📜
(९) ४. थेरवग्गो
१-२. रजनीयसुत्तादिवण्णना
८१-८२. चतुत्थस्स पठमं सुविञ्ञेय्यमेव. दुतिये गुणमक्खनाय पवत्तोपि अत्तनो कारकं गूथेन पहरन्तं गूथो विय पठमतरं मक्खेतीति मक्खो, सो एतस्स अत्थीति मक्खी. पळासतीति पळासो, परस्स गुणे डंसित्वा विय अपनेतीति अत्थो. सो एतस्स अत्थीति पळासी. पळासी पुग्गलो हि दुतियस्स धुरं न देति, सम्पसारेत्वा तिट्ठति. तेनाह ‘‘युगग्गाहलक्खणेन पळासेन समन्नागतो’’ति.
रजनीयसुत्तादिवण्णना निट्ठिता.
३. कुहकसुत्तवण्णना
८३. ततिये ¶ तीहि कुहनवत्थूहीति सामन्तजप्पनइरियापथसन्निस्सितपच्चयप्पटिसेवनभेदतो तिप्पभेदेहि कुहनवत्थूहि. तिविधेन कुहनवत्थुना लोकं कुहयति विम्हापयति ‘‘अहो अच्छरियपुरिसो’’ति अत्तनि परेसं विम्हयं उप्पादेतीति कुहको. लाभसक्कारत्थिको हुत्वा लपति अत्तानं दायकं वा उक्खिपित्वा यथा सो किञ्चि ददाति, एवं उक्काचेत्वा कथेतीति लपको. निमित्तं सीलं तस्साति नेमित्तिको, निमित्तेन वा चरति, निमित्तं वा करोतीति नेमित्तिको. निमित्तन्ति च परेसं पच्चयदानसञ्ञुप्पादकं कायवचीकम्मं वुच्चति ¶ . निप्पेसो सीलमस्साति निप्पेसिको. निप्पिसतीति वा निप्पेसो, निप्पेसोयेव निप्पेसिको. निप्पेसोति च सठपुरिसो विय लाभसक्कारत्थं अक्कोसनुप्पण्डनपरपिट्ठिमंसिकतादि.
कुहकसुत्तवण्णना निट्ठिता.
६-७. पटिसम्भिदाप्पत्तसुत्तादिवण्णना
८६-८७. छट्ठे पटिसम्भिदासु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. उच्चावचानीति उच्चनीचानि. तेनाह ‘‘महन्तखुद्दकानी’’ति. किंकरणीयानीति ‘‘किं करोमी’’ति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मानि नाम चीवरस्स करणं, रजनं, चेतिये सुधाकम्मं, उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादि खुद्दककम्मं. तत्रुपायासाति तत्रुपगमनिया, तत्र तत्र महन्ते खुद्दके च कम्मे साधनवसेन उपगच्छन्तियाति अत्थो. तस्स तस्स कम्मस्स निप्फादने समत्थायाति वुत्तं होति. तत्रुपायायाति वा तत्र तत्र कम्मे साधेतब्बे उपायभूताय. अलं कातुन्ति कातुं समत्थो होति. अलं संविधातुन्ति विचारेतुं समत्थो. सत्तमं उत्तानमेव.
पटिसम्भिदाप्पत्तसुत्तादिवण्णना निट्ठिता.
८. थेरसुत्तवण्णना
८८. अट्ठमे ¶ थिरभावप्पत्तोति सासने थिरभावं अनिवत्तिभावं पत्थो. पब्बजितो हुत्वा बहू रत्तियो जानातीति रत्तञ्ञू. तेनाह ‘‘पब्बजितदिवसतो पट्ठाया’’तिआदि. पाकटोति अयथाभूतगुणेहि चेव यथाभूतगुणेहि च समुग्गतो. यसो एतस्स अत्थीति यसस्सी, यसं सितो निस्सितो वा यसस्सी. तेनाह ‘‘यसनिस्सितो’’ति. असतं असाधूनं धम्मा असद्धम्मा, असन्ता वा असुन्दरा गारय्हा लामका धम्माति असद्धम्मा. विपरियायेन सद्धम्मा वेदितब्बा.
थेरसुत्तवण्णना निट्ठिता.
९. पठमसेखसुत्तवण्णना
८९. नवमे ¶ आरमितब्बट्ठेन कम्मं आरामो एतस्साति कम्मारामो, तस्स भावो कम्मारामता. तत्थ कम्मन्ति इतिकत्तब्बं कम्मं वुच्चति. सेय्यथिदं – चीवरविचारणं चीवरकम्मकरणं उपत्थम्भनं पत्तत्थविकअंसबद्धककायबन्धनधम्मकरणआधारकपादकथलिकसम्मज्जनिआदीनं करणन्ति. एकच्चो हि एतानि करोन्तो सकलदिवसं एतानेव करोति, तं सन्धायेस पटिक्खेपो. यो पन एतेसं करणवेलायमेव तानि करोति, उद्देसवेलाय उद्देसं गण्हाति, सज्झायवेलाय सज्झायति, चेतियङ्गणवत्तवेलाय चेतियङ्गणवत्तं करोति, मनसिकारवेलाय मनसिकारं करोति, न सो कम्मारामो नाम. भस्सारामताति एत्थ यो इत्थिवण्णपुरिसवण्णादिवसेन आलापसल्लापं करोन्तोयेव दिवसञ्च रत्तिञ्च वीतिनामेति, एवरूपो भस्से परियन्तकारी न होति, अयं भस्सारामो नाम. यो पन रत्तिम्पि दिवसम्पि धम्मं कथेति, पञ्हं विस्सज्जेति, अयं अप्पभस्सो भस्से परियन्तकारीयेव. कस्मा? ‘‘सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा, अरियो वा तुण्हीभावो’’ति (म. नि. १.२७३; उदा. १२, २८, २९) वुत्तत्ता.
निद्दारामताति एत्थ यो गच्छन्तोपि निसिन्नोपि निपन्नोपि थिनमिद्धाभिभूतो निद्दायतियेव, अयं निद्दारामो नाम. यस्स पन करजकाये गेलञ्ञेन चित्तं भवङ्गे ओतरति, नायं निद्दारामो. तेनेवाह – ‘‘अभिजानामि खो पनाहं, अग्गिवेस्सन, गिम्हानं पच्छिमे मासे पच्छाभत्तं पिण्डपातप्पटिक्कन्तो चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा दक्खिणेन पस्सेन सतो सम्पजानो निद्दं ओक्कमिता’’ति (म. नि. १.३८७). सङ्गणिकारामताति एत्थ ¶ यो एकस्स दुतियो, द्विन्नं ततियो, तिण्णं चतुत्थोति एवं संसट्ठोव विहरति, एकको अस्सादं न लभति, अयं सङ्गणिकारामो. यो पन चतूसु इरियापथेसु एककोव अस्सादं लभति, नायं सङ्गणिकारामो वेदितब्बो. सेखानं पटिलद्धगुणस्स परिहानासम्भवतो ‘‘उपरिगुणेही’’तिआदि वुत्तं.
पठमसेखसुत्तवण्णना निट्ठिता.
१०. दुतियसेखसुत्तवण्णना
९०. दसमे ¶ अतिपातोवाति सब्बरत्तिं निद्दायित्वा बलवपच्चूसे कोटिसम्मुञ्जनिया थोकं सम्मज्जित्वा मुखं धोवित्वा यागुभिक्खत्थाय पातोव पविसति. तं अतिक्कमित्वाति गिहिसंसग्गवसेन कालं वीतिनामेन्तो मज्झन्हिकसमयं अतिक्कमित्वा पक्कमति. पातोयेव हि गामं पविसित्वा यागुं आदाय आसनसालं गन्त्वा पिवित्वा एकस्मिं ठाने निपन्नो निद्दायित्वा मनुस्सानं भोजनवेलाय ‘‘पणीतभिक्खं लभिस्सामी’’ति उपकट्ठे मज्झन्हिके उट्ठाय धम्मकरणेन उदकं गहेत्वा अक्खीनि पुञ्छित्वा पिण्डाय चरित्वा यावदत्थं भुञ्जित्वा गिहिसंसट्ठो कालं वीतिनामेत्वा मज्झन्हे वीतिवत्ते पटिक्कमति.
अप्पिच्छकथाति, ‘‘आवुसो, अत्रिच्छता पापिच्छताति इमे धम्मा पहातब्बा’’ति तेसु आदीनवं दस्सेत्वा ‘‘एवरूपं अप्पिच्छतं समादाय वत्तितब्ब’’न्तिआदिनयप्पवत्ता कथा. तीहि विवेकेहीति कायविवेको, चित्तविवेको, उपधिविवेकोति इमेहि तीहि विवेकेहि. तत्थ एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको चङ्कमं अधिट्ठाति, एको चरति, एको विहरतीति अयं कायविवेको नाम. अट्ठ समापत्तियो पन चित्तविवेको नाम. निब्बानं उपधिविवेको नाम. वुत्तम्पि हेतं – ‘‘कायविवेको च विवेकट्ठकायानं नेक्खम्माभिरतानं, चित्तविवेको च परिसुद्धचित्तानं परमवोदानप्पत्तानं, उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्खारगतान’’न्ति (महानि. ५७). दुविधं वीरियन्ति कायिकं, चेतसिकञ्च वीरियं. सीलन्ति चतुपारिसुद्धिसीलं. समाधिन्ति विपस्सनापादका अट्ठ समापत्तियो. विमुत्तिकथाति वा अरियफलं आरब्भ पवत्ता कथा. सेसं उत्तानमेव.
दुतियसेखसुत्तवण्णना निट्ठिता.
थेरवग्गवण्णना निट्ठिता.