थे नत्थि वत्तब्बं.
पठमधम्मविहारीसुत्तादिवण्णना निट्ठिता.
५. पठमयोधाजीवसुत्तवण्णना
७५. पञ्चमे ¶ युज्झनं योधो, सो आजीवो एतेसन्ति योधाजीवा. तेनाह ‘‘युद्धूपजीविनो’’ति. सन्थम्भित्वा ठातुं न सक्कोतीति बद्धो धितिसम्पन्नो ठातुं न सक्कोति. समागतेति सम्पत्ते. ब्यापज्जतीति विकारमापज्जति. तेनाह ‘‘पकतिभावं जहती’’ति.
रजग्गस्मिन्ति पच्चत्ते भुम्मवचनन्ति आह ‘‘किं तस्स पुग्गलस्स रजग्गं नामा’’ति. विनिब्बेठेत्वाति गहितग्गहणं विस्सज्जापेत्वा. मोचेत्वाति सरीरतो अपनेत्वा.
पठमयोधाजीवसुत्तवण्णना निट्ठिता.
६. दुतिययोधाजीवसुत्तवण्णना
७६. छट्ठे चम्मन्ति इमिना चम्ममयं चम्ममिति सिब्बितं, अञ्ञं वा केटकफलकादिं सङ्गण्हाति. धनुकलापं सन्नय्हित्वाति धनुञ्चेव तूणिरञ्च सन्नय्हित्वा सज्जेत्वा. धनुदण्डस्स जियायत्तभावकरणादिपि हि धनुनो सन्नय्हनं. तेनेवाह ‘‘धनुञ्च सरकलापञ्च सन्नय्हित्वा’’ति. युद्धसन्निवेसेन ठितन्ति द्विन्नं सेनानं ब्यूहनसंविधाननयेन कतो यो सन्निवेसो, तस्स वसेन ठितं, सेनाब्यूहसंविधानवसेन सन्निविट्ठन्ति वुत्तं होति. उस्साहञ्च वायामञ्च करोतीति युज्झनवसेन उस्साहं वायामञ्च करोति. परियापादेन्तीति मरणपरियन्तिकं अपरं पापेन्ति. तेनाह ‘‘परियापादयन्ती’’ति, जीवितं परियापादयन्ति मरणं पटिपज्जापेन्तीति वुत्तं होति.
अरक्खितेनेव ¶ कायेनातिआदीसु हत्थपादे कीळापेन्तो गीवं विपरिवत्तेन्तो कायं न रक्खति नाम. नानप्पकारं दुट्ठुल्लं करोन्तो वाचं न रक्खति नाम. कामवितक्कादयो वितक्केन्तो चित्तं न रक्खति नाम. अनुपट्ठिताय सतियाति कायगताय सतिया अनुपट्ठिताय. रागेन अनुगतोति रागेन अनुपहतो. रागपरेतोति वा रागेन फुट्ठो फुट्ठविसेन विय सप्पेन.
अनुदहनट्ठेनाति अनुपायप्पटिपत्तिया. सम्पति आयतिञ्च महाभितापट्ठेन. अनवत्थितसभावताय इत्तरपच्चुपट्ठानट्ठेन. मुहुत्तरमणीयताय तावकालिकट्ठेन. ब्यत्तेहि अभिभवनीयताय ¶ सब्बङ्गपच्चङ्गपलिभञ्जनट्ठेन. छेदनभेदनादिअधिकरणभावेन उग्घट्टनसदिसताय अधिकुट्टनट्ठेन. अवणे वणं उप्पादेत्वा अन्तो अनुपविसनसभावताय विनिविज्झनट्ठेन. दिट्ठधम्मिकसम्परायिक अनत्थनिमित्तताय सासङ्कसप्पटिभयट्ठेन.
दुतिययोधाजीवसुत्तवण्णना निट्ठिता.
७-८. पठमअनागतभयसुत्तादिवण्णना
७७-७८. सत्तमे विसेसस्स पत्तिया विसेसस्स पापुणनत्थं. वीरियन्ति पधानवीरियं. तं पन चङ्कमनवसेन करणे ‘‘कायिक’’न्तिपि वत्तब्बतं लभतीति आह – ‘‘दुविधम्पी’’ति. सत्थकवाताति सन्धिबन्धनानि कत्तरिया छिन्दन्ता विय पवत्तवाता. तेनाह – ‘‘सत्थं विया’’तिआदि. कतकम्मेहीति कतचोरकम्मेहि. ते किर कतकम्मा यं नेसं देवतं आयाचित्वा कम्मं निप्फन्नं, तस्स उपकारत्थाय मनुस्से मारेत्वा गललोहितानि गण्हन्ति. ते ‘‘अञ्ञेसु मनुस्सेसु मारियमानेसु कोलाहलं उप्पज्जिस्सति, पब्बजितं परियेसन्तो नाम नत्थी’’ति मञ्ञमाना भिक्खू गहेत्वा मारेन्ति. तं सन्धायेतं वुत्तं. अकतकम्मेहीति अटवितो गामं आगमनकाले कम्मनिप्फत्तत्थं पुरेतरं बलिकम्मं कातुकामेहि. तेनेवाह – ‘‘चोरिकं कत्वा निक्खन्ता कतकम्मा नामा’’तिआदि. अट्ठमे नत्थि वत्तब्बं.
पठमअनागतभयसुत्तादिवण्णना निट्ठिता.
९. ततियअनागतभयसुत्तवण्णना
७९. नवमे ¶ पाळिगम्भीराति (सं. नि. टी. २.२.२२९) पाळिवसेन गम्भीरा अगाधा दुक्खोगाहा सल्लसुत्तसदिसा. सल्लसुत्तञ्हि (सु. नि. ५७९) ‘‘अनिमित्तमनञ्ञात’’न्तिआदिना पाळिवसेन गम्भीरं, न अत्थगम्भीरं. तथा हि तत्थ ता ता गाथा दुविञ्ञेय्यरूपा तिट्ठन्ति. दुविञ्ञेय्यञ्हि ञाणेन दुक्खोगाहन्ति कत्वा ‘‘गम्भीर’’न्ति वुच्चति. पुब्बापरंपेत्थ कासञ्चि गाथानं दुविञ्ञेय्यताय दुक्खोगाहमेव, तस्मा पाळिवसेन गम्भीरं. अत्थगम्भीराति अत्थवसेन गम्भीरा महावेदल्लसुत्तसदिसा, महावेदल्लसुत्तस्स (म. नि. १.४४९ आदयो) अत्थवसेन गम्भीरता पाकटायेव. लोकं उत्तरतीति लोकुत्तरो, सो अत्थभूतो एतेसं अत्थीति लोकुत्तरा. तेनाह – ‘‘लोकुत्तरधम्मदीपका’’ति. सुञ्ञतापटिसंयुत्ताति सत्तसुञ्ञधम्मप्पकासका ¶ . तेनाह ‘‘खन्धधातुआयतनपच्चयाकारप्पटिसंयुत्ता’’ति. उग्गहेतब्बं परियापुणितब्बन्ति च लिङ्गवचनविपल्लासेन वुत्तन्ति आह ‘‘उग्गहेतब्बे चेव वळञ्जेतब्बे चा’’ति. कविनो कम्मं कविता. यस्स पन यं कम्मं, तं तेन कतन्ति वुच्चतीति आह ‘‘कविताति कवीहि कता’’ति. कावेय्यन्ति कब्यं, कब्यन्ति च कविना वुत्तन्ति अत्थो. तेनाह ‘‘तस्सेव वेवचन’’न्ति. चित्तक्खराति चित्राकारअक्खरा. इतरं तस्सेव वेवचनं. सासनतो बहिद्धा ठिताति न सासनावचरा. बाहिरकसावकेहीति ‘‘बुद्धा’’ति अप्पञ्ञातानं येसं केसञ्चि सावकेहि. सुस्सूसिस्सन्तीति अक्खरचित्तताय चेव सरसम्पत्तिया च अत्तमना हुत्वा सामणेरदहरभिक्खुमातुगाममहागहपतिकादयो ‘‘एस धम्मकथिको’’ति सन्निपतित्वा सोतुकामा भविस्सन्ति.
ततियअनागतभयसुत्तवण्णना निट्ठिता.
१०. चतुत्थअनागतभयसुत्तवण्णना
८०. दसमे पञ्चविधेन संसग्गेनाति ‘‘सवनसंसग्गो, दस्सनसंसग्गो, समुल्लापसंसग्गो, सम्भोगसंसग्गो, कायसंसग्गो’’ति एवं वुत्तेन पञ्चविधेन संसग्गेन. संसज्जति एतेनाति संसग्गो, रागो. सवनहेतुको, सवनवसेन वा पवत्तो संसग्गो सवनसंसग्गो. एस नयो ¶ सेसेसुपि. कायसंसग्गो पन कायपरामासो. तेसु परेहि वा कथियमानं रूपादिसम्पत्तिं अत्तना वा सितलपितगीतसद्दं सुणन्तस्स सोतविञ्ञाणवीथिवसेन उप्पन्नो रागो सवनसंसग्गो नाम. विसभागरूपं ओलोकेन्तस्स पन चक्खुविञ्ञाणवीथिवसेन उप्पन्नो रागो दस्सनसंसग्गो नाम. अञ्ञमञ्ञआलापसल्लापवसेन उप्पन्नरागो समुल्लापसंसग्गो नाम. भिक्खुनो भिक्खुनिया सन्तकं, भिक्खुनिया भिक्खुस्स सन्तकं गहेत्वा परिभोगकरणवसेन उप्पन्नरागो सम्भोगसंसग्गो नाम. हत्थग्गाहादिवसेन उप्पन्नो रागो कायसंसग्गो नाम.
अनेकविहितन्ति अन्नसन्निधिपानसन्निधिवत्थसन्निधियानसन्निधिसयनसन्निधिगन्धसन्निधि- आमिससन्निधिवसेन अनेकप्पकारं. सन्निधिकतस्साति एतेन ‘‘सन्निधिकारपरिभोग’’न्ति (ध. स. तिकमातिका १०) एत्थ कार-सद्दस्स कम्मत्थतं दस्सेति. यथा वा ‘‘आचयं गामिनो’’ति वत्तब्बे अनुनासिकलोपेन ‘‘आचयगामिनो’’ति निद्देसो कतो, एवं ‘‘सन्निधिकारं परिभोग’’न्ति वत्तब्बे अनुनासिकलोपेन ‘‘सन्निधिकारपरिभोग’’न्ति वुत्तं, सन्निधिं कत्वा परिभोगन्ति अत्थो.
‘‘सन्निधिकतस्स ¶ परिभोग’’न्ति एत्थ (दी. नि. अट्ठ. १.१२) पन दुविधा कथा विनयवसेन सल्लेखवसेन च. विनयवसेन ताव यं किञ्चि अन्नं अज्ज पटिग्गहितं अपरज्जु सन्निधिकारं होति, तस्स परिभोगे पाचित्तियं. अत्तना लद्धं पन सामणेरानं दत्वा तेहि लद्धं वा पापेत्वा दुतियदिवसे भुञ्जितुं वट्टति, सल्लेखो पन न होति. पानसन्निधिम्हिपि एसेव नयो. वत्थसन्निधिम्हि अनधिट्ठिताविकप्पितं सन्निधि च होति, सल्लेखञ्च कोपेति. अयं निप्परियायकथा. परियायतो पन तिचीवरसन्तुट्ठेन भवितब्बं, चतुत्थं लभित्वा अञ्ञस्स दातब्बं. सचे यस्स कस्सचि दातुं न सक्कोति, यस्स पन दातुकामो होति, सो उद्देसत्थाय वा परिपुच्छत्थाय वा गतो, आगतमत्ते दातब्बं, अदातुं न वट्टति. चीवरे पन अप्पहोन्ते, सतिया वा पच्चासाय अनुञ्ञातकालं ठपेतुं वट्टति. सूचिसुत्तचीवरकारकानं अलाभे ततोपि विनयकम्मं कत्वा ठपेतुं वट्टति ‘‘इमस्मिं जिण्णे पुन ईदिसं कुतो लभिस्सामी’’ति पन ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति.
यानसन्निधिम्हि ¶ यानं नाम वय्हं रथो सकटं सन्दमानिका पाटङ्कीति. न पनेतं पब्बजितस्स यानं, उपाहनं पन यानं. एकभिक्खुस्स हि एको अरञ्ञवासत्थाय, एको धोतपादकत्थायाति उक्कंसतो द्वे उपाहनसङ्घाटका वट्टन्ति, ततियं लभित्वा अञ्ञस्स दातब्बो. ‘‘इमस्मिं जिण्णे अञ्ञं कुतो लभिस्सामी’’ति ठपेतुं न वट्टति, सन्निधि च होति, सल्लेखञ्च कोपेति. सयनसन्निधिम्हि सयनन्ति मञ्चो. एकस्स भिक्खुनो एको सयनगब्भे, एको दिवाट्ठानेति उक्कंसतो द्वे मञ्चा वट्टन्ति. ततो उत्तरिं लभित्वा अञ्ञस्स भिक्खुनो, गणस्स वा दातब्बो, अदातुं न वट्टति, सन्निधि चेव होति, सल्लेखो च कुप्पति. गन्धसन्निधिम्हि भिक्खुनो कण्डुकच्छुछविदोसादिआबाधे सति गन्धा वट्टन्ति. गन्धत्थिकेन गन्धञ्च आहरापेत्वा तस्मिं रोगे वूपसन्ते अञ्ञेसं वा आबाधिकानं दातब्बं, द्वारे पञ्चङ्गुलिघरधूपनादीसु वा उपनेतब्बं. ‘‘पुन रोगे सति भविस्सती’’ति ठपेतुं न वट्टति, गन्धसन्निधि च होति, सल्लेखञ्च कोपेति.
आमिसन्ति वुत्तावसेसं दट्ठब्बं. सेय्यथिदं – इधेकच्चो भिक्खु ‘‘तथारूपे काले उपकाराय भविस्सन्ती’’ति तिलतण्डुलमुग्गमासनाळिकेरलोणमच्छसप्पितेलकुलालभाजनादीनि आहरापेत्वा ठपेति. सो वस्सकाले कालस्सेव सामणेरेहि यागुं पचापेत्वा परिभुञ्जित्वा ‘‘सामणेर उदककद्दमे दुक्खं गामं पविसितुं, गच्छ असुककुलं गन्त्वा मय्हं विहारे निसिन्नभावं आरोचेहि, असुककुलतो दधिआदीनि आहरा’’ति पेसेति. भिक्खूहि ‘‘किं, भन्ते ¶ , गामं पविसिस्सामा’’ति वुत्तेपि ‘‘दुप्पवेसो, आवुसो, इदानि गामो’’ति वदति. ते ‘‘होतु, भन्ते, अच्छथ तुम्हे, मयं भिक्खं परियेसित्वा आहरिस्सामा’’ति गच्छन्ति. अथ सामणेरो दधिआदीनि आहरित्वा भत्तञ्च ब्यञ्जनञ्च सम्पादेत्वा उपनेति, तं भुञ्जन्तस्सेव उपट्ठाका भत्तं पहिणन्ति, ततोपि मनापमनापं भुञ्जति. अथ भिक्खू पिण्डपातं गहेत्वा आगच्छन्ति, ततोपि मनापमनापं भुञ्जतियेव. एवं चतुमासम्पि वीतिनामेति. अयं वुच्चति भिक्खु मुण्डकुटुम्बिकजीविकं जीवति, न समणजीविकन्ति. एवरूपो आमिससन्निधि नाम होति. भिक्खुनो पन वसनट्ठाने एका तण्डुलनाळि एको गुळपिण्डो ¶ कुडुवमत्तं सप्पीति एत्तकं निधेतुं वट्टति अकाले सम्पत्तचोरानं अत्थाय. ते हि एत्तकं आमिसपटिसन्थारं अलभन्ता जीविता वोरोपेय्युं, तस्मा सचे हि एत्तकं नत्थि, आहरापेत्वापि ठपेतुं वट्टति. अफासुककाले च यदेत्थ कप्पियं, तं अत्तनापि परिभुञ्जितुं वट्टति. कप्पियकुटियं पन बहुं ठपेन्तस्सपि सन्निधि नाम नत्थि.
चतुत्थअनागतभयसुत्तवण्णना निट्ठिता.
योधाजीववग्गवण्णना निट्ठिता.