📜
३. सत्तावासवग्गो
१. तिठानसुत्तवण्णना
२१. ततियस्स ¶ ¶ ¶ पठमे उत्तरकुरुकाति उत्तरकुरुवासिनो. अधिग्गण्हन्तीति अधिभवन्ति, अधिका विसिट्ठा जेट्ठका होन्ति. अममाति नित्तण्हा. अट्ठकथायं पन निद्दुक्खाति वुत्तं. अपरिग्गहाति ‘‘इदं मय्ह’’न्ति परिग्गहरहिता. नियतायुकाति तेसञ्हि निबद्धं आयु वस्ससहस्समेव, गतिपि निबद्धा, ततो चवित्वा सग्गेयेव निब्बत्तन्ति. सतिमन्तोति देवतानञ्हि एकन्तसुखिताय सति थिरा न होति, नेरयिकानं एकन्तदुक्खिताय. इमेसं पन वोकिण्णसुखदुक्खत्ता सति थिरा होति. इध ब्रह्मचरियवासोति जम्बुदीपे बुद्धपच्चेकबुद्धानं उप्पज्जनतो अट्ठङ्गिकमग्गब्रह्मचरियवासोपि इधेव होति.
२. अस्सखळुङ्कसुत्तवण्णना
२२. दुतिये जवसम्पन्नोति पदजवेन सम्पन्नो. न वण्णसम्पन्नोति न सरीरवण्णेन सम्पन्नो. पुरिसखळुङ्केसु जवसम्पन्नोति ञाणजवेन सम्पन्नो. न वण्णसम्पन्नोति न गुणवण्णेन सम्पन्नो. सेसं पाळिनयेनेव वेदितब्बं. यञ्हेत्थ वत्तब्बं सिया, तं तिकनिपातवण्णनायं वुत्तमेव.
३. तण्हामूलकसुत्तवण्णना
२३. ततिये तण्हं पटिच्चाति द्वे तण्हा एसनतण्हा एसिततण्हा च. याय तण्हाय अजपथसङ्कुपथादीनि पटिपज्जित्वा ¶ भोगे एसति गवेसति, अयं एसनतण्हा नाम. या तेसु एसितेसु गवेसितेसु पटिलद्धेसु तण्हा, अयं एसिततण्हा नाम. इध पन एसनतण्हा दट्ठब्बा. परियेसनाति रूपादिआरम्मणपरियेसना. सा हि एसनतण्हाय सति होति. लाभोति रूपादिआरम्मणपटिलाभो. सो हि परियेसनाय सति होति.
विनिच्छयो ¶ पन ञाणतण्हादिट्ठिवितक्कवसेन चतुब्बिधो. तत्थ ‘‘सुखविनिच्छयं जञ्ञा, सुखविनिच्छयं ञत्वा अज्झत्तं सुखमनुयुञ्जेय्या’’ति (म. नि. ३.३२३) अयं ञाणविनिच्छयो ¶ . ‘‘विनिच्छयाति द्वे विनिच्छया तण्हाविनिच्छयो च दिट्ठिविनिच्छयो चा’’ति (महानि. १०२) एवं आगतानि अट्ठसततण्हाविचरितानि तण्हाविनिच्छयो. द्वासट्ठि दिट्ठियो दिट्ठिविनिच्छयो. ‘‘छन्दो खो, देवानमिन्द, वितक्कनिदानो’’ति (दी. नि. २.३५८) इमस्मिं पन सुत्ते इध विनिच्छयोति वुत्तो वितक्कोयेव आगतो. लाभं लभित्वा हि इट्ठानिट्ठं सुन्दरासुन्दरं वितक्केनेव विनिच्छिनन्ति ‘‘एत्तकं मे रूपारम्मणत्थाय भविस्सति, एत्तकं सद्धारम्मणत्थाय, एत्तकं मय्हं भविस्सति, एत्तकं परस्स, एत्तकं परिभुञ्जिस्सामि, एत्तकं निदहिस्सामी’’ति. तेन वुत्तं – लाभं पटिच्च विनिच्छयोति.
छन्दरागोति ¶ एवं अकुसलवितक्केन वितक्किते वत्थुस्मिं दुब्बलरागो च बलवरागो च उप्पज्जति. इदञ्हि इध छन्दोति दुब्बलरागस्साधिवचनं. अज्झोसानन्ति अहं ममन्ति बलवसन्निट्ठानं. परिग्गहोति तण्हादिट्ठिवसेन परिग्गहकरणं. मच्छरियन्ति परेहि साधारणभावस्स असहनता. तेनेवस्स पोराणा एवं वचनत्थं वदन्ति – ‘‘इदं अच्छरियं मय्हमेव होतु, मा अञ्ञस्स अच्छरियं होतूति पवत्तत्ता मच्छरियन्ति वुच्चती’’ति. आरक्खोति द्वारपिदहनमञ्जूसागोपनादिवसेन सुट्ठु रक्खनं. अधिकरोतीति अधिकरणं, कारणस्सेतं नामं. आरक्खाधिकरणन्ति भावनपुंसकं, आरक्खाहेतूति अत्थो. दण्डादानादीसु परनिसेधनत्थं दण्डस्स आदानं दण्डादानं. एकतो धारादिनो सत्थस्स आदानं सत्थादानं. कलहोति कायकलहोपि वाचाकलहोपि. पुरिमो विग्गहो, पच्छिमो विवादो (दी. नि. अट्ठ. २.१०३). तुवंतुवन्ति अगारववसेन तुवंतुवंवचनं.
४. सत्तावाससुत्तवण्णना
२४. चतुत्थे सत्तावासाति सत्तानं आवासा, वसनट्ठानानीति अत्थो. तत्थ सुद्धावासापि सत्तावासोव, असब्बकालिकत्ता पन न गहिता. सुद्धावासा हि बुद्धानं खन्धावारट्ठानसदिसा, असङ्खेय्यकप्पे बुद्धेसु अनिब्बत्तेसु तं ठानं सुञ्ञं होति. इति असब्बकालिकत्ता न गहिता. सेसमेत्थ ¶ विञ्ञाणट्ठितीसु वुत्तनयेनेव वेदितब्बं.
५. पञ्ञासुत्तवण्णना
२५. पञ्चमे ¶ ¶ यतोति यस्मिं काले. सुपरिचितं होतीति सुट्ठु उपचितं सुवड्ढितं होति. कल्लं वचनायाति युत्तं वत्तुं. वीतरागन्ति विगतरागं. असरागधम्मन्ति न सरज्जनसभावं. अनावत्तिधम्मन्ति अनावत्तनसभावं अनिब्बत्तारहं, अप्पटिसन्धिकभावेनेव निरुज्झनसभावन्ति अत्थो. इमस्मिं सुत्ते खीणासवोव कथितो.
६. सिलायूपसुत्तवण्णना
२६. छट्ठे चन्दिकापुत्तोति मातु नामवसेन पञ्ञातो चन्दिकापुत्तत्थेरो. चेतसा चित्तं होतीति चित्तवारपरियायेन चित्तवारपरियायो चितो वड्ढितो होति. चेतसा चित्तं सुपरिचितन्ति चित्तवारपरियायेन चित्तवारपरियायो उपरूपरि सुचितो सुवड्ढितो होति. नेवस्स चित्तं परियादियन्तीति तानि आरम्मणानि तस्स खीणासवस्स चित्तुप्पादं गहेत्वा खेपेत्वा ठातुं न सक्कोन्ति. अमिस्सीकतन्ति तानि आरम्मणानि अनल्लीनत्ता तेहि अमिस्सीकतं. आनेञ्जप्पत्तन्ति ¶ अनिञ्जनभावं निप्फन्दनभावं पत्तं.
सिलायूपोति सिलाथम्भो. सोळसकुक्कुकोति दीघतो सोळसहत्थो. हेट्ठानेमङ्गमाति आवाटस्स हेट्ठागता. उपरि नेमस्साति उपरि आवाटस्स. सुनिखातत्ताति अयमुसलेहि कोट्टेत्वा कोट्टेत्वा सुट्ठु निखातत्ता. एवमेव खोति एत्थ सिलायूपो विय खीणासवो दट्ठब्बो, महावाता विय छसु द्वारेसु उप्पज्जनका किलेसा, चतूहि दिसाहि आगन्त्वा वातानं सिलायूपं चालेतुं असमत्थभावो विय छसु द्वारेसु उप्पज्जनककिलेसानं खीणासवस्स चित्तं चालेतुं असमत्थभावो वेदितब्बो. इमस्मिम्पि सुत्ते खीणासवोव कथितो.
७-८. वेरसुत्तद्वयवण्णना
२७-२८. सत्तमे भयं वेरं पसवतीति चित्तुत्रासभयञ्च पुग्गलवेरञ्च पटिलभति. चेतसिकन्ति चित्तनिस्सितं. दुक्खन्ति कायवत्थुकं. दोमनस्सन्ति ¶ पटिघसम्पयुत्तदुक्खं. इमस्मिं ¶ सुत्ते सोतापत्तिमग्गो कथितो. अट्ठमं भिक्खुसङ्घस्स कथितं, इमस्मिं पन सोतापन्नोव कथितोति वुत्तं.
९. आघातवत्थुसुत्तवण्णना
२९. नवमे आघातवत्थूनीति आघातकारणानि. आघातं बन्धतीति कोपं बन्धति उप्पादेति.
१०-११. आघातपटिविनयसुत्तादिवण्णना
३०-३१. दसमे आघातपटिविनयाति आघातस्स पटिविनयकारणानि. तं ¶ कुतेत्थ लब्भाति ‘‘तं अनत्थचरणं मा अहोसी’’ति एतस्मिं पुग्गले कुतो लब्भा, केन कारणेन सक्का लद्धुं, ‘‘परो नाम परस्स अत्तनो चित्तरुचिया अनत्थं करोती’’ति एवं चिन्तेत्वा आघातं पटिविनेति. अथ वा सचाहं कोपं करेय्यं, तं कोपकरणं एत्थ पुग्गले कुतो लब्भा, केन कारणेन लद्धब्बन्ति अत्थो. कुतो लाभातिपि पाठो. सचाहं एत्थ कोपं करेय्यं, तस्मिं मे कोपकरणे कुतो लाभा लाभा, नाम के सियुन्ति अत्थो. इमस्मिञ्च अत्थे तन्ति निपातमत्तमेव होति. एकादसमे अनुपुब्बनिरोधाति अनुपटिपाटिनिरोधा. सेसं सब्बत्थ उत्तानत्थमेवाति.
सत्तावासवग्गो ततियो.