📜
२. महावग्गो
१. वेरञ्जसुत्तवण्णना
११. दुतियस्स पठमे अभिवादेतीति एवमादीनि न समणो गोतमोति एत्थ वुत्तनकारेन योजेत्वा एवमेत्थ अत्थो वेदितब्बो ¶ ‘‘न वन्दति नासना वुट्ठाति, नापि ‘इध भोन्तो निसीदन्तू’ति एवं आसनेन वा निमन्तेती’’ति. एत्थ हि वा-सद्दो विभावने नाम अत्थे ¶ ‘‘रूपं निच्चं वा अनिच्चं वा’’तिआदीसु विय. एवं वत्वा अथ अत्तनो अभिवादनादीनि अकरोन्तं भगवन्तं दिस्वा आह – तयिदं, भो गोतम, तथेवाति. यं तं मया सुतं, तं तथेव, तं सवनञ्च मे दस्सनञ्च संसन्दति समेति, अत्थतो एकीभावं गच्छति. न हि भवं गोतमो…पे… आसनेन वा निमन्तेतीति. एवं अत्तना सुतं दिट्ठेन निगमेत्वा निन्दन्तो आह – तयिदं, भो गोतम, न सम्पन्नमेवाति तं अभिवादनादीनं अकरणं अयुत्तमेवाति.
अथस्स भगवा अत्तुक्कंसनपरवम्भनदोसं अनुपगम्म करुणासीतलेन हदयेन तं अञ्ञाणं विधमित्वा युत्तभावं दस्सेतुकामो नाहं तं ब्राह्मणातिआदिमाह. तत्रायं सङ्खेपत्थो – अहं, ब्राह्मण, अप्पटिहतेन सब्बञ्ञुतञ्ञाणचक्खुना ओलोकेन्तोपि तं पुग्गलं एतस्मिं सदेवकादिभेदे लोके न पस्सामि, यमहं अभिवादेय्यं वा पच्चुट्ठेय्यं वा आसनेन वा निमन्तेय्यं. अनच्छरियं वा एतं, स्वाहं अज्ज सब्बञ्ञुतं पत्तो एवरूपं निपच्चाकारारहं पुग्गलं न पस्सामि. अपिच खो यदापाहं सम्पतिजातोव उत्तरेन मुखो सत्तपदवीतिहारेन गन्त्वा ¶ सकलं दससहस्सिलोकधातुं ओलोकेसिं, तदापि एतस्मिं सदेवकादिभेदे लोके तं पुग्गलं न पस्सामि, यमहं एवरूपं निपच्चकारं करेय्यं. अथ खो मं सोळसकप्पसहस्सायुको खीणासवमहाब्रह्मापि अञ्जलिं पग्गहेत्वा ‘‘त्वं लोके महापुरिसो, त्वं ¶ सदेवकस्स लोकस्स अग्गो च जेट्ठो च सेट्ठो च, नत्थि तया उत्तरितरो’’ति सञ्जातसोमनस्सो पतिमानेसि. तदापि चाहं अत्तना उत्तरितरं अपस्सन्तो आसभिं वाचं निच्छारेसिं – ‘‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा’’ति. एवं सम्पतिजातस्सापि मय्हं अभिवादनादिरहो पुग्गलो नत्थि, स्वाहं इदानि सब्बञ्ञुतं पत्तो कं अभिवादेय्यं. तस्मा त्वं, ब्राह्मण, मा तथागता एवरूपं परमनिपच्चकारं पत्थयि. यञ्हि, ब्राह्मण, तथागतो अभिवादेय्य वा…पे… आसनेन वा निमन्तेय्य, मुद्धापि तस्स पुग्गलस्स रत्तिपरियोसाने परिपाकसिथिलबन्धनं वण्टा मुत्ततालफलं विय गीवतो छिज्जित्वा सहसाव भूमियं निपतेय्य.
एवं ¶ वुत्तेपि ब्राह्मणो दुप्पञ्ञताय तथागतस्स लोकजेट्ठभावं असल्लक्खेन्तो केवलं तं वचनं असहमानो आह – अरसरूपो भवं गोतमोति. अयं किरस्स अधिप्पायो – यं लोके अभिवादनपच्चुट्ठानअञ्जलिकम्मसामीचिकम्मं ‘‘सामग्गिरसो’’ति वुच्चति, तं भोतो गोतमस्स नत्थि. तस्मा अरसरूपो भवं गोतमो, अरसजातिको अरससभावोति. अथस्स भगवा चित्तमुदुभावजननत्थं उजुविपच्चनीकभावं परिहरन्तो अञ्ञथा तस्स वचनस्स अत्थं ¶ अत्तनि सन्दस्सेन्तो अत्थि ख्वेस, ब्राह्मण, परियायोतिआदिमाह.
तत्थ अत्थि ख्वेसाति अत्थि खो एस. परियायोति कारणं. इदं वुत्तं होति – अत्थि खो, ब्राह्मण, एतं कारणं, येन कारणेन मं ‘‘अरसरूपो भवं गोतमो’’ति वदमानो पुग्गलो सम्मा वदेय्य, अवितथवादीति सङ्खं गच्छेय्य. कतमो पन सोति? ये ते, ब्राह्मण, रूपरसा…पे… फोट्ठब्बरसा, ते तथागतस्स पहीनाति. किं वुत्तं होति? ये ते जातिवसेन वा उपपत्तिवसेन वा सेट्ठसम्मतानम्पि पुथुज्जनानं रूपारम्मणादीनि अस्सादेन्तानं अभिनन्दन्तानं रज्जन्तानं उप्पज्जन्ति कामसुखस्सादसङ्खाता रूपरसा, सद्दरसा, गन्धरसा, रसरसा, फोट्ठब्बरसा, ये इमं लोकं गीवाय बन्धित्वा विय आविञ्छन्ति, वत्थारम्मणादिसामग्गियञ्च उप्पन्नत्ता सामग्गिरसाति वुच्चन्ति. ते सब्बेपि तथागतस्स पहीना. ‘‘मय्हं पहीना’’ति ¶ वत्तब्बेपि ममाकारेन अत्तानं अनुक्खिपन्तो धम्मं देसेति, देसनाविलासो वा एस तथागतस्स.
तत्थ पहीनाति चित्तसन्तानतो विगता, पजहिता वा. एतस्मिं पनत्थे करणे सामिवचनं दट्ठब्बं. अरियमग्गसत्थेन उच्छिन्नं तण्हाविज्जामयं मूलं एतेसन्ति उच्छिन्नमूला. तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता. यथा हि तालरुक्खं समूलं उद्धरित्वा तस्स वत्थुमत्ते तस्मिं पदेसे कते न पुन तस्स तालस्स उप्पत्ति पञ्ञायति, एवं अरियमग्गसत्थेन ¶ समूले रूपादिरसे उद्धरित्वा तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते सब्बेपि ते तालावत्थुकताति वुच्चन्ति. अविरुळ्हिधम्मत्ता वा मत्थकच्छिन्नतालो विय कताति तालावत्थुकता. यस्मा पन एवं तालावत्थुकता अनभावंकता होन्ति ¶ , यथा नेसं पच्छाभावो न होति, तथा कता होन्ति. तस्मा आह – अनभावंकताति. आयतिं अनुप्पादधम्माति अनागते अनुप्पज्जनकसभावा.
नो च खो यं त्वं सन्धाय वदेसीति यञ्च खो त्वं सन्धाय वदेसि, सो परियायो न होति. ननु च एवं वुत्ते यो ब्राह्मणेन वुत्तो सामग्गिरसो, तस्स अत्तनि विज्जमानता अनुञ्ञाता होतीति? न होति. यो हि नं सामग्गिरसं कातुं भब्बो हुत्वा न करोति, सो तदभावेन अरसरूपोति वत्तब्बतं अरहति. भगवा पन अभब्बोव एतं कातुं, तेनस्स कारणे अभब्बतं पकासेन्तो आह – ‘‘नो च खो यं त्वं सन्धाय वदेसी’’ति. यं परियायं सन्धाय त्वं मं ‘‘अरसरूपो’’ति वदेसि, सो अम्हेसु नेव वत्तब्बोति.
एवं ब्राह्मणो अत्तना अधिप्पेतं अरसरूपतं आरोपेतुं असक्कोन्तो अथापरं निब्भोगो भवन्तिआदिमाह. सब्बपरियायेसु चेत्थ वुत्तनयेनेव योजनाक्कमं विदित्वा सन्धायभासितमत्थं एवं वेदितब्बं – ब्राह्मणो तदेव वयोवुद्धानं अभिवादनादिकम्मं लोके ¶ ‘‘सामग्गिपरिभोगो’’ति मञ्ञमानो तदभावेन च भगवन्तं ‘‘निब्भोगो’’तिआदिमाह. भगवा च य्वायं रूपादीसु सत्तानं छन्दरागपरिभोगो, तदभावं अत्तनि सम्पस्समानो अपरं परियायमनुजानि.
पुन ब्राह्मणो यं लोके वयोवुद्धानं अभिवादनादिकुलसमुदाचारकम्मं लोकिया करोन्ति, तस्स अकिरियं सम्पस्समानो भगवन्तं अकिरियवादोति आह. भगवा पन यस्मा कायदुच्चरितादीनं ¶ अकिरियं वदति, तस्मा तं अकिरियवादितं अत्तनि सम्पस्समानो अपरं परियायमनुजानि. तत्थ ठपेत्वा कायदुच्चरितादीनि अवसेसा अकुसला धम्मा अनेकविहिता पापका अकुसला धम्माति वेदितब्बा.
पुन ब्राह्मणो तदेव अभिवादनादिकम्मं भगवति अपस्सन्तो ‘‘इमं आगम्म अयं लोकतन्ति लोकपवेणी उच्छिज्जती’’ति मञ्ञमानो भगवन्तं उच्छेदवादोति आह. भगवा पन यस्मा पञ्चकामगुणिकरागस्स चेव अकुसलचित्तद्वयसम्पयुत्तस्स च दोसस्स अनागामिमग्गेन उच्छेदं वदति, सब्बाकुसलसम्भवस्स पन मोहस्स अरहत्तमग्गेन उच्छेदं ¶ वदति, ठपेत्वा ते तयो अवसेसानं पापकानं अकुसलानं धम्मानं यथानुरूपं चतूहि मग्गेहि उच्छेदं वदति, तस्मा तं उच्छेदवादं अत्तनि सम्पस्समानो अपरं परियायमनुजानि.
पुन ब्राह्मणो ‘‘जिगुच्छति मञ्ञे समणो गोतमो इदं वयोवुद्धानं अभिवादनादिकुलसमुदाचारकम्मं, तेन तं न करोती’’ति मञ्ञमानो भगवन्तं जेगुच्छीति आह. भगवा पन यस्मा जिगुच्छति कायदुच्चरितादीहि, यानि कायवचीमनोदुच्चरितानि चेव याव च अकुसलानं ¶ लामकधम्मानं समापत्ति समापज्जना समङ्गिभावो, तं सब्बम्पि गूथं विय मण्डनकजातिको पुरिसो जिगुच्छति हिरीयति, तस्मा तं जेगुच्छितं अत्तनि सम्पस्समानो अपरं परियायमनुजानि. तत्थ कायदुच्चरितेनातिआदि करणवचनं उपयोगत्थे दट्ठब्बं.
पुन ब्राह्मणो तदेव अभिवादनादिकम्मं भगवति अपस्सन्तो ‘‘अयं इदं लोकजेट्ठककम्मं विनेति विनासेति, अथ वा यस्मा एतं सामीचिकम्मं न करोति, तस्मा अयं विनेतब्बो निग्गण्हितब्बो’’ति मञ्ञमानो भगवन्तं वेनयिकोति आह. तत्रायं पदत्थो – विनयतीति विनयो, विनासेतीति वुत्तं होति. विनयो एव वेनयिको. विनयं वा अरहतीति वेनयिको, निग्गहं अरहतीति वुत्तं होति. भगवा पन यस्मा रागादीनं विनयाय वूपसमाय धम्मं देसेति, तस्मा वेनयिको होति. अयमेव चेत्थ पदत्थो – विनयाय धम्मं देसेतीति वेनयिको. विचित्रा हि तद्धितवुत्ति. स्वायं तं वेनयिकभावं अत्तनि सम्पस्समानो अपरं परियायमनुजानि.
पुन ब्राह्मणो यस्मा अभिवादनादीनि सामीचिकम्मानि करोन्ता वयोवुद्धे तोसेन्ति हासेन्ति ¶ , अकरोन्ता पन तापेन्ति विहेसेन्ति दोमनस्सं नेसं उप्पादेन्ति, भगवा च तानि न करोति, तस्मा ‘‘अयं वयोवुद्धे तपती’’ति मञ्ञमानो सप्पुरिसाचारविरहितत्ता वा ‘‘कपणपुरिसो अय’’न्ति मञ्ञमानो भगवन्तं तपस्सीति आह. तत्रायं पदत्थो – तपतीति तपो, रोसेति विहेसेतीति अत्थो. सामीचिकम्माकरणस्सेतं अधिवचनं. तपो अस्स अत्थीति तपस्सी. दुतिये अत्थविकप्पे ब्यञ्जनानि अविचारेत्वा लोके कपणपुरिसो ¶ तपस्सीति ¶ वुच्चति. भगवा पन ये अकुसला धम्मा लोकं तपनतो तपनीयानि वुच्चन्ति, तेसं पहीनत्ता यस्मा तपस्सीति सङ्खं गतो. तस्मा तं तपस्सितं अत्तनि सम्पस्समानो अपरं परियायमनुजानि. तत्रायं वचनत्थो – तपन्तीति तपा, अकुसलधम्मानमेतं अधिवचनं. ते तपे अस्सि निरस्सि पहासि विद्धंसीति तपस्सी.
पुन ब्राह्मणो तं अभिवादनादिकम्मं देवलोकगब्भसम्पत्तिया देवलोकपटिसन्धिपटिलाभाय संवत्ततीति मञ्ञमानो भगवति चस्स अभावं दिस्वा भगवन्तं अपगब्भोति आह. कोधवसेन वा भगवतो मातुकुच्छिस्मिं पटिसन्धिग्गहणे दोसं दस्सेन्तोपि एवमाह. तत्रायं वचनत्थो – गब्भतो अपगतोति अपगब्भो, अभब्बो देवलोकूपपत्तिं पापुणितुन्ति अधिप्पायो. हीनो वा गब्भो अस्साति अपगब्भो. देवलोकगब्भपरिबाहिरत्ता आयतिं हीनगब्भपटिलाभभागीति. हीनो वास्स मातुकुच्छिस्मिं गब्भवासो अहोसीति अधिप्पायो. भगवतो पन यस्मा आयतिं गब्भसेय्या अपगता, तस्मा सो तं अपगब्भतं अत्तनि सम्पस्समानो अपरं परियायमनुजानि. तत्र च यस्स खो, ब्राह्मण, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीनाति एतेसं पदानं एवमत्थो दट्ठब्बो – ‘‘ब्राह्मण, यस्स पुग्गलस्स अनागते गब्भसेय्या पुनब्भवे च अभिनिब्बत्ति अनुत्तरेन मग्गेन विहतकारणत्ता पहीना. गब्भसेय्यागहणेन चेत्थ जलाबुजयोनि गहिता, पुनब्भवाभिनिब्बत्तिग्गहणेन इतरा तिस्सो’’पि.
अपिच गब्भस्स सेय्या गब्भसेय्या. पुनब्भवो ¶ एव अभिनिब्बत्ति पुनब्भवाभिनिब्बत्तीति एवमेत्थ अत्थो दट्ठब्बो. यथा च विञ्ञाणट्ठितीति वुत्तेपि न विञ्ञाणतो अञ्ञा ठिति अत्थि, एवमिधापि न गब्भतो अञ्ञा सेय्या वेदितब्बा. अभिनिब्बत्ति च नाम यस्मा पुनब्भवभूतापि अपुनब्भवभूतापि अत्थि, इध च पुनब्भवभूता अधिप्पेता, तस्मा वुत्तं – ‘‘पुनब्भवो एव अभिनिब्बत्ति पुनब्भवाभिनिब्बत्ती’’ति.
एवं ¶ आगतकालतो पट्ठाय अरसरूपतादीहि अट्ठहि अक्कोसवत्थूहि अक्कोसन्तम्पि ब्राह्मणं भगवा धम्मिस्सरो धम्मराजा धम्मसामी तथागतो अनुकम्पाय सीतलेनेव चक्खुना ब्राह्मणं ओलेकेन्तो यं धम्मधातुं पटिविज्झित्वा देसनाविलासप्पत्ता नाम होति, तस्सा ¶ धम्मधातुया सुप्पटिविद्धत्ता विगतवलाहके नभे पुण्णचन्दो विय च सरदकाले सूरियो विय च ब्राह्मणस्स हदयन्धकारं विधमेन्तो तानियेव अक्कोसवत्थूनि तेन तेन परियायेन अञ्ञथा दस्सेत्वा पुनपि अत्तनो करुणाविप्फारं अट्ठहि लोकधम्मेहि अकम्पियभावेन पटिलद्धतादिगुणलक्खणं पथविसमचित्ततं अकुप्पधम्मतञ्च पकासेन्तो ‘‘अयं ब्राह्मणो केवलं पलितसिरखण्डदन्तवलित्तचतादीहि अत्तनो वुद्धभावं सल्लक्खेति, नो च खो जानाति अत्तानं जातिया अनुगतं जराय अनुसटं ब्याधिनो अधिभूतं मरणेन अब्भाहतं अज्ज मरित्वा पुन स्वेव उत्तानसेय्यदारकभावगमनीयं ¶ . महन्तेन खो पन उस्साहेन मम सन्तिकं आगतो, तदस्स आगमनं सात्थकं होतू’’ति चिन्तेत्वा इमस्मिं लोके अत्तनो अप्पटिसमं पुरेजातभावं दस्सेन्तो सेय्यथापि, ब्राह्मणातिआदिना नयेन ब्राह्मणस्स धम्मदेसनं वड्ढेसि.
तत्थ सेय्यथापीतिआदीनं हेट्ठा वुतनयेनेव अत्थो वेदितब्बो. अयं पन विसेसो – हेट्ठा वुत्तनयेनेव हि ते कुक्कुटपोतका पक्खे विधुनन्ता तंखणानुरूपं विरवन्ता निक्खमन्ति. एवं निक्खमन्तानञ्च तेसं यो पठमतरं निक्खमति, सो जेट्ठोति वुच्चति. तस्मा भगवा ताय उपमाय अत्तनो जेट्ठभावं साधेतुकामो ब्राह्मणं पुच्छति – यो नु खो तेसं कुक्कुटच्छापोतकानं…पे… किन्ति स्वास्स वचनीयोति. तत्थ कुक्कुटच्छापकानन्ति कुक्कुटपोतकानं. किन्ति स्वास्स वचनीयोति सो किन्ति वचनीयो अस्स, किं वत्तब्बो भवेय्य जेट्ठो वा कनिट्ठो वाति.
‘‘जेट्ठो’’तिस्स, भो गोतम, वचनीयोति, भो गोतम, सो जेट्ठो इति अस्स वचनीयो. कस्माति चे? सो हि नेसं जेट्ठोति, यस्मा सो नेसं वुद्धतरोति अत्थो. अथस्स भगवा ओपम्मं सम्पटिपादेन्तो एवमेव खोति आह, यथा सो कुक्कुटपोतको, एवं अहम्पि. अविज्जागताय ¶ पजायाति अविज्जा वुच्चति अञ्ञाणं, तत्थ गताय. पजायाति सत्तधिवचनमेतं, अविज्जाकोसस्स अन्तो पविट्ठेसु सत्तेसूपि वुत्तं होति. अण्डभूतायाति अण्डे भूताय पजाताय सञ्जाताय. यथा हि अण्डे निब्बत्ता एकच्चे सत्ता अण्डभूताति वुच्चन्ति, एवमयं ¶ सब्बापि पजा अविज्जण्डकोसे निब्बत्तत्ता अण्डभूताति वुच्चति. परियोनद्धायाति ¶ तेन अविज्जण्डकोसेन समन्ततो ओनद्धाय बद्धाय वेठिताय. अविज्जण्डकोसं पदालेत्वाति तं अविज्जामयं अण्डकोसं भिन्दित्वा. एकोव लोकेति सकलेपि लोकसन्निवासे अहमेव एको अदुतियो. अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति उत्तररहितं सब्बसेट्ठं सम्मा सामञ्च बोधिं, अथ वा पसत्थं सुन्दरञ्च बोधिं. अरहत्तमग्गञाणस्सेतं नामं, सब्बञ्ञुतञ्ञाणस्सापि नाममेव. उभयम्पि वट्टति. अञ्ञेसं अरहत्तमग्गो अनुत्तरा बोधि होति, न होतीति? न होति. कस्मा? असब्बगुणदायकत्ता. तेसञ्हि कस्सचि अरहत्तमग्गो अरहत्तफलमेव देति, कस्सचि तिस्सो विज्जा, कस्सचि छ अभिञ्ञा, कस्सचि चतस्सो पटिसम्भिदा, कस्सचि सावकपारमिञाणं. पच्चेकबुद्धानम्पि पच्चेकबोधिञाणमेव देति, बुद्धानं पन सब्बगुणसम्पत्तिं ¶ देति अभिसेको विय रञ्ञो सब्बलोकिस्सरभावं. तस्मा अञ्ञस्स कस्सचिपि अनुत्तरा बोधि न होतीति. अभिसम्बुद्धोति अब्भञ्ञासिं पटिविज्झिं, पत्तोम्हि अधिगतोम्हीति वुत्तं होति.
इदानि यदेतं भगवता ‘‘एवमेव खो’’तिआदिना नयेन वुत्तं ओपम्मसम्पटिपादनं, तं एवं अत्थेन संसन्दित्वा वेदितब्बं – यथा हि तस्सा कुक्कुटिया अत्तनो अण्डेसु अधिसयनादितिविधकिरियाकरणं, एवं बोधिपल्लङ्के निसिन्नस्स बोधिसत्तभूतस्स भगवतो अत्तनो सन्ताने अनिच्चं, दुक्खं, अनत्ताति तिविधानुपस्सनाकरणं. कुक्कुटिया तिविधकिरियासम्पादनेन अण्डानं अपूतिभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स अपरिहानि. कुक्कुटिया तिविधकिरियाकरणेन अण्डानं अल्लसिनेहपरियादानं विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन भवत्तयानुगतनिकन्तिसिनेहपरियादानं. कुक्कुटिया तिविधकिरियाकरणेन अण्डकपालानं तनुभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन अविज्जण्डकोसस्स तनुभावो, कुक्कुटिया तिविधकिरियाकरणेन कुक्कुटपोतकस्स पादनखतुण्डकानं थद्धखरभावो विय बोधिसत्तभूतस्स भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स तिक्खखरविप्पसन्नसूरभावो. कुक्कुटिया तिविधकिरियाकरणेन कुक्कुटपोतकस्स परिणामकालो विय बोधिसत्तभूतस्स ¶ ¶ भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणस्स परिणामकालो वड्ढिकालो गब्भग्गहणकालो. कुक्कुटिया तिविधकिरियाकरणेन कुक्कुटपोतकस्स पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा पक्खे पप्फोटेत्वा सोत्थिना अभिनिब्भिदाकालो विय भगवतो तिविधानुपस्सनासम्पादनेन विपस्सनाञाणगब्भं गण्हापेत्वा अनुपुब्बाधिगतेन ¶ अरहत्तमग्गेन अविज्जण्डकोसं पदालेत्वा अभिञ्ञापक्खे पप्फोटेत्वा सोत्थिना सकलबुद्धगुणसच्छिकतकालो वेदितब्बो.
अहञ्हि, ब्राह्मण, जेट्ठो सेट्ठो लोकस्साति, ब्राह्मण, यथा तेसं कुक्कुटपोतकानं पठमतरं अण्डकोसं पदालेत्वा अभिनिब्बत्तो कुक्कुटपोतको जेट्ठो होति, एवं अविज्जागताय पजाय तं अविज्जण्डकोसं पदालेत्वा पठमतरं अरियाय जातिया जातत्ता अहञ्हि जेट्ठो वुद्धतमोति सङ्खं गतो, सब्बगुणेहि पन अप्पटिसमत्ता सेट्ठोति.
एवं भगवा अत्तनो अनुत्तरं जेट्ठसेट्ठभावं ब्राह्मणस्स पकासेत्वा इदानि याय पटिपदाय तं अधिगतो, तं पटिपदं पुब्बभागतो पभुति दस्सेतुं आरद्धं खो पन मे, ब्राह्मणातिआदिमाह. तत्थ आरद्धं खो पन मे, ब्राह्मण, वीरियं अहोसीति, ब्राह्मण, न मया अयं अनुत्तरो जेट्ठसेट्ठभावो कुसीतेन मुट्ठस्सतिना सारद्धकायेन विक्खित्तचितेन अधिगतो, अपिच खो तदधिगमाय आरद्धं खो पन मे वीरियं अहोसि. बोधिमण्डे निसिन्नेन मया चतुसम्मप्पधानभेदं वीरियं आरद्धं अहोसि, पग्गहितं असिथिलप्पवत्तितं. आरद्धत्तायेव च मे तं असल्लीनं अहोसि ¶ . न केवलञ्च वीरियमेव, सतिपि मे आरम्मणाभिमुखभावेन उपट्ठिता अहोसि, उपट्ठितत्तायेव च असम्मुट्ठा. पस्सद्धो कायो असारद्धोति कायचित्तप्पस्सद्धिवसेन कायोपि मे पस्सद्धो अहोसि. तत्थ यस्मा नामकाये पस्सद्धे रूपकायोपि पस्सद्धोयेव होति, तस्मा ‘‘नामकायो रूपकायो’’ति अविसेसेत्वाव ‘‘पस्सद्धो कायो’’ति वुत्तं. असारद्धोति सो च खो पस्सद्धत्तायेव असारद्धो, विगतदरथोति वुत्तं होति ¶ . समाहितं चित्तं एकग्गन्ति चित्तम्पि मे सम्मा आहितं सुट्ठु ठपितं अप्पितं विय अहोसि, समाहितत्ता एव च एकग्गं अचलं निप्फन्दनन्ति. एत्तावता झानस्स पुब्बभागपटिपदा कथिता होति.
इदानि इमाय पटिपदाय अधिगतं पठमज्झानं आदिं कत्वा विज्जात्तयपरियोसानं विसेसं दस्सेन्तो सो खो अहन्तिआदिमाह. तत्थ यं याव विनिच्छयनयेन वत्तब्बं सिया, तं विसुद्धिमग्गे (विसुद्धि. १.६९) वुत्तमेव.
अयं खो मे, ब्राह्मणातिआदीसु पन विज्जाति विदितकरणट्ठेन विज्जा. किं विदितं करोति ¶ ? पुब्बेनिवासं. अविज्जाति तस्सेव पुब्बेनिवासस्स अविदितकरणट्ठेन तप्पटिच्छादकमोहो. तमोति स्वेव मोहो तप्पटिच्छादकट्ठेन तमो नाम. आलोकोति ¶ सा एव विज्जा ओभासकरणट्ठेन आलोकोति. एत्थ च विज्जा अधिगताति अत्थो, सेसं पसंसावचनं. योजना पनेत्थ – अयं खो मे विज्जा अधिगता, तस्स मे अधिगतविज्जस्स अविज्जा विहता, विनट्ठाति अत्थो. कस्मा? यस्मा विज्जा उप्पन्ना. एस नयो इतरस्मिम्पि पदद्वये. यथा तन्ति एत्थ तन्ति निपातमत्तं. सतिया अविप्पवासेन अप्पमत्तस्स वीरियातापेन आतापिनो काये च जीविते च अनपेक्खाताय पहितत्तस्स पेसितत्तस्साति अत्थो. इदं वुत्तं होति – यथा अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविज्जा विहञ्ञेय्य, विज्जा उप्पज्जेय्य तमो विहञ्ञेय्य, आलोको उप्पज्जेय्य, एवमेव मम अविज्जा विहता, विज्जा उप्पन्ना, तमो विहतो, आलोको उप्पन्नो. एतस्स मे पधानानुयोगस्स अनुरूपमेव फलं लद्धन्ति.
अयं खो मे, ब्राह्मण, पठमा अभिनिब्भिदा अहोसि कुक्कुटच्छापकस्सेव अण्डकोसम्हाति अयं खो मम, ब्राह्मण, पुब्बेनिवासानुस्सतिञाणमुखतुण्डकेन पुब्बे निवुत्थखन्धप्पटिच्छादकं अविज्जण्डकोसं पदालेत्वा पठमा अभिनिब्भिदा पठमा निक्खन्ति पठमा अरियाजाति अहोसि कुक्कुटच्छापकस्सेव मुखतुण्डकेन वा पादनखसिखाय वा अण्डकोसं पदालेत्वा तम्हा अण्डकोसम्हा अभिनिब्भिदा निक्खन्ति कुक्कुटनिकाये पच्चाजातीति. अयं ताव पुब्बेनिवासकथायं नयो.
चुतुपपातकथाय ¶ पन विज्जाति दिब्बचक्खुञाणविज्जा. अविज्जाति चुतुपपातप्पटिच्छादिका ¶ अविज्जा. यथा पन पुब्बेनिवासकथायं ‘‘पुब्बेनिवासानुस्सतिञाणमुखतुण्डकेन पुब्बे निवुत्थक्खन्धप्पटिच्छादकं अविज्जण्डकोसं पदालेत्वा’’ति वुत्तं, एवमिध ‘‘चुतुपपातञाणमुखतुण्डकेन चुतुपपातप्पटिच्छादकं अविज्जण्डकोसं पदालेत्वा’’ति वत्तब्बं.
यं पनेतं पच्चवेक्खणञाणपरिग्गहितं आसवानं खयञाणाधिगमं ब्राह्मणस्स दस्सेन्तो अयं खो मे, ब्राह्मण, ततिया विज्जातिआदिमाह, तत्थ विज्जाति अरहत्तमग्गविज्जा. अविज्जाति चतुसच्चप्पटिच्छादिका अविज्जा. अयं खो मे, ब्राह्मण, ततिया अभिनिब्भिदा अहोसीति ¶ एत्थ अयं खो मम, ब्राह्मण, आसवानं खयञाणमुखतुण्डकेन चतुसच्चपटिच्छादकं अविज्जण्डकोसं पदालेत्वा ततिया अभिनिब्भिदा ततिया निक्खन्ति ततिया अरियजाति अहोसि कुक्कुटच्छापकस्सेव मुखतुण्डकेन वा पादनखसिखाय वा अण्डकोसं पदालेत्वा तम्हा अण्डकोसम्हा अभिनिब्भिदा निक्खन्ति कुक्कुटनिकाये पच्चाजातीति.
एत्तावता किं दस्सेसीति? सो हि, ब्राह्मण, कुक्कुटच्छापको अण्डकोसं पदालेत्वा ततो निक्खमन्तो सकिमेव जायति, अहं पन पुब्बेनिवुत्थक्खन्धप्पटिच्छादकं अविज्जण्डकोसं भिन्दित्वा पठमं ताव पुब्बेनिवासानुस्सतिञाणविज्जाय जातो. ततो सत्तानं चुतिपटिसन्धिप्पटिच्छादकं अविज्जण्डकोसं पदालेत्वा दुतियं दिब्बचक्खुञाणविज्जाय जातो, पुन चतुसच्चप्पटिच्छादकं अविज्जण्डकोसं पदालेत्वा ततियं आसवानं खयञाणविज्जाय जातो. एवं तीहि विज्जाहि तिक्खत्तुं जातोम्हि. सा च मे जाति अरिया सुपरिसुद्धाति इदं दस्सेति. एवंदस्सेन्तो च पुब्बेनिवासञाणेन अतीतंसञाणं, दिब्बचक्खुना पच्चुप्पन्नानागतंसञाणं, आसवक्खयेन सकललोकियलोकुत्तरगुणन्ति ¶ एवं तीहि विज्जाहि सब्बेपि सब्बञ्ञुगुणे पकासेत्वा अत्तनो अरियाय जातिया जेट्ठसेट्ठभावं ब्राह्मणस्स दस्सेसि.
एवं वुत्ते वेरञ्जो ब्राह्मणोति एवं भगवता लोकानुकम्पकेन ब्राह्मणं अनुकम्पमानेन निगुहितब्बेपि अत्तनो अरियाय जातिया जेट्ठसेट्ठभावे विज्जात्तयपकासिकाय धम्मदेसनाय वुत्ते पीतिविप्फारपरिपुण्णगत्तचित्तो वेरञ्जो ब्राह्मणो तं भगवतो अरियाय जातिया जेट्ठसेट्ठभावं विदित्वा ‘‘ईदिसं नामाहं सब्बलोकजेट्ठं ¶ सब्बगुणसमन्नागतं सब्बञ्ञुं ‘अञ्ञेसं अभिवादनादिकम्मं न करोती’ति अवचं, धिरत्थु वत, भो, अञ्ञाण’’न्ति अत्तानं गरहित्वा ‘‘अयं दानि लोके अरियाय जातिया पुरेजातट्ठेन जेट्ठो, सब्बगुणेहि अप्पटिसमट्ठेन सेट्ठो’’ति निट्ठं गन्त्वा भगवन्तं एतदवोच – जेट्ठो भवं गोतमो सेट्ठो भवं गोतमोति. एवञ्च पन वत्वा पुन तं भगवतो धम्मदेसनं अब्भनुमोदमानो अभिक्कन्तं भो गोतमातिआदिमाह. तं वुत्तत्थमेवाति.
२. सीहसुत्तवण्णना
१२. दुतिये अभिञ्ञाताति ञाता पञ्ञाता पाकटा. सन्थागारेति महाजनस्स विस्समनत्थाय ¶ कते अगारे. सा किर सन्थागारसाला नगरमज्झे अहोसि, चतूसु ठानेसु ठितानं पञ्ञायति, चतूहि दिसाहि आगतमनुस्सा पठमं तत्थ विस्समित्वा पच्छा अत्तनो अत्तनो फासुकट्ठानं गच्छन्ति. राजकुलानं रज्जकिच्चसन्थरणत्थाय ¶ कतं अगारन्तिपि वदन्तियेव. तत्थ हि निसीदित्वा लिच्छविराजानो रज्जकिच्चं सन्थरन्ति करोन्ति विचारेन्ति. सन्निसिन्नाति तेसं निसीदनत्थञ्ञेव पञ्ञत्तेसु महारहवरपच्चत्थरणेसु समुस्सितसेतच्छत्तेसु आसनेसु सन्निसिन्ना. अनेकपरियायेन बुद्धस्स वण्णं भासन्तीति राजकुले किच्चञ्चेव लोकत्थचरियञ्च विचारेत्वा अनेकेहि कारणेहि बुद्धस्स वण्णं भासन्ति कथेन्ति दीपेन्ति. पण्डिता हि ते राजानो सद्धा पसन्ना सोतापन्नापि सकदागामिनोपि अनागामिनोपि अरियसावका, ते सब्बेपि लोकियजटं छिन्दित्वा बुद्धादीनं तिण्णं रतनानं वण्णं भासन्ति. तत्थ तिविधो बुद्धवण्णो नाम चरियवण्णो, सरीरवण्णो, गुणवण्णोति. तत्रिमे राजानो चरियाय वण्णं आरभिंसु – ‘‘दुक्करं वत कतं सम्मासम्बुद्धेन कप्पसतसहस्साधिकानि चत्तारि असङ्खेय्यानि दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समत्तिंस पारमियो पूरेन्तेन, ञातत्थचरियं, लोकत्थचरियं, बुद्धचरियं मत्थकं पापेत्वा पञ्च महापरिच्चागे परिच्चजन्तेना’’ति अड्ढच्छक्केहि जातकसतेहि बुद्धवण्णं कथेन्ता तुसितभवनं पापेत्वा ठपयिंसु.
धम्मस्स ¶ वण्णं भासन्ता पन ‘‘तेन भगवता धम्मो देसितो, निकायतो पञ्च निकाया, पिटकतो तीणि पिटकानि, अङ्गतो नव अङ्गानि, खन्धतो चतुरासीतिधम्मक्खन्धसहस्सानी’’ति कोट्ठासवसेन धम्मगुणं कथयिंसु.
सङ्घस्स वण्णं भासन्ता सत्थु धम्मदेसनं सुत्वा ‘‘पटिलद्धसद्धा कुलपुत्ता भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च ¶ पहाय सेतच्छत्तं ओपरज्जं सेनापतिसेट्ठिभण्डागारिकट्ठानन्तरादीनि अगणेत्वा निक्खम्म सत्थु वरसासने पब्बजन्ति. सेतच्छत्तं पहाय पब्बजितानं भद्दियराजमहाकप्पिनपुक्कुसातिआदीनं राजपब्बजितानंयेव बुद्धकाले असीतिसहस्सानि अहेसुं. अनेककोटिसतं धनं पहाय पब्बजितानं पन यसकुलपुत्तसोणसेट्ठिपुत्तरट्ठपालकुलपुत्तादीनं परिच्छेदो नत्थि. एवरूपा च एवरूपा च कुलपुत्ता सत्थु सासने पब्बजन्ती’’ति पब्बज्जासङ्खेपवसेन सङ्घगुणे कथयिंसु.
सीहो ¶ सेनापतीति एवंनामको सेनाय अधिपति. वेसालियञ्हि सत्त सहस्सानि सत्त सतानि सत्त च राजानो. ते सब्बेपि सन्निपतित्वा सब्बेसं मनं गहेत्वा ‘‘रट्ठं विचारेतुं समत्थं एकं विचिनथा’’ति विचिनन्ता सीहं राजकुमारं दिस्वा ‘‘अयं सक्खिस्सती’’ति सन्निट्ठानं कत्वा तस्स रत्तमणिवण्णं कम्बलपरियोनद्धं सेनापतिच्छत्तं अदंसु. तं सन्धाय वुत्तं – ‘‘सीहो सेनापती’’ति. निगण्ठसावकोति निगण्ठस्स नाटपुत्तस्स पच्चयदायको उपट्ठाको. जम्बुदीपतलस्मिञ्हि तयो जना निगण्ठानं अग्गुपट्ठाका – नाळन्दायं, उपालि गहपति, कपिलपुरे वप्पो सक्को, वेसालियं अयं सीहो सेनापतीति. निसिन्नो ¶ होतीति सेसराजूनं परिसाय अन्तरन्तरे आसनानि पञ्ञापयिंसु, सीहस्स पन मज्झे ठानेति तस्मिं पञ्ञत्ते महारहे राजासने निसिन्नो होति. निस्संसयन्ति निब्बिचिकिच्छं अद्धा एकंसेन, न हेते यस्स वा तस्स वा अप्पेसक्खस्स एवं अनेकसतेहि कारणेहि वण्णं भासन्ति.
येन निगण्ठो नाटपुत्तो तेनुपसङ्कमीति निगण्ठो किर नाटपुत्तो ‘‘सचायं सीहो कस्सचिदेव समणस्स गोतमस्स वण्णं कथेन्तस्स सुत्वा समणं गोतमं दस्सनाय उपसङ्कमिस्सति, मय्हं परिहानि भविस्सती’’ति ¶ चिन्तेत्वा पठमतरंयेव सीहं सेनापतिं एतदवोच – ‘‘सेनापति इमस्मिं लोके ‘अहं बुद्धो अहं बुद्धो’ति बहू विचरन्ति. सचे त्वं कस्सचि दस्सनाय उपसङ्कमितुकामो अहोसि, मं पुच्छेय्यासि. अहं ते युत्तट्ठानं पेसेस्सामि, अयुत्तट्ठानतो निवारेस्सामी’’ति. सो तं कथं अनुस्सरित्वा ‘‘सचे मं पेसेस्सति, गमिस्सामि. नो चे, न गमिस्सामी’’ति चिन्तेत्वा येन निगण्ठो नाटपुत्तो, तेनुपसङ्कमि.
अथस्स वचनं सुत्वा निगण्ठो महापब्बतेन विय बलवसोकेन ओत्थटो ‘‘यत्थ दानिस्साहं गमनं न इच्छामि, तत्थेव गन्तुकामो जातो, हतोहमस्मी’’ति अनत्तमनो हुत्वा ‘‘पटिबाहनुपायमस्स करिस्सामी’’ति चिन्तेत्वा किं पन त्वन्तिआदिमाह. एवं वदन्तो विचरन्तं गोणं दण्डेन पहरन्तो विय जलमानं पदीपं निब्बापेन्तो विय भत्तभरितं पत्तं निक्कुज्जन्तो विय च सीहस्स उप्पन्नपीतिं विनासेसि. गमियाभिसङ्खारोति हत्थियानादीनं योजापनगन्धमालादिग्गहणवसेन पवत्तो पयोगो. सो पटिप्पस्सम्भीति ¶ सो वूपसन्तो.
दुतियम्पि खोति दुतियवारम्पि. इमस्मिञ्च वारे बुद्धस्स वण्णं भासन्ता तुसितभवनतो पट्ठाय याव महाबोधिपल्लङ्का दसबलस्स हेट्ठा पादतलेहि उपरि केसग्गेहि परिच्छिन्दित्वा ¶ द्वत्तिंसमहापुरिसलक्खणअसीतिअनुब्यञ्जनब्यामप्पभानं वसेन सरीरवण्णं कथयिंसु. धम्मस्स वण्णं भासन्ता ‘‘एकपदेपि एकब्यञ्जनेपि अवखलितं नाम नत्थी’’ति सुकथितवसेनेव धम्मगुणं कथयिंसु. सङ्घस्स वण्णं भासन्ता ‘‘एवरूपं यससिरिविभवं पहाय सत्थु सासने पब्बजिता न कोसज्जपकतिका होन्ति, तेरससु पन धुतङ्गगुणेसु परिपूरकारिनो हुत्वा सत्तसु अनुपस्सनासु कम्मं करोन्ति, अट्ठतिंसारम्मणविभत्तियो वळञ्जेन्ती’’ति पटिपदावसेन सङ्घगुणे कथयिंसु.
ततियवारे पन बुद्धस्स वण्णं भासमाना ‘‘इतिपि सो भगवा’’ति सुत्तन्तपरियायेनेव बुद्धगुणे कथयिंसु, ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना सुत्तन्तपरियायेनेव धम्मगुणे, ‘‘सुप्पटिपन्नो भगवतो ¶ सावकसङ्घो’’तिआदिना सुत्तन्तपरियायेनेव सङ्घगुणे च कथयिंसु. ततो सीहो चिन्तेसि – ‘‘इमेसञ्च लिच्छविराजकुमारानं ततियदिवसतो पट्ठाय बुद्धधम्मसङ्घगुणे कथेन्तानं मुखं नप्पहोति, अद्धा अनोमगुणेन समन्नागता ¶ सो भगवा, इमं दानि उप्पन्नं पीतिं अविजहित्वाव अहं अज्ज सम्मासम्बुद्धं पस्सिस्सामी’’ति. अथस्स ‘‘किं हि मे करिस्सन्ति निगण्ठा’’ति वितक्को उदपादि. तत्थ किं हि मे करिस्सन्तीति किं नाम मय्हं निगण्ठा करिस्सन्ति. अपलोकिता वा अनपलोकिता वाति आपुच्छिता वा अनापुच्छिता वा. न हि मे ते आपुच्छिता यानवाहनसम्पत्तिं, न च इस्सरियविसेसं दस्सन्ति, नापि अनापुच्छिता हरिस्सन्ति, अफलं एतेसं आपुच्छनन्ति अधिप्पायो.
वेसालिया निय्यासीति यथा हि गिम्हकाले देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकमेव गन्त्वा तिट्ठति नप्पवत्तति, एवं सीहस्स पठमदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो. यथापि दुतियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा थोकं गन्त्वा वालिकापुञ्जं पहरित्वा अप्पवत्तं होति, एवं सीहस्स दुतियदिवसे ‘‘दसबलं पस्सिस्सामी’’ति उप्पन्नाय पीतिया निगण्ठेन पटिबाहितकालो. यथा ततियदिवसे देवे वुट्ठे उदकं सन्दमानं नदिं ओतरित्वा पुराणपण्णसुक्खदण्डकट्ठकचवरादीनि परिकड्ढन्तं वालिकापुञ्जं भिन्दित्वा समुद्दनिन्नमेव होति, एवं सीहो ततियदिवसे तिण्णं वत्थूनं गुणकथं सुत्वा उप्पन्ने पीतिपामोज्जे ‘‘अफला निगण्ठा निप्फला निगण्ठा, किं मे इमे करिस्सन्ति, गमिस्सामहं सत्थुसन्तिक’’न्ति मनं अभिनीहरित्वा वेसालिया निय्यासि. निय्यन्तो च ‘‘चिरस्साहं दसबलस्स सन्तिकं गन्तुकामो ¶ जातो, न खो पन मे युत्तं अञ्ञातकवेसेन ¶ गन्तु’’न्ति ‘‘येकेचि दसबलस्स सन्तिकं गन्तुकामा, सब्बे निक्खमन्तू’’ति घोसनं कारेत्वा पञ्चरथसतानि योजापेत्वा उत्तमरथे ठितो तेहि चेव पञ्चहि रथसतेहि महतिया च परिसाय परिवुतो गन्धपुप्फचुण्णवासादीनि गाहापेत्वा निय्यासि. दिवा दिवस्साति दिवसस्स च दिवा, मज्झन्हिके अतिक्कन्तमत्ते.
येन भगवा तेनुपसङ्कमीति आरामं पविसन्तो दूरतोव असीति-अनुब्यञ्जन-ब्यामप्पभा-द्वत्तिंस-महापुरिसलक्खणानि छब्बण्णघनबुद्धरस्मियो च दिस्वा ‘‘एवरूपं नाम पुरिसं एवं आसन्ने वसन्तं एत्तकं कालं नाद्दसं, वञ्चितो ¶ वतम्हि, अलाभा वत मे’’ति चिन्तेत्वा महानिधिं दिस्वा दलिद्दपुरिसो विय सञ्जातपीतिपामोज्जो येन भगवा तेनुपसङ्कमि. धम्मस्स चानुधम्मं ब्याकरोन्तीति भोता गोतमेन वुत्तकारणस्स अनुकारणं कथेन्ति. कारणवचनो हेत्थ धम्मसद्दो ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु (विभ. ७२०) विय. कारणन्ति चेत्थ तथापवत्तस्स सद्दस्स अत्थो अधिप्पेतो तस्स पवत्तिहेतुभावतो. अत्थप्पयुत्तो हि सद्दप्पयोगो. अनुकारणन्ति एसो एव परेहि तथा वुच्चमानो. सहधम्मिको वादानुवादोति. परेहि वुत्तकारणेहि सकारणो हुत्वा तुम्हाकं वादो वा ततो परं तस्स अनुवादो वा कोचि अप्पमत्तकोपि विञ्ञूहि गरहितब्बं ठानं कारणं न आगच्छति. इदं वुत्तं होति – किं सब्बाकारेनपि तव वादे गारय्हं कारणं नत्थीति. अनब्भक्खातुकामाति न अभूतेन वत्तुकामा. अत्थि सीहपरियायोतिआदीनं अत्थो वेरञ्जकण्डे आगतनयेनेव वेदितब्बो. परमेन ¶ अस्सासेनाति चतुमग्गचतुफलसङ्खातेन उत्तमेन. अस्सासाय धम्मं देसेमीति अस्सासनत्थाय सन्थम्भनत्थाय धम्मं देसेमि. इति भगवा अट्ठहङ्गेहि सीहस्स सेनापतिस्स धम्मं देसेसि.
अनुविच्चकारन्ति अनुविदित्वा चिन्तेत्वा तुलयित्वा कत्तब्बं करोहीति वुत्तं होति. साधु होतीति सुन्दरो होति. तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते ‘‘किं अयं सीहो दिट्ठदिट्ठमेव सरणं गच्छती’’ति गरहा उप्पज्जति, तस्मा अनुविच्चकारो तुम्हादिसानं साधूति दस्सेति. पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति. कस्मा? एवं नो महन्तभावो ¶ आविभविस्सतीति च. सचे पनस्स ‘‘किमहं एतेसं सरणं गतो’’ति विप्पटिसारो उप्पज्जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्कमिस्सतीति च. तेनाह – ‘‘पटाकं परिहरेय्यु’’न्ति. ओपानभूतन्ति पटियत्तउदपानो विय ठितं. कुलन्ति तव निवेसनं. दातब्बं मञ्ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा ¶ नत्थीति अवत्वा देसि, इदानि मं ¶ सरणं गतकारणमत्तेनेव मा इमेसं देय्यधम्मं उपच्छिन्दि. सम्पत्तानञ्हि दातब्बमेवाति ओवदि. सुतं मेतं, भन्तेति कुतो सुतन्ति? निगण्ठानं सन्तिका. ते किर कुलघरेसु एवं पकासेन्ति ‘‘मयं यस्स कस्सचि सम्पत्तस्स दातब्बन्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं नाञ्ञेसं, मय्हमेव सावकानं दानं दातब्बं, नाञ्ञेसं सावकानं, मय्हमेव दिन्नं दानं महप्फलं, नाञ्ञेसं, मय्हमेव सावकानं दिन्नं महप्फलं, नाञ्ञेस’न्ति एवं वदती’’ति. तं सन्धाय अयं ‘‘सुतं मेत’’न्ति आह.
अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं. तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गति परायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि. इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथवीसदिसं, आरम्मणट्ठेन आलम्बनरज्जुसदिसं. इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन ¶ सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसिविसो, असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा. दानं नामेतं मया गतमग्गो, मय्हेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्ञो, महागोविन्दमहायञ्ञो, महासुदस्सनमहायञ्ञो, वेस्सन्तरमहायञ्ञोति, अनेकमहायञ्ञा पवत्तिता, ससभूतेन जलितअग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं. दानञ्हि लोके सक्कसम्पत्तिं देति मारसम्पत्तिं ब्रह्मसम्पत्तिं, चक्कवत्तिसम्पत्तिं, सावकपारमीञाणं, पच्चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिदानगुणप्पटिसंयुत्तं कथं.
यस्मा पन दानं देन्तो सीलं समादातुं सक्कोति, तस्मा तदनन्तरं सीलकथं कथेसि. सीलकथन्ति ¶ सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं. सीलं नामेतं मम वंसो ¶ , अहं सङ्खपालनागराजकाले भूरिदत्तनागराजकाले चम्पेय्यनागराजकाले सीलवराजकाले मातुपोसकहत्थिराजकाले छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं. इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि. सीलालङ्कारेन हि अलङ्कतं सीलगन्धानुलित्तं सदेवकोपि लोको ¶ ओलोकेन्तो तित्तिं न गच्छतीति एवमादिसीलगुणप्पटिसंयुत्तं कथं.
‘‘इदं पन सीलं निस्साय अयं सग्गो लब्भती’’ति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि. सग्गकथन्ति ‘‘अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्चमेत्थ कीळा, निच्चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानी’’ति एवमादिसग्गगुणप्पटिसंयुत्तं कथं. सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति. वुत्तम्पि चेतं – ‘‘अनेकपरियायेन ख्वाहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि (म. नि. ३.२५५).
एवं सग्गकथाय पलोभेत्वा पन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय ‘‘अयम्पि सग्गो अनिच्चो अद्धुवो, न एत्थ छन्दरागो कत्तब्बो’’ति दस्सनत्थं ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (म. नि. १.२३५-२३६; २.४२) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि. तत्थ आदीनवोति दोसो. ओकारोति अवकारो लामकभावो. संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं. यथाह – ‘‘संकिलिस्सन्ति वत, भो, सत्ता’’ति (म. नि. २.३५१).
एवं कामादीनवेन तज्जेत्वा नेक्खम्मे आनिसंसं पकासेसि. कल्लचित्तन्ति अरोगचित्तं. सामुक्कंसिकाति सामं उक्कंसिका अत्तनायेव उद्धरित्वा गहिता, सयम्भुञाणेन ¶ दिट्ठा असाधारणा अञ्ञेसन्ति अत्थो. का पन साति? अरियसच्चदेसना. तेनेवाह – दुक्खं समुदयं निरोधं मग्गन्ति. विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं ¶ विगतत्ता वीतमलं. धम्मचक्खुन्ति इध सोतापत्तिमग्गो अधिप्पेतो. तस्स उप्पत्तिआकारदस्सनत्थं ¶ यंकिञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्ति आह. तञ्हि निरोधं आरम्मणं कत्वा किच्चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्जति. दिट्ठो अरियसच्चधम्मो एतेनाति दिट्ठधम्मो. एस नयो सेसेसुपि. तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो. विगता कथंकथा अस्साति विगतकथंकथो. विसारज्जं पत्तोति वेसारज्जप्पत्तो. कत्थ? सत्थुसासने. नास्स परो पच्चयो, न परं सद्धाय एत्थ वत्ततीति अपरप्पच्चयो.
पवत्तमंसन्ति पकतिया पवत्तं कप्पियमंसं मूलं गहेत्वा अन्तरापणे परियेसाहीति अधिप्पायो. सम्बहुला निगण्ठाति पञ्चसतमत्ता निगण्ठा. थूलं पसुन्ति थूलं महासरीरं गोकण्णमहिंससूकरसङ्खातं पसुं. उद्दिस्सकतन्ति अत्तानं उद्दिसित्वा कतं, मारितन्ति अत्थो. पटिच्चकम्मन्ति स्वायं तं मंसं पटिच्च तं पाणवधकम्मं फुसति. तञ्हि अकुसलं उपड्ढं दायकस्स, उपड्ढं पटिग्गाहकस्स होतीति नेसं लद्धि. अपरो ¶ नयो – पटिच्चकम्मन्ति अत्तानं पटिच्चकतं. अथ वा पटिच्चकम्मन्ति निमित्तकम्मस्सेतं अधिवचनं, तं पटिच्चकम्मं एत्थ अत्थीति मंसम्पि पटिच्चकम्मन्ति वुत्तं. उपकण्णकेति कण्णमूले. अलन्ति पटिक्खेपवचनं, किं इमिनाति अत्थो. न च पनेतेति एते आयस्मन्तो दीघरत्तं अवण्णकामा हुत्वा अवण्णं भासन्तापि अब्भाचिक्खन्ता न जिरिदन्ति, अब्भक्खानस्स अन्तं न गच्छन्तीति अत्थो. अथ वा लज्जनत्थे इदं जिरिदन्तीति पदं दट्ठब्बं, न लज्जन्तीति अत्थो.
३. अस्साजानीयसुत्तवण्णना
१३. ततिये अङ्गेहीति गुणङ्गेहि. तस्सं दिसायं जातो होतीति तस्सं सिन्धुनदीतीरदिसायं जातो होति. अञ्ञेपि भद्रा अस्साजानीया तत्थेव जायन्ति. अल्लं वा सुक्खं वाति अल्लतिणं वा सुक्खतिणं वा. नाञ्ञे अस्से उब्बेजेताति अञ्ञे अस्से न उब्बेजेति न पहरति न डंसति न कलहं करोति. साठेय्यानीति सठभावो. कूटेय्यानीति कूटभावो. जिम्हेय्यानीति जिम्हभावो. वङ्केय्यानीति वङ्कभावा. इच्चस्स चतूहिपि पदेहि असिक्खितभावोव कथितो ¶ . वाहीति वहनसभावो दिन्नोवादपटिकरो. याव ¶ जीवितमरणपरियादानाति याव जीवितस्स मरणेन परियोसाना. सक्कच्चं परिभुञ्जतीति अमतं ¶ विय पच्चवेक्खित्वा परिभुञ्जति. पुरिसथामेनातिआदीसु ञाणथामादयो कथिता. सण्ठानन्ति ओसक्कनं पटिप्पस्सद्धि.
४. अस्सखळुङ्कसुत्तवण्णना
१४. चतुत्थे ‘‘पेही’’ति वुत्तोति ‘‘गच्छा’’ति वुत्तो. पिट्ठितो रथं पवत्तेतीति खन्धट्ठिकेन युगं उप्पीळित्वा पच्छिमभागेन रथं पवट्टेन्तो ओसक्कति. पच्छा लङ्घति, कुब्बरं हनतीति द्वे पच्छिमपादे उक्खिपित्वा तेहि पहरित्वा रथकुब्बरं भिन्दति. तिदण्डं भञ्जतीति रथस्स पुरतो तयो दण्डका होन्ति, ते भञ्जति. रथीसाय सत्थिं उस्सज्जित्वाति सीसं नामेत्वा युगं भूमियं पातेत्वा सत्थिना रथीसं पहरित्वा. अज्झोमद्दतीति द्वीहि पुरिमपादेहि ईसं मद्दन्तो तिट्ठति. उब्बटुमं रथं करोतीति थलं वा कण्डकट्ठानं वा रथं आरोपेति. अनादियित्वाति अमनसिकत्वा अगणित्वा. मुखाधानन्ति मुखठपनत्थाय दिन्नं अयसङ्खलिकं. खीलट्ठायीति चत्तारो पादे थम्भे विय निच्चलं ठपेत्वा खीलट्ठानसदिसेन ठानेन तिट्ठति. इमस्मिं ¶ सुत्ते वट्टमेव कथितं.
५. मलसुत्तवण्णना
१५. पञ्चमे असज्झायमलाति उग्गहितमन्तानं असज्झायकरणं मलं नाम होति. अनुट्ठानमला घराति उट्ठानवीरियाभावो घरानं मलं नाम. वण्णस्साति सरीरवण्णस्स. रक्खतोति यंकिञ्चि अत्तनो सन्तकं रक्खन्तस्स. अविज्जा परमं मलन्ति ततो सेसाकुसलधम्ममलतो अट्ठसु ठानेसु अञ्ञाणभूता वट्टमूलसङ्खाता बहलन्धकारअविज्जा परमं मलं. ततो हि मलतरं नाम नत्थि. इमस्मिम्पि सुत्ते वट्टमेव कथितं.
६. दूतेय्यसुत्तवण्णना
१६. छट्ठे दूतेय्यन्ति दूतकम्मं. गन्तुमरहतीति तं दूतेय्यसङ्खातं सासनं धारेत्वा हरितुं अरहति. सोताति यो तं अस्स सासनं देति ¶ , तस्स सोता. सावेताति तं उग्गण्हित्वा ‘‘इदं नाम तुम्हेहि वुत्त’’न्ति पटिसावेता. उग्गहेताति सुग्गहितं कत्वा उग्गहेता. धारेताति सुधारितं ¶ कत्वा धारेता. विञ्ञाति अत्थानत्थस्स अत्थं जानिता. विञ्ञापेताति परं विजानापेता. सहिता सहितस्साति इदं सहितं, इदं असहितन्ति एवं सहितासहितस्स कुसलो, उपगतानुपगतेसु छेको सासनं आरोचेन्तो सहितं सल्लक्खेत्वा आरोचेति. न ब्यथतीति वेधति न छम्भति. असन्दिद्धन्ति ¶ निस्सन्देहं विगतसंसयं. पुच्छितोति पञ्हत्थाय पुच्छितो.
७-८. बन्धनसुत्तद्वयवण्णना
१७-१८. सत्तमे रुण्णेनाति रुदितेन. आकप्पेनाति निवासनपारुपनादिना विधानेन. वनभङ्गेनाति वनतो भञ्जित्वा आहटेन पुप्फफलादिपण्णाकारेन. अट्ठमेपि एसेव नयो.
९. पहारादसुत्तवण्णना
१९. नवमे पहारादोति एवंनामको. असुरिन्दोति असुरजेट्ठको. असुरेसु हि वेपचित्ति राहु पहारादोति इमे तयो जेट्ठका. येन भगवा तेनुपसङ्कमीति दसबलस्स अभिसम्बुद्धदिवसतो पट्ठाय ‘‘अज्ज गमिस्सामि स्वे गमिस्सामी’’ति एकादस वस्सानि अतिक्कमित्वा द्वादसमे वस्से सत्थु वेरञ्जायं वसनकाले ‘‘सम्मासम्बुद्धस्स सन्तिकं गमिस्सामी’’ति चित्तं उप्पादेत्वा ‘‘मम ‘अज्ज स्वे’ति द्वादस वस्सानि जातानि, हन्दाहं इदानेव गच्छामी’’ति तङ्खणंयेव असुरगणपरिवुतो असुरभवना निक्खमित्वा दिवा दिवस्स येन भगवा तेनुपसङ्कमि, एकमन्तं अट्ठासीति सो किर ‘‘तथागतं पञ्हं पुच्छित्वा एव धम्मं सुणिस्सामी’’ति आगतो, तथागतस्स पन दिट्ठकालतो पट्ठाय बुद्धगारवेन पुच्छितुं असक्कोन्तो अपि सत्थारं वन्दित्वा एकमन्तं अट्ठासि. ततो सत्था चिन्तेसि – ‘‘अयं पहारादो मयि अकथेन्ते पठमतरं कथेतुं न सक्खिस्सति, चिण्णवसिट्ठानेयेव नं कथासमुट्ठापनत्थं एकं पञ्हं पुच्छिस्सामी’’ति ¶ .
अथ ¶ नं पुच्छन्तो अपि पन पहारादातिआदिमाह. तत्थ अभिरमन्तीति रतिं विन्दन्ति, अनुक्कण्ठमाना वसन्तीति अत्थो. सो ‘‘परिचिण्णट्ठानेयेव मं भगवा पुच्छती’’ति अत्तमनो हुत्वा अभिरमन्ति, भन्तेति आह. अनुपुब्बनिन्नोतिआदीनि सब्बानि अनुपटिपाटिया निन्नभावस्स वेवचनानि. न आयतकेनेव पपातोति न छिन्नतटमहासोब्भो विय आदितोव पपातो ¶ . सो हि तीरतो पट्ठाय एकङ्गुलद्वङ्गुलविदत्थिरतनयट्ठिउसभअड्ढगावुतगावुतअड्ढयोजनादिवसेन गम्भीरो हुत्वा गच्छन्तो सिनेरुपादमूले चतुरासीतियोजनसहस्सगम्भीरो हुत्वा ठितोति दस्सेति.
ठितधम्मोति ठितसभावो. कुणपेनाति येन केनचि हत्थिअस्सादीनं कळेवरेन. थलं उस्सारेतीति हत्थेन गहेत्वा विय वीचिपहारेनेव थलं खिपति.
गङ्गायमुनाति इध ठत्वा इमासं नदीनं उप्पत्तिकथं कथेतुं वट्टति. अयं ताव जम्बुदीपो दससहस्सयोजनपरिमाणो, तत्थ चतुसहस्सयोजनपरिमाणो पदेसो उदकेन अज्झोत्थटो महासमुद्दोति सङ्खं गतो, तिसहस्सयोजनप्पमाणे मनुस्सा वसन्ति, तिसहस्सयोजनप्पमाणे हिमवा पतिट्ठितो उब्बेधेन पञ्चयोजनसतिको चतुरासीतिकूटसहस्सपटिमण्डितो समन्ततो सन्दमानपञ्चसतनदीविचित्तो, यत्थ आयामवित्थारेन च गम्भीरतो च पण्णासपण्णासयोजना दियड्ढयोजनसतपरिमण्डला अनोतत्तदहो कण्णमुण्डदहो ¶ रथकारदहो छद्दन्तदहो कुणालदहो मन्दाकिनिदहो सीहप्पपातदहोति सत्त महासरा पतिट्ठहन्ति.
तेसु अनोतत्तो सुदस्सनकूटं चित्तकूटं काळकूटं गन्धमादनकूटं केलासकूटन्ति इमेहि पञ्चहि पब्बतेहि परिक्खित्तो. तत्थ सुदस्सनकूटं सोवण्णमयं द्वियोजनसतुब्बेधं अन्तोवङ्कं काकमुखसण्ठानं तमेव सरं पटिच्छादेत्वा तिट्ठति, चित्तकूटं सब्बरतनमयं, काळकूटं अञ्जनमयं, गन्धमादनकूटं सानुमयं अब्भन्तरे मुग्गवण्णं, मूलगन्धो सारगन्धो फेग्गुगन्धो तचगन्धो पपटिकागन्धो रसगन्धो पत्तगन्धो पुप्फगन्धो फलगन्धो ¶ गन्धगन्धोति इमेहि दसहि गन्धेहि उस्सन्नं, नानप्पकारओसधसञ्छन्नं काळपक्खउपोसथदिवसे आदित्तमिव अङ्गारं जलन्तं तिट्ठति, केलासकूटं रजतमयं. सब्बानि सुदस्सनेन समानुब्बेधसण्ठानानि तमेव सरं पटिच्छादेत्वा ठितानि. तानि सब्बानि देवानुभावेन नागानुभावेन च वस्सन्ति, नदियो चेतेसु सन्दन्ति. तं सब्बम्पि उदकं अनोतत्तमेव पविसति. चन्दिमसूरिया दक्खिणेन वा उत्तरेन वा गच्छन्ता पब्बतन्तरेन तत्थ ओभासं करोन्ति, उजुं गच्छन्ता न करोन्ति. तेनेवस्स अनोतत्तो तिसङ्खा उदपादि.
तत्थ मनोहरसिलातलानि निम्मच्छकच्छपानि फलिकसदिसनिम्मलोदकानि न्हानतित्थानि सुपटियत्तानि ¶ होन्ति ¶ , येसु बुद्धा खीणासवा च पच्चेकबुद्धा च इद्धिमन्ता च इसयो न्हायन्ति, देवयक्खादयो उदककीळं कीळन्ति.
तस्स चतूसु पस्सेसु सीहमुखं, हत्थिमुखं, अस्समुखं, उसभमुखन्ति चत्तारि मुखानि होन्ति, येहि चतस्सो नदियो सन्दन्ति. सीहमुखेन निक्खन्तनदीतीरे सीहा बहुतरा होन्ति, हत्थिमुखादीहि हत्थिअस्सउसभा. पुरत्थिमदिसतो निक्खन्तनदी अनोतत्तं तिक्खत्तुं पदक्खिणं कत्वा इतरा तिस्सो नदियो अनुपगम्म पाचीनहिमवन्तेनेव अमनुस्सपथं गन्त्वा महासमुद्दं पविसति. पच्छिमदिसतो च उत्तरदिसतो च निक्खन्तनदियोपि तथेव पदक्खिणं कत्वा पच्छिमहिमवन्तेनेव उत्तरहिमवन्तेनेव च अमनुस्सपथं गन्त्वा महासमुद्दं पविसन्ति. दक्खिणमुखतो निक्खन्तनदी पन तं तिक्खत्तुं पदक्खिणं कत्वा उत्तरेन उजुकं पासाणपिट्ठेनेव सट्ठि योजनानि गन्त्वा पब्बतं पहरित्वा उट्ठाय परिक्खेपेन तिगावुतप्पमाणा उदकधारा हुत्वा आकासेन सट्ठि योजनानि गन्त्वा तियग्गळे नाम पासाणे पतिता, पासाणो उदकधारावेगेन भिन्नो. तत्थ पञ्ञासयोजनप्पमाणा तियग्गळा नाम महापोक्खरणी जाता, पोक्खरणिया कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गता. ततो घनपथविं भिन्दित्वा उम्मङ्गेन सट्ठि योजनानि गन्त्वा गिञ्झं नाम तिरच्छानपब्बतं पहरित्वा हत्थतले पञ्चङ्गुलिसदिसा पञ्च धारा हुत्वा पवत्तति. सा ¶ तिक्खत्तुं अनोतत्तं पदक्खिणं कत्वा गतट्ठाने आवत्तगङ्गाति वुच्चति ¶ . उजुकं पासाणपिट्ठेन सट्ठि योजनानि गतट्ठाने कण्हगङ्गा, आकासेन सट्ठि योजनानि गतट्ठाने आकासगङ्गा, तियग्गळपासाणे पञ्ञासयोजनोकासे ठिता तियग्गळपोक्खरणी, कूलं भिन्दित्वा पासाणं पविसित्वा सट्ठि योजनानि गतट्ठाने बहलगङ्गाति, उमङ्गेन सट्ठि योजनानि गतट्ठाने उमङ्गगङ्गाति वुच्चति. विञ्झं नाम तिरच्छानपब्बतं पहरित्वा पञ्च धारा हुत्वा पवत्तनट्ठाने पन गङ्गा, यमुना, अचिरवती, सरभू, महीति पञ्च सङ्खं गता. एवमेता पञ्च महानदियो हिमवन्ततो पवत्तन्तीति वेदितब्बा.
सवन्तियोति या काचि सवमाना गच्छन्ती महानदियो वा कुन्नदियो वा. अप्पेन्तीति अल्लीयन्ति ओसरन्ति. धाराति वुट्ठिधारा. पूरत्तन्ति पुण्णभावो. महासमुद्दस्स हि अयं धम्मता – ‘‘इमस्मिं काले देवो मन्दो जातो, जालक्खिपादीनि आदाय मच्छकच्छपे गण्हिस्सामा’’ति वा ‘‘इमस्मिं काले महन्ता वुट्ठि, लभिस्साम नु खो पिट्ठिपसारणट्ठान’’न्ति वा ¶ वत्तुं न सक्का. पठमकप्पिककालतो पट्ठाय हि यं सिनेरुमेखलं आहच्च उदकं ठितं, ततो एकङ्गुलमत्तम्पि उदकं नेव हेट्ठा ओसीदति, न उद्धं उत्तरति. एकरसोति असम्भिन्नरसो.
मुत्ताति खुद्दकमहन्तवट्टदीघादिभेदा अनेकविधा ¶ . मणीति रत्तनीलादिभेदो अनेकविधो. वेळुरियोति वंसवण्णसिरीसपुप्फवण्णादिभेदो अनेकविधो. सङ्खोति दक्खिणावट्टतम्बकुच्छिकधमनसङ्खादिभेदो अनेकविधो. सिलाति सेतकाळमुग्गवण्णादिभेदो अनेकविधा. पवाळन्ति खुद्दकमहन्तरत्तघनरत्तादिभेदं अनेकविधं. मसारगल्लन्ति कबरमणि. नागाति ऊमिपिट्ठवासिनोपि विमानट्ठका नागापि.
अट्ठ पहारादाति सत्था अट्ठपि धम्मे वत्तुं सक्कोति, सोळसपि बात्तिंसपि चतुसट्ठिपि सहस्सम्पि, पहारादेन पन अट्ठ कथिता, अहम्पि तेहेव सरिक्खके कत्वा कथेस्सामीति चिन्तेत्वा एवमाह. अनुपुब्बसिक्खातिआदीसु अनुपुब्बसिक्खाय तिस्सो सिक्खा गहिता, अनुपुब्बकिरियाय तेरस धुतङ्गानि, अनुपुब्बपटिपदाय सत्त अनुपस्सना अट्ठारस महाविपस्सना अट्ठतिंस आरम्मणविभत्तियो सत्ततिंस बोधपक्खियधम्मा ¶ . न आयतकेनेव अञ्ञापटिवेधोति मण्डूकस्स उप्पतित्वा गमनं विय आदितोव सीलपूरणादिं अकत्वा अरहत्तप्पटिवेधो नाम नत्थि, पटिपाटिया पन सीलसमाधिपञ्ञायो पूरेत्वाव सक्का अरहत्तं पत्तुन्ति अत्थो.
आरकावाति दूरेयेव. न तेन निब्बानधातुया ऊनत्तं वा पूरत्तं वाति असङ्ख्येय्येपि कप्पे बुद्धेसु अनुप्पन्नेसु एकसत्तोपि परिनिब्बातुं न सक्कोति, तदापि ‘‘तुच्छा निब्बानधातू’’ति न ¶ सक्का वत्तुं. बुद्धकाले च पन एकेकस्मिं समागमे असङ्ख्येय्यापि सत्ता अमतं आराधेन्ति, तदापि न सक्का वत्तुं – ‘‘पूरा निब्बानधातू’’ति.
१०. उपोसथसुत्तवण्णना
२०. दसमे निसिन्नो होतीति उपोसथकरणत्थाय उपासिकाय रतनपासादे निसिन्नो. निसज्ज पन भिक्खूनं चित्तानि ओलोकेन्तो एकं दुस्सीलपुग्गलं दिस्वा ‘‘सचाहं इमस्मिं पुग्गले ¶ निसिन्नेयेव पातिमोक्खं उद्दिसिस्सामि, सत्तधा तस्स मुद्धा फलिस्सती’’ति तस्स अनुकम्पाय तुण्हीयेव अहोसि. अभिक्कन्ताति अतिक्कन्ता परिक्खीणा. उद्धस्ते अरुणेति उग्गते अरुणसीसे. नन्दिमुखियाति तुट्ठमुखिया. अपरिसुद्धा, आनन्द, परिसाति ‘‘असुकपुग्गलो अपरिसुद्धो’’ति अवत्वा ‘‘अपरिसुद्धा, आनन्द, परिसा’’ति आह. सेसं सब्बत्थ उत्तानमेवाति.
महावग्गो दुतियो.