📜
१. आनिसंसवग्गो
१. किमत्थियसुत्तवण्णना
१. दसकनिपातस्स ¶ ¶ ¶ पठमे कुसलानि सीलानीति अनवज्जसीलानि. अमङ्कुभावस्स अविप्पटिसारस्स अत्थाय संवत्तन्तीति अविप्पटिसारत्थानि. सो नेसं आनिसंसोति अविप्पटिसारानिसंसानि. यथाभूतञाणदस्सनत्थोतिआदीसु यथाभूतञाणदस्सनं नाम तरुणविपस्सना, निब्बिदा नाम बलवविपस्सना, विरागो नाम मग्गो, विमुत्ति नाम अरहत्तफलं, ञाणदस्सनं नाम पच्चवेक्खणञाणं. अग्गाय परेन्तीति अरहत्तत्थाय गच्छन्ति.
२. चेतनाकरणीयसुत्तवण्णना
२. दुतिये ¶ न चेतनाय करणीयन्ति न चेतेत्वा कप्पेत्वा पकप्पेत्वा कातब्बं. धम्मता एसाति धम्मसभावो एसो कारणनियमो अयं. अभिसन्देन्तीति पवत्तेन्ति. परिपूरेन्तीति ¶ परिपुण्णं करोन्ति. अपारा पारं गमनायाति ओरिमतीरभूता तेभूमकवट्टा निब्बानपारं गमनत्थाय.
३-५. उपनिससुत्तत्तयवण्णना
३-५. ततिये हतूपनिसोति हतकारणो. चतुत्थपञ्चमेसु द्वीहि थेरेहि कथितभावोव विसेसो.
६. समाधिसुत्तवण्णना
६. छट्ठे नेव पथवियं पथवीसञ्ञी अस्साति पथविं आरम्मणं कत्वा पथवीति एवं उप्पन्नाय सञ्ञाय सञ्ञी न भवेय्य. आपादीसुपि एसेव ¶ नयो. न इधलोकेति इधलोके उप्पज्जनकचतुक्कपञ्चकज्झानसञ्ञाय न सञ्ञी भवेय्य. न परलोकेति परलोके उप्पज्जनकचतुक्कपञ्चकज्झानसञ्ञाय न सञ्ञी भवेय्य. सञ्ञी च पन अस्साति अथ च पनस्स समापत्ति सवितक्कसमापत्तियेव अस्साति वुच्चति. एतं सन्तं एतं पणीतन्ति सन्तं सन्तन्ति अप्पेत्वा निसिन्नस्स दिवसम्पि चित्तुप्पादो ‘‘सन्तं सन्त’’न्तेव पवत्तति, पणीतं पणीतन्ति अप्पेत्वा निसिन्नस्स दिवसम्पि चित्तुप्पादो ‘‘पणीतं पणीत’’न्तेव पवत्तति. यदिदं सब्बसङ्खारसमथोति निब्बानं निब्बानन्ति अप्पेत्वा निसिन्नस्स दिवसम्पि चित्तुप्पादो ‘‘निब्बानं निब्बान’’न्तेव पवत्ततीति सब्बम्पेतं फलसमापत्तिसमाधिं सन्धाय वुत्तं.
७. सारिपुत्तसुत्तवण्णना
७. सत्तमे सञ्ञी च पनाहं, आवुसो, तस्मिं समये अहोसिन्ति, आवुसो, तस्मिं समये ¶ अहं ‘‘भवनिरोधो निब्बान’’न्ति इमाय ¶ फलसमापत्तिसञ्ञाय सञ्ञी अहोसिं. सचित्तका मे सा समापत्ति अहोसीति पच्चवेक्खणा कथिता.
८. झानसुत्तवण्णना
८. अट्ठमे समन्तपासादिकोति पसादावहानंयेव कायकम्मादीनं सब्भावतो समन्तो पासादिको. सब्बाकारपरिपूरोति सब्बेहि कारणेहि परिपुण्णो.
९. सन्तविमोक्खसुत्तवण्णना
९. नवमे सन्ताति आरम्मणसन्ततायपि अङ्गसन्ततायपि सन्ता. विमोक्खाति पच्चनीकधम्मेहि विमुत्तत्ता आरम्मणे च निरासङ्कभावेन सुट्ठु मुत्तत्ता एवंलद्धनामा. अतिक्कम्म रूपेति रूपज्झानानि अतिक्कमित्वा पवत्ता. सेसं सब्बत्थ उत्तानत्थमेवाति.
आनिसंसवग्गो पठमो.