📜

(१०) ५. ककुधवग्गो

१-१०. पठमसम्पदासुत्तादिवण्णना

९१-१००. पञ्चमस्स पठमे दुतिये च नत्थि वत्तब्बं. ततिये आजाननतो अञ्ञा, उपरिमग्गपञ्ञा हेट्ठिममग्गेन ञातपरिञ्ञाय एव जाननतो. तस्सा पन फलभावतो मग्गफलपञ्ञा तंसहगता सम्मासङ्कप्पादयो च इध ‘‘अञ्ञा’’ति वुत्ता. अञ्ञाय ब्याकरणानि अञ्ञाब्याकरणानि. तेनेवाह ‘‘अञ्ञाब्याकरणानीति अरहत्तब्याकरणानी’’ति. अधिगतमानेनाति अप्पत्ते पत्तसञ्ञी, अनधिगते अधिगतसञ्ञी हुत्वा अधिगतं मयाति मानेन. चतुत्थादीनि उत्तानत्थानेव.

पठमसम्पदासुत्तादिवण्णना निट्ठिता.

ककुधवग्गवण्णना निट्ठिता.

दुतियपण्णासकं निट्ठितं.

३. ततियपण्णासकं