📜

२. नाथवग्गो

१. सेनासनसुत्तवण्णना

११. दुतियस्स पठमे पञ्चङ्गसमन्नागतोति पञ्चहि गुणङ्गेहि समन्नागतो. नातिदूरं होति नाच्चासन्नन्ति यञ्हि अतिदूरे होति, पिण्डाय चरित्वा तत्थ गच्छन्तस्स कायचित्तदरथा होति, ततो अनुप्पन्नं वा समाधिं उप्पादेतुं उप्पन्नं वा थिरं कातुं न सक्कोति. अच्चासन्नं बहुजनाकिण्णं होति. चत्तालीसउसभमत्ते पन पदेसे वसतं दूरासन्नदोसविमुत्तञ्च गमनागमनसम्पन्नं नाम होति. दिवाअप्पाकिण्णन्ति दिवसभागे महाजनेन अनाकिण्णं.

२. पञ्चङ्गसुत्तवण्णना

१२. दुतिये केवलीति केवलेहि सकलेहि गुणेहि समन्नागतो. वुसितवाति वुत्थब्रह्मचरियवासो. असेखेनाति असेखधम्मपरियापन्नेन लोकुत्तरेन. सीलक्खन्धेनाति सीलरासिना. विमुत्तिक्खन्धेनाति एत्थ ठपेत्वा सीलादयो तयो सेसा फलधम्मा विमुत्ति नाम, विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं, तं लोकियमेव.

३-४. संयोजनसुत्तादिवण्णना

१३-१४. ततिये ओरम्भागियानीति हेट्ठाभागियानि. उद्धम्भागियानीति उपरिभागियानि. इमस्मिं सुत्ते वट्टमेव कथितं. चतुत्थे खिलविनिबन्धा पञ्चकनिपाते वित्थारितायेव. आरोहपरिणाहेनाति दीघपुथुलन्तेन.

५. अप्पमादसुत्तवण्णना

१५. पञ्चमे एवमेव खोति यथा सब्बसत्तानं सम्मासम्बुद्धो अग्गो, एवं सब्बेसं कुसलधम्मानं कारापकअप्पमादो अग्गोति दट्ठब्बो. ननु चेस लोकियोव, कुसलधम्मा पन लोकुत्तरापि. अयञ्च कामावचरोव, कुसलधम्मा पन चतुभूमका. कथमेस तेसं अग्गोति? पटिलाभकत्तेन. अप्पमादेन हि ते पटिलभन्ति, तस्मा सो तेसं अग्गो. तेनेव वुत्तं – सब्बे ते अप्पमादमूलकाति.

जङ्गलानन्ति पथवितलचारीनं. पाणानन्ति सपादकपाणानं. पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं पक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठमक्खायति. यदिदंमहन्तत्तेनाति महन्तभावेन अग्गमक्खायति, न गुणग्गेनाति अत्थो. वस्सिकन्ति सुमनपुप्फं. इदं किर सुत्तं सुत्वा भातियमहाराजा वीमंसितुकामताय एकस्मिं गब्भे चतुजातिगन्धेहि परिभण्डं कत्वा सुगन्धपुप्फानि आहरापेत्वा एकस्स समुग्गस्स मज्झे सुमनपुप्फमुट्ठिं ठपेत्वा सेसानि तस्स समन्ततो मुट्ठिं कत्वा ठपेत्वा द्वारं पिधाय बहि निक्खन्तो. अथस्स मुहुत्तं बहि वीतिनामेत्वा द्वारं विवरित्वा पविसन्तस्स सब्बपठमं सुमनपुप्फगन्धो घानं पहरि. सो महातलस्मिंयेव महाचेतियाभिमुखो निपज्जित्वा ‘‘वस्सिकं तेसं अग्गन्ति कथेन्तेन सुकथितं सम्मासम्बुद्धेना’’ति चेतियं वन्दि. खुद्दराजानोति खुद्दकराजानो. कूटराजानोतिपि पाठो.

६. आहुनेय्यसुत्तवण्णना

१६. छट्ठे गोत्रभूति सिखापत्तविपस्सनाभूतेन निब्बानारम्मणेन गोत्रभुञाणेन समन्नागतो.

७. पठमनाथसुत्तवण्णना

१७. सत्तमे सनाथाति सञातका बहुञातिवग्गा हुत्वा विहरथ. नाथं करोन्तीति नाथकरणा, अत्तनो सनाथभावकरा पतिट्ठाकराति अत्थो. कल्याणमित्तोतिआदीसु सीलादिगुणसम्पन्ना कल्याणा मित्ता अस्साति कल्याणमित्तो. तेवस्स ठाननिसज्जादीसु सह अयनतो सहायाति कल्याणसहायो. चित्तेन चेव कायेन च कल्याणमित्तेसुयेव सम्पवङ्को ओणतोति कल्याणसम्पवङ्को. सुवचोहोतीति सुखेन वत्तब्बो होति, सुखेन अनुसासितब्बो. खमोति गाळ्हेन फरुसेन कक्खळेन वुत्तो खमति न कुप्पति. पदक्खिणग्गाही अनुसासनिन्ति यथा एकच्चो ओवदियमानो वामतो गण्हाति, पटिप्फरति वा, अस्सुणन्तो वा गच्छति, एवं अकत्वा ‘‘ओवदथ , भन्ते, अनुसासथ, तुम्हेसु अनोवदन्तेसु को अञ्ञो ओवदिस्सती’’ति पदक्खिणं गण्हाति.

उच्चावचानीति उच्चनीचानि. किंकरणीयानीति ‘‘किं करोमी’’ति एवं वत्वा कत्तब्बकम्मानि. तत्थ उच्चकम्मं नाम चीवरस्स करणं रजनं, चेतिये सुधाकम्मं, उपोसथागारचेतियघरबोधिघरेसु कत्तब्बकम्मन्ति एवमादि. अवचकम्मं नाम पादधोवनमक्खनादिखुद्दककम्मं. तत्रूपायायाति तत्रुपगमनियाय. अलं कातुन्ति कातुं समत्थो होति. अलं संविधातुन्ति विचारेतुं समत्थो होति.

धम्मे अस्स कामो सिनेहोति धम्मकामो, तेपिटकं बुद्धवचनं पियायतीति अत्थो. पियसमुदाहारोति परस्मिं कथेन्ते सक्कच्चं सुणाति, सयञ्च परेसं देसेतुकामो होतीति अत्थो . अभिधम्मे अभिविनयेति एत्थ धम्मो अभिधम्मो, विनयो अभिविनयोति चतुक्कं वेदितब्बं. तत्थ धम्मोति सुत्तन्तपिटकं. अभिधम्मोति सत्त पकरणानि. विनयोति उभतोविभङ्गो. अभिविनयोति खन्धकपरिवारा. अथ वा सुत्तन्तपिटकम्पि अभिधम्मपिटकम्पि धम्मो एव, मग्गफलानि अभिधम्मो. सकलविनयपिटकं विनयो, किलेसवूपसमकरणं अभिविनयो. इति सब्बस्मिम्पि एत्थ धम्मे च अभिधम्मे च विनये च अभिविनये च उळारपामोज्जो होतीति अत्थो. कुसलेसु धम्मेसूति कारणत्थे भुम्मं, चातुभूमककुसलधम्मकारणा तेसं अधिगमत्थाय अनिक्खित्तधुरो होतीति अत्थो.

८. दुतियनाथसुत्तवण्णना

१८. अट्ठमे थेरानुकम्पितस्साति थेरेहि ओवादानुसासनिदानसमुस्साहिताय हितफरणाय अनुकम्पितस्स.

९. पठमअरियावाससुत्तवण्णना

१९. नवमे अरियवासाति अरियानं आवासो, ते आवसिंसु आवसन्ति आवसिस्सन्तीति अरियावासा. यदरियाति ये वासे अरिया.

१०. दुतियअरियावाससुत्तवण्णना

२०. दसमं यस्मा कुरुरट्ठवासिनो भिक्खू गम्भीरपञ्ञाकारका युत्तप्पयुत्ता, तस्मा यथा तेसं दीघनिकायादीसु महानिदानादीनि कथितानि, एवमिदम्पि गम्भीरं सुखुमं तिलक्खणाहतं सुत्तं तत्थेव अवोच. तत्थ पञ्चङ्गविप्पहीनोति पञ्चहि अङ्गेहि विप्पयुत्तो हुत्वा खीणासवो अवसि वसति वसिस्सति. तस्मा अयं पञ्चङ्गविप्पहीनता अरियावासोति वुत्तो. एस नयो सब्बत्थ. एवं खो, भिक्खवे, भिक्खु छळङ्गसमन्नागतो होतीति छळङ्गुपेक्खाय समन्नागतो होति. छळङ्गुपेक्खा धम्मा नाम केति? ञाणादयो. ‘‘ञाण’’न्ति वुत्ते किरियतो चत्तारि ञाणसम्पयुत्तचित्तानि लब्भन्ति, ‘‘सततविहारो’’ति वुत्ते अट्ठ महाचित्तानि, ‘‘रज्जनदुस्सनं नत्थी’’ति वुत्ते दस चित्तानि लब्भन्ति. सोमनस्सं आसेवनवसेन लब्भति. सतारक्खेन चेतसाति खीणासवस्स हि तीसु द्वारेसु सब्बकाले सति आरक्खकिच्चं साधेति. तेनेवस्स चरतो च तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं ञाणदस्सनं पच्चुपट्ठितं होतीति वुच्चति.

पुथुसमणब्राह्मणानन्ति बहूनं समणब्राह्मणानं. एत्थ समणाति पब्बज्जूपगता, ब्राह्मणाति भोवादिनो. पुथुपच्चेकसच्चानीति बहूनि पाटेक्कसच्चानि. ‘‘इदमेव दस्सनं सच्चं, इदमेव सच्च’’न्ति एवं पाटियेक्कं गहितानि बहूनि सच्चानीति अत्थो. नुण्णानीति नीहटानि. पनुण्णानीति सुट्ठु नीहटानि. चत्तानीति विस्सट्ठानि. वन्तानीति वमितानि. मुत्तानीति छिन्नबन्धनानि कतानि. पहीनानीति पजहितानि. पटिनिस्सट्ठानीति यथा न पुन चित्तं आरोहन्ति, एवं पटिनिस्सज्जितानि. सब्बानेव तानि गहितग्गहणस्स विस्सट्ठभाववेवचनानि.

समवयसट्ठेसनोति एत्थ अवयाति अनूना, सट्ठाति विस्सट्ठा. सम्मा अवया सट्ठा एसना अस्साति समवयसट्ठेसनो, सुट्ठुविस्सट्ठसब्बएसनोति अत्थो. रागा चित्तं विमुत्तन्तिआदीहि मग्गस्स किच्चनिप्फत्ति कथिता. रागो मे पहीनोतिआदीहि पच्चवेक्खणफलं कथितं. सेसं सब्बत्थ उत्तानत्थमेवाति.

नाथवग्गो दुतियो.