📜

३. महावग्गो

१. सीहनादसुत्तवण्णना

२१. ततियस्स पठमे विसमगतेति विसमट्ठानेसु गोचरेसु गते. सङ्घातं आपादेसिन्ति घातं वधं पापेसिं. तस्स हि उस्सन्नतेजताय खुद्दकेसु पाणेसु अनुकम्पा होति. तस्मा ये पटिसत्तुभावेन सण्ठातुं सक्खिस्सन्ति, ये दुब्बला पलायितुकामा भविस्सन्ति, ते पलायिस्सन्तीति सीहनादं नदित्वाव गोचराय पक्कमति. तथागतस्सेतं अधिवचनन्ति यदि हि सहनताय हननताय च सीहो, तथागतो हि सब्बानि च इट्ठानिट्ठानि सहति, सब्बपरप्पवादिनो च वादानं निम्मथनेन हनति. इदमस्स होति सीहनादस्मिन्ति अयमस्स सीहनादो.

तथागतबलानीति अञ्ञेहि असाधारणानि तथागतस्सेव बलानि. यथा वा पुब्बबुद्धानं बलानि पुञ्ञसम्पत्तिया आगतानि, तथा आगतबलानीतिपि अत्थो. तत्थ दुविधं तथागतस्स बलं कायबलं ञाणबलं. तेसु कायबलं हत्थिकुलानुसारेन वेदितब्बं. वुत्तञ्हेतं पोराणेहि –

‘‘कालावकञ्च गङ्गेय्यं, पण्डरं तम्बपिङ्गलं;

गन्धमङ्गलहेमञ्च, उपोसथछद्दन्तिमे दसा’’ति.

इमानि दस हत्थिकुलानि. तत्थ कालावकन्ति पकतिहत्थिकुलं दट्ठब्बं. यं दसन्नं पुरिसानं कायबलं, तं एकस्स कालावकस्स हत्थिनो. यं दसन्नं कालावकानं बलं, तं एकस्स गङ्गेय्यस्स. यं दसन्नं गङ्गेय्यानं, तं एकस्स पण्डरस्स. यं दसन्नं पण्डरानं, तं एकस्स तम्बस्स. यं दसन्नं तम्बानं, तं एकस्स पिङ्गलस्स. यं दसन्नं पिङ्गलानं, तं एकस्स गन्धहत्थिनो. यं दसन्नं गन्धहत्थीनं, तं एकस्स मङ्गलस्स. यं दसन्नं मङ्गलानं, तं एकस्स हेमस्स. यं दसन्नं हेमानं, तं एकस्स उपोसथस्स. यं दसन्नं उपोसथानं, तं एकस्स छद्दन्तस्स. यं दसन्नं छद्दन्तानं, तं एकस्स तथागतस्स. नारायनसङ्घातबलन्तिपि इदमेव वुच्चति . तदेतं पकतिहत्थिगणनाय हत्थीनं कोटिसहस्सानं, पुरिसगणनाय दसन्नं पुरिसकोटिसहस्सानं बलं होति. इदं ताव तथागतस्स कायबलं.

ञाणबलं पन पाळियं ताव आगतमेव. दसबलञाणं, मज्झिमे आगतं चतुवेसारज्जञाणं, अट्ठसु परिसासु अकम्पनञाणं, चतुयोनिपरिच्छेदञाणं, पञ्चगतिपरिच्छेदञाणं, संयुत्तके (सं. नि. २.३३) आगतानि तेसत्तति ञाणानि सत्तसत्तति ञाणानीति, एवं अञ्ञानिपि अनेकानि ञाणबलं नाम. इधापि ञाणबलमेव अधिप्पेतं. ञाणञ्हि अकम्पियट्ठेन उपत्थम्भनट्ठेन च बलन्ति वुत्तं.

आसभंठानन्ति सेट्ठट्ठानं उत्तमट्ठानं. आसभा वा पुब्बबुद्धा, तेसं ठानन्ति अत्थो. अपिच गवसतजेट्ठको उसभो, गवसहस्सजेट्ठको वसभो. वजसतजेट्ठको वा उसभो, वजसहस्सजेट्ठको वसभो. सब्बगवसेट्ठो सब्बपरिस्सयसहो सेतो पासादिको महाभारवहो असनिसतसद्देहिपि असम्पकम्पियो निसभो, सो इध उसभोति अधिप्पेतो. इदम्पि हि तस्स परियायवचनं. उसभस्स इदन्ति आसभं. ठानन्ति चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानं. इदं पन आसभं वियाति आसभं. यथेव हि निसभसङ्खातो उसभो उसभबलेन समन्नागतो चतूहि पादेहि पथविं उप्पीळेत्वा अचलट्ठानेन तिट्ठति, एवं तथागतोपि दसहि तथागतबलेहि समन्नागतो चतूहि वेसारज्जपादेहि अट्ठपरिसपथविं उप्पीळेत्वा सदेवके लोके केनचि पच्चत्थिकेन पच्चामित्तेन अकम्पियो अचलट्ठानेन तिट्ठति. एवं तिट्ठमानो च तं आसभं ठानं पटिजानाति उपगच्छति न पच्चक्खाति अत्तनि आरोपेति. तेन वुत्तं – ‘‘आसभं ठानं पटिजानाती’’ति.

परिसासूति अट्ठसु परिसासु. सीहनादं नदतीति सेट्ठनादं नदति, अभीतनादं नदति, सीहनादसदिसं वा नादं नदति. तत्रायं उपमा – यथा सीहो सीहबलेन समन्नागतो सब्बत्थ विसारदो विगतलोमहंसो सीहनादं नदति, एवं तथागतसीहोपि तथागतबलेहि समन्नागतो अट्ठसु परिसासु विसारदो विगतलोमहंसो ‘‘इति सक्कायो’’तिआदिना नयेन नानाविधदेसनाविलाससम्पन्नं सीहनादं नदति. तेन वुत्तं – ‘‘परिसासु सीहनादं नदती’’ति.

ब्रह्मचक्कं पवत्तेतीति एत्थ ब्रह्मन्ति सेट्ठं उत्तमं विसिट्ठं. चक्कन्ति धम्मचक्कं. तं पनेतं दुविधं होति पटिवेधञाणञ्चेव देसनाञाणञ्च. तत्थ पञ्ञापभावितं अत्तनो अरियफलावहं पटिवेधञाणं, करुणापभावितं सावकानं अरियफलावहं देसनाञाणं. तत्थ पटिवेधञाणं उप्पज्जमानं उप्पन्नन्ति दुविधं. तञ्हि अभिनिक्खमनतो याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. तुसितभवनतो वा याव महाबोधिपल्लङ्के अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. दीपङ्करतो वा पट्ठाय याव अरहत्तमग्गा उप्पज्जमानं, फलक्खणे उप्पन्नं नाम. देसनाञाणम्पि पवत्तमानं पवत्तन्ति दुविधं. तञ्हि याव अञ्ञासिकोण्डञ्ञस्स सोतापत्तिमग्गा पवत्तमानं, फलक्खणे पवत्तं नाम. तेसु पटिवेधञाणं लोकुत्तरं, देसनाञाणं लोकियं. उभयम्पि पनेतं अञ्ञेहि असाधारणं, बुद्धानंयेव ओरसञाणं.

इदानि येहि दसहि बलेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, तानि वित्थारतो दस्सेतुं कतमानि दस? इध, भिक्खवे, तथागतो ठानञ्च ठानतोतिआदिमाह. तत्थ ठानञ्च ठानतोति कारणञ्च कारणतो. कारणञ्हि यस्मा तत्थ फलं तिट्ठति, तदायत्तवुत्तिताय उप्पज्जति चेव पवत्तति च, तस्मा ठानन्ति वुच्चति. तं भगवा ‘‘ये ये धम्मा येसं येसं धम्मानं हेतू पच्चया उप्पादाय, तं तं ठानं. ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय, तं तं अट्ठान’’न्ति पजानन्तो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाति. अभिधम्मे पनेतं ‘‘तत्थ कतमं तथागतस्स ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं ञाण’’न्तिआदिना (विभ. ८०९) नयेन वित्थारितमेव. यम्पीति येन ञाणेन. इदम्पि, भिक्खवे, तथागतस्साति इदम्पि ठानाट्ठानञाणं तथागतस्स तथागतबलं नाम होतीति अत्थो. एवं सब्बपदेसु योजना वेदितब्बा.

कम्मसमादानानन्ति समादियित्वा कतानं कुसलाकुसलकम्मानं, कम्ममेव वा कम्मसमादानं. ठानसो हेतुसोति पच्चयतो चेव हेतुतो च. तत्थ गतिउपधिकालपयोगा विपाकस्स ठानं, कम्मं हेतु. इमस्स पन ञाणस्स वित्थारकथा ‘‘अत्थेकच्चानि पापकानि कम्मसमादानानि गतिसम्पत्तिपटिबाळ्हानि न विपच्चन्ती’’तिआदिना (विभ. ८१०) नयेन अभिधम्मे आगतायेव.

सब्बत्थगामिनिन्ति सब्बगतिगामिनिञ्च अगतिगामिनिञ्च. पटिपदन्ति मग्गं. यथाभूतं पजानातीति बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु ‘‘इमस्स चेतना निरयगामिनी भविस्सति, इमस्स तिरच्छानयोनिगामिनी’’ति इमिना नयेन एकवत्थुस्मिम्पि कुसलाकुसलचेतनासङ्खातानं पटिपत्तीनं अविपरीततो सभावं जानाति. इमस्सपि च ञाणस्स वित्थारकथा ‘‘तत्थ कतमं तथागतस्स सब्बत्थगामिनिं पटिपदं यथाभूतं ञाणं? इध तथागतो अयं मग्गो अयं पटिपदा निरयगामिनीति पजानाती’’तिआदिना (विभ. ८११) नयेन अभिधम्मे आगतायेव.

अनेकधातुन्ति चक्खुधातुआदीहि कामधातुआदीहि वा धातूहि बहुधातुं. नानाधातुन्ति तासंयेव धातूनं विलक्खणताय नानप्पकारधातुं. लोकन्ति खन्धायतनधातुलोकं. यथाभूतं पजानातीति तासं धातूनं अविपरीततो सभावं पटिविज्झति. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स अनेकधातुनानाधातुलोकं यथाभूतं ञाणं? इध तथागतो खन्धनानत्तं पजानाती’’तिआदिना नयेन अभिधम्मे वित्थारितमेव.

नानाधिमुत्तिकतन्ति हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभावं. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स सत्तानं नानाधिमुत्तिकतं यथाभूतं ञाणं? इध तथागतो पजानाति सन्ति सत्ता हीनाधिमुत्तिका’’तिआदिना नयेन अभिधम्मे वित्थारितमेव.

परसत्तानन्ति पधानसत्तानं. परपुग्गलानन्ति ततो अञ्ञेसं हीनसत्तानं. एकत्थमेव वा एतं पदद्वयं, वेनेय्यवसेन द्विधा वुत्तं. इन्द्रियपरोपरियत्तन्ति सद्धादीनं इन्द्रियानं परभावञ्च अपरभावञ्च, वुद्धिञ्च हानिञ्चाति अत्थो. इमस्सापि ञाणस्स वित्थारकथा ‘‘तत्थ कतमं तथागतस्स परसत्तानं परपुग्गलानं इन्द्रियपरोपरियत्तं यथाभूतं ञाणं ? इध तथागतो सत्तानं आसयं पजानाती’’ति (विभ. ८१४) आदिना नयेन अभिधम्मे आगतायेव.

झानविमोक्खसमाधिसमापत्तीनन्ति पठमादीनं चतुन्नं झानानं, ‘‘रूपी रूपानि पस्सती’’तिआदीनं अट्ठन्नं विमोक्खानं, सवितक्कसविचारादीनं तिण्णं समाधीनं, पठमज्झानसमापत्तिआदीनञ्च नवन्नं अनुपुब्बसमापत्तीनं. संकिलेसन्ति हानभागियधम्मं. वोदानन्ति विसेसभागियधम्मं. वुट्ठानन्ति ‘‘वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति (विभ. ८२८) एवं वुत्तं पगुणज्झानञ्चेव भवङ्गफलसमापत्तियो च. हेट्ठिमं हेट्ठिमञ्हि पगुणज्झानं उपरिमस्स उपरिमस्स पदट्ठानं होति, तस्मा ‘‘वोदानम्पि वुट्ठान’’न्ति वुत्तं. भवङ्गेन पन सब्बज्झानेहि वुट्ठानं होति, फलसमापत्तिया निरोधसमापत्तितो वुट्ठानं होति. तं सन्धाय च ‘‘तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठान’’न्ति वुत्तं. इदम्पि ञाणं ‘‘तत्थ कतमं तथागतस्स झानविमोक्खसमाधिसमापत्तीनं संकिलेसं वोदानं वुट्ठानं यथाभूतं ञाणं? झायीति चत्तारो झायी, अत्थेकच्चो झायी सम्पत्तिंयेव समानं विपत्तीति पच्चेती’’तिआदिना (विभ. ८२८) नयेन अभिधम्मे वित्थारितमेव. सब्बञाणानं वित्थारकथाय विनिच्छयो सम्मोहविनोदनिया विभङ्गट्ठकथाय वुत्तो, पुब्बेनिवासानुस्सतिदिब्बचक्खुञाणकथा विसुद्धिमग्गे वित्थारिता, आसवक्खयकथा हेट्ठा वुत्तायेवाति.

तत्थ परवादीकथा होति ‘‘दसबलञाणं नाम पाटियेक्कं ञाणं नत्थि, सब्बञ्ञुतञ्ञाणस्सेवायं पभेदो’’ति. तं न तथा दट्ठब्बं. अञ्ञमेव हि दसबलञाणं, अञ्ञं सब्बञ्ञुतञ्ञाणं. दसबलञाणञ्हि सकसककिच्चमेव जानाति, सब्बञ्ञुतञ्ञाणं तम्पि ततो अवसेसम्पि जानाति. दसबलञाणेसु हि पठमं कारणाकारणमेव जानाति, दुतियं कम्मविपाकन्तरमेव, ततियं कम्मपरिच्छेदमेव, चतुत्थं धातुनानत्तकारणमेव, पञ्चमं सत्तानं अज्झासयाधिमुत्तिमेव, छट्ठं इन्द्रियानं तिक्खमुदुभावमेव, सत्तमं झानादीहि सद्धिं तेसं संकिलेसादिमेव, अट्ठमं पुब्बेनिवुत्थक्खन्धसन्ततिमेव, नवमं सत्तानं चुतिपटिसन्धिमेव, दसमं सच्चपरिच्छेदमेव. सब्बञ्ञुतञ्ञाणं पन एतेहि जानितब्बञ्च ततो उत्तरिञ्च पजानाति, एतेसं पन किच्चं न सब्बं करोति. तञ्हि झानं हुत्वा अप्पेतुं न सक्कोति, इद्धि हुत्वा विकुब्बितुं न सक्कोति, मग्गो हुत्वा किलेसे खेपेतुं न सक्कोति.

अपिच परवादी एवं पुच्छितब्बो ‘‘दसबलञाणं नामेतं सवितक्कसविचारं अवितक्कविचारमत्तं अवितक्कअविचारं, कामावचरं रूपावचरं अरूपावचरं, लोकियं लोकुत्तर’’न्ति. जानन्तो ‘‘पटिपाटिया सत्त ञाणानि सवितक्कसविचारानी’’ति वक्खति, ‘‘ततो परानि द्वे अवितक्कअविचारानी’’ति वक्खति. ‘‘आसवक्खयञाणं सिया सवितक्कसविचारं सिया अवितक्कविचारमत्तं, सिया अवितक्कअविचार’’न्ति वक्खति . तथा ‘‘पटिपाटिया सत्त कामावचरानि, ततो द्वे रूपावचरानि, अवसाने एकं लोकुत्तर’’न्ति वक्खति. ‘‘सब्बञ्ञुतञ्ञाणं पन सवितक्कसविचारमेव लोकियमेवा’’ति वक्खति.

एवमेत्थ अनुपदवण्णनं ञत्वा इदानि यस्मा तथागतो पठमंयेव ठानाट्ठानञाणेन वेनेय्यसत्तानं आसवक्खयाधिगमस्स चेव अनधिगमस्स च ठानाट्ठानभूतं किलेसावरणाभावं पस्सति लोकियसम्मादिट्ठिट्ठानादिदस्सनतो नियतमिच्छादिट्ठिट्ठानाभावदस्सनतो च. अथ नेसं कम्मविपाकञाणेन विपाकावरणाभावं पस्सति तिहेतुकप्पटिसन्धिदस्सनतो, सब्बत्थगामिनिपटिपदाञाणेन कम्मावरणाभावं पस्सति आनन्तरियकम्माभावदस्सनतो. एवमनावरणानं अनेकधातुनानाधातुञाणेन अनुकूलधम्मदेसनत्थं चरियाविसेसं पस्सति धातुवेमत्तदस्सनतो. अथ नेसं नानाधिमुत्तिकतञाणेन अधिमुत्तिं पस्सति पयोगं अनादियित्वापि अधिमुत्तिवसेन धम्मदेसनत्थं. अथेवं दिट्ठाधिमुत्तीनं यथासत्ति यथाबलं धम्मं देसेतुं इन्द्रियपरोपरियत्तिञाणेन इन्द्रियपरोपरियत्तं पस्सति सद्धादीनं तिक्खमुदुभावदस्सनतो. एवं परिञ्ञातिन्द्रियपरोपरियत्ता पन ते सचे दूरे होन्ति, अथ झानादिञाणेन झानादीसु वसीभूतत्ता इद्धिविसेसेन ते खिप्पं उपगच्छति. उपगन्त्वा च नेसं पुब्बेनिवासानुस्सतिञाणेन पुब्बजातिभवं, दिब्बचक्खानुभावतो पत्तब्बेन चेतोपरियञाणेन सम्पति चित्तविसेसं पस्सन्तो आसवक्खयञाणानुभावेन आसवक्खयगामिनिया पटिपदाय विगतसम्मोहत्ता आसवक्खयाय धम्मं देसेति. तस्मा इमिनानुक्कमेन इमानि बलानि वुत्तानीति वेदितब्बानि.

२. अधिवुत्तिपदसुत्तवण्णना

२२. दुतिये ये ते धम्माति ये ते दसबलञाणं सब्बञ्ञुतञ्ञाणधम्मा. अधिवुत्तिपदानन्ति अधिवचनपदानं, खन्धायतनधातुधम्मानन्ति अत्थो. अधिवुत्तियोति हि अधिवचनानि वुच्चन्ति, तेसं ये पदभूता देसनाय पदट्ठानत्ता. अतीता बुद्धापि हि एते धम्मे कथयिंसु, अनागतापि एतेव कथयिस्सन्ति. तस्मा खन्धादयो अधिवुत्तिपदानि नाम. तेसं अधिवुत्तिपदानं. अथ वा भूतमत्थं अभिभवित्वा यथासभावतो अग्गहेत्वा वत्तनतो अधिवुत्तियोति दिट्ठियो वुच्चन्ति, अधिवुत्तीनं पदानि अधिवुत्तिपदानि, दिट्ठिदीपकानि वचनानीति अत्थो. तेसं अधिवुत्तिपदानं दिट्ठिवोहारानं. अभिञ्ञा सच्छिकिरियायाति जानित्वा पच्चक्खकरणत्थाय. विसारदोति ञाणसोमनस्सप्पत्तो. तत्थाति तेसु धम्मेसु तेसं तेसं तथा तथा धम्मं देसेतुन्ति तेसं तेसं दिट्ठिगतिकानं वा इतरेसं वा आसयं ञत्वा तथा तथा धम्मं देसेतुं. हीनं वा हीनन्ति ञस्सतीति हीनं वा धम्मं ‘‘हीनो धम्मो’’ति जानिस्सति. ञातेय्यन्ति ञातब्बं. दट्ठेय्यन्ति दट्ठब्बं. सच्छिकरेय्यन्ति सच्छिकातब्बं. तत्थतत्थ यथाभूतञाणन्ति तेसु तेसु धम्मेसु यथासभावञाणं. इमिना सब्बञ्ञुतञ्ञाणं दस्सेति. एवं सब्बञ्ञुतञ्ञाणं दस्सेत्वा पुन दसबलञाणं दस्सेन्तो दसयिमानीतिआदिमाह. दसबलञाणम्पि हि तत्थ तत्थ यथाभूतञाणमेवाति.

३. कायसुत्तवण्णना

२३. ततिये आपन्नो होति कञ्चिदेव देसन्ति कञ्चि आपत्तिकोट्ठासं आपन्नो होति. अनुविच्चाति अनुपविसित्वा परियोगाहेत्वा. कायदुच्चरितन्ति तिविधं कायदुच्चरितं. वचीदुच्चरितन्ति चतुब्बिधं वचीदुच्चरितं. पापिका इस्साति लामिका उसूया. पञ्ञाय दिस्वाति सहविपस्सनाय मग्गपञ्ञाय पस्सित्वा पस्सित्वा पहातब्बा. इज्झतीति समिज्झति. उपवासस्साति निस्साय उपसङ्कमित्वा वसन्तस्स. अभिभुय्याति अज्झोत्थरित्वा मद्दित्वा. इरीयतीति वत्तति. इमस्मिं सुत्ते सहविपस्सनाय मग्गो कथितो.

४. महाचुन्दसुत्तवण्णना

२४. चतुत्थे जानामिमं धम्मन्ति इमिना ञाणवादस्स वदनाकारो वुत्तो. भावितकायोम्हीतिआदीहि भावनावादस्स. ततियवारे द्वेपि वादा एकतो वुत्ता, तयोपि चेते अरहत्तमेव पटिजानन्ति. अड्ढवादं वदेय्याति अड्ढोहमस्मीति वादं वदेय्य. उपनीहातुन्ति नीहरित्वा दातुं.

५. कसिणसुत्तवण्णना

२५. पञ्चमे सकलट्ठेन कसिणानि, तदारम्मणानं धम्मानं खेत्तट्ठेन अधिट्ठानट्ठेन वा आयतनानीति कसिणायतनानि. उद्धन्ति उपरि गगणतलाभिमुखं. अधोति हेट्ठा भूमितलाभिमुखं. तिरियन्ति खेत्तमण्डलं विय समन्ता परिच्छिन्दित्वा. एकच्चो हि उद्धमेव कसिणं वड्ढेति, एकच्चो अधो, एकच्चो समन्ततो. तेन तेन वा कारणेन एवं पसारेति आलोकमिव रूपदस्सनकामो. तेन वुत्तं – ‘‘पथवीकसिणमेको सञ्जानाति उद्धं अधो तिरिय’’न्ति. अद्वयन्ति इदं पन एकस्स अञ्ञभावानुपगमनत्थं वुत्तं. यथा हि उदकं पविट्ठस्स सब्बदिसासु उदकमेव होति न अञ्ञं, एवमेव पथवीकसिणं पथवीकसिणमेव होति. नत्थि तस्स अञ्ञकसिणसम्भेदोति. एसेव नयो सब्बत्थ. अप्पमाणन्ति इदं तस्स तस्स फरणअप्पमाणवसेन वुत्तं. तञ्हि चेतसा फरन्तो सकलमेव फरति, ‘‘अयमस्स आदि, इदं मज्झ’’न्ति पमाणं न गण्हाति. विञ्ञाणकसिणन्ति चेत्थ कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं. तत्थ कसिणवसेन कसिणुग्घाटिमाकासे, कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा. अयमेत्थ सङ्खेपो, कम्मट्ठानभावनानयेन पनेतानि पथवीकसिणादीनि वित्थारतो विसुद्धिमग्गे (विसुद्धि. १.५१ आदयो) वुत्तानेव.

६. काळीसुत्तवण्णना

२६. छट्ठे कुमारिपञ्हेसूति कुमारीनं मारधीतानं पुच्छासु. अत्थस्सपत्तिं हदयस्स सन्तिन्ति द्वीहिपि पदेहि अरहत्तमेव कथितं. सेनन्ति रागादिकिलेससेनं. पियसातरूपन्ति पियजातिकेसु च सातजातिकेसु च वत्थूसु उप्पज्जनतो एवंलद्धनामं. एकोहं झायं सुखमनुबोधिन्ति एवं किलेससेनं जिनित्वा अहं एककोव झायन्तो सुखं अनुबुज्झिं सच्छिअकासिं. सक्खिन्ति सक्खिभावप्पत्तं धम्मसक्खिं. न सम्पज्जति केनचि मेति मय्हं केनचि सद्धिं मित्तधम्मो नाम नत्थि. पथवीकसिणसमापत्तिपरमा खो, भगिनि, एके समणब्राह्मणा अत्थोति अभिनिब्बत्तेसुन्ति पथवीकसिणसमापत्तिपरमो उत्तमो अत्थोति गहेत्वा अभिनिब्बत्तेसुं. यावता खो, भगिनि, पथवीकसिणसमापत्तिपरमताति यत्तका पथवीकसिणसमापत्तिया उत्तमकोटि. तदभिञ्ञासि भगवाति तं भगवा अभिञ्ञापञ्ञाय अभिञ्ञासि. अस्सादमद्दसाति समुदयसच्चं अद्दस. आदीनवमद्दसाति दुक्खसच्चं अद्दस. निस्सरणमद्दसाति निरोधसच्चं अद्दस. मग्गामग्गञाणदस्सनमद्दसाति मग्गसच्चं अद्दस. अत्थस्स पत्तीति एतेसं चतुन्नं सच्चानं दिट्ठत्ता अरहत्तसङ्खातस्स अत्थस्स पत्ति, सब्बदरथपरिळाहवूपसन्तताय हदयस्स सन्तीति.

७. पठममहापञ्हसुत्तवण्णना

२७. सत्तमे अभिजानाथाति अभिजानित्वा पच्चक्खं कत्वा विहरथ. अभिञ्ञायाति अभिजानित्वा. इधाति इमाय. धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेथ, तं किं नामाति वदन्ति. दुतियपदेपि एसेव नयो. इति ते मज्झे भिन्नसुवण्णं विय सासनेन सद्धिं अत्तनो लद्धिं वचनमत्तेन समधुरं ठपयिंसु. नेव अभिनन्दिंसूति ‘‘एवमेत’’न्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति ‘‘न इदं एव’’न्ति नप्पटिसेधेसुं. कस्मा? ते किर ‘‘तित्थिया नाम अन्धसदिसा जानित्वा वा अजानित्वा वा कथेय्यु’’न्ति नाभिनन्दिंसु.

सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरि च विघातन्ति असम्पादनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानञ्हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ च न्ति निपातमत्तं. यथाति कारणवचनं, यस्मा अविसये पञ्हं पुच्छिता होन्तीति अत्थो. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा. इतोति तथागततोपि तथागतसावकतोपि. आराधेय्याति परितोसेय्य, अञ्ञथा आराधनं नाम नत्थीति दस्सेति.

एकधम्मेति एकस्मिं धम्मे. इमिना उद्देसो दस्सितो. परतो कतमस्मिं एकधम्मेति इमिना पञ्हो दस्सितो. सब्बे सत्ता आहारट्ठितिकाति इदं पनेत्थ वेय्याकरणं. सेसेसुपि एसेव नयो. सम्मा निब्बिन्दमानोतिआदीसु पन सम्मा हेतुना नयेन निब्बिदानुपस्सनाय निब्बिन्दन्तो उक्कण्ठन्तो, विरागानुपस्सनाय विरज्जन्तो, पटिसङ्खानुपस्सनाय मुच्चनस्स उपायं कत्वा विमुच्चमानो, अधिमोक्खवसेन वा विमुच्चमानो सन्निट्ठानं कुरुमानोति अत्थो. उदयब्बयेहि परिच्छिन्दित्वा पुब्बन्तापरन्तदस्सनेन सम्मा परियन्तदस्सावी. सम्मदत्थं अभिसमेच्चाति सम्मा सभागत्थं ञाणेन अभिसमागन्त्वा. दुक्खस्सन्तकरो होतीति सकलवट्टदुक्खस्स परियन्तं परिवटुमं करो होति.

सब्बे सत्ताति कामभवादीसु एकवोकारभवादीसु च सब्बभवेसु सब्बे सत्ता. आहारट्ठितिकाति आहारतो ठिति एतेसन्ति आहारट्ठितिका. इति सब्बसत्तानम्पि ठितिहेतु आहारो नाम एको धम्मो, तस्मिं एकधम्मे. ननु च एवं सन्ते यं वुत्तं – ‘‘असञ्ञसत्ता देवा अहेतुका अनाहारा अफस्सका’’तिआदि (विभ. १०१७), तं विरुज्झतीति. न विरुज्झति. तेसञ्हि झानं आहारो होति. एवं सन्तेपि ‘‘चत्तारोमे, भिक्खवे, आहारा’’ति (सं. नि. २.११) इदं विरुज्झतीति. इदम्पि न विरुज्झति. एतस्मिञ्हि सुत्ते निप्परियायेन आहारलक्खणा धम्मा आहाराति वुत्ता, इध पन परियायेन पच्चयो आहारोति वुत्तो. सब्बधम्मानञ्हि पच्चयो लद्धुं वट्टति. सो च यं यं फलं जनेति, तं तं आहरति नाम. तस्मा आहारोति वुच्चति. तेनेवाह – ‘‘अविज्जम्पाहं, भिक्खवे, साहारं वदामि, नो अनाहारं. को च, भिक्खवे, अविज्जाय आहारो? पञ्च नीवरणातिस्स वचनीय’’न्ति (अ. नि. १०.६१). अयं इध अधिप्पेतो. एतस्मिञ्हि पच्चयाहारे गहिते परियायाहारोपि निप्परियायाहारोपि सब्बो गहितोव होति.

तत्थ असञ्ञीभवे पच्चयाहारो लब्भति. अनुप्पन्ने हि बुद्धे तित्थायतने पब्बजिता वायोकसिणे परिकम्मं कत्वा चतुत्थज्झानं निब्बत्तेत्वा ततो वुट्ठाय ‘‘धि चित्तं, धि वतेतं चित्तं, चित्तस्स नाम अभावोयेव साधु. चित्तञ्हि निस्साय वधबन्धादिपच्चयं दुक्खं उप्पज्जति. चित्ते असति नत्थेत’’न्ति खन्तिं रुचिं उप्पादेत्वा अपरिहीनज्झाना कालं कत्वा असञ्ञीभवे निब्बत्तन्ति. यो यस्स इरियापथो मनुस्सलोके पणिहितो अहोसि, सो तेन इरियापथेन निब्बत्तित्वा चित्तरूपसदिसो हुत्वा पञ्च कप्पसतानि तिट्ठति. एत्तकं अद्धानं सयितो विय होति. एवरूपानम्पि सत्तानं पच्चयाहारो लब्भति. ते हि यं झानं भावेत्वा निब्बत्ता, तदेव नेसं पच्चयो होति. यथा जियावेगेन खित्तसरो याव जियावेगो अत्थि, ताव गच्छति. एवं याव झानपच्चयो अत्थि, ताव तिट्ठन्ति. तस्मिं निट्ठिते खीणवेगो विय सरो पतन्ति. चवनकाले च तेसं सो रूपकायो अन्तरधायति, कामावचरसञ्ञा उप्पज्जति, तेन सञ्ञुप्पादेन ते देवा तम्हा काया चुताति पञ्ञायन्ति.

ये पन ते नेरयिका नेव वुट्ठानफलूपजीवी, न पुञ्ञफलूपजीवीति वुत्ता, तेसं को आहारोति? तेसं कम्ममेव आहारो . किं पञ्च आहारा अत्थीति? पञ्च, न पञ्चाति इदं न वत्तब्बं, ननु ‘‘पच्चयो आहारो’’ति वुत्तमेतं. तस्मा येन कम्मेन निरये निब्बत्तन्ति, तदेव तेसं ठितिपच्चयत्ता आहारो होति. यं सन्धाय इदं वुत्तं – ‘‘न च ताव कालं करोति, याव न तं पापकम्मं ब्यन्ती होती’’ति (म. नि. ३.२५०, २६८; अ. नि. ३.३६).

कबळीकाराहारं आरब्भापि चेत्थ विवादो न कातब्बो. मुखे उप्पज्जनखेळोपि हि तेसं आहारकिच्चं साधेति. खेळो हि निरये दुक्खवेदनीयो हुत्वा पच्चयो होति, सग्गे सुखवेदनियो. इति कामभवे निप्परियायेन चत्तारो आहारा, रूपारूपभवेसु ठपेत्वा असञ्ञे सेसानं तयो, असञ्ञानञ्चेव अवसेसानञ्च पच्चयाहारोति इमिना आकारेन सब्बे सत्ता आहारट्ठितिकाति वेदितब्बा. तत्थ चत्तारो आहारो यो वा पन कोचि पच्चयाहारो दुक्खसच्चं, आहारसमुट्ठापिका पुरिमतण्हा समुदयसच्चं, उभिन्नं अप्पवत्ति निरोधसच्चं, निरोधप्पजानना पञ्ञा मग्गसच्चन्ति एवं चतुसच्चवसेन सब्बवारेसु योजना कातब्बा.

८. दुतियमहापञ्हसुत्तवण्णना

२८. अट्ठमे कजङ्गलायन्ति एवंनामके नगरे. कजङ्गलाति कजङ्गलावासिनो. महापञ्हेसूति महन्तअत्थपरिग्गाहकेसु पञ्हेसु. यथा मेत्थ खायतीति यथा मे एत्थ उपट्ठाति. सम्मा सुभावितचित्तोति हेतुना नयेन सुट्ठु भावितचित्तो. एसो चेव तस्स अत्थोति किञ्चापि भगवता ‘‘चत्तारो धम्मा’’तिआदयो पञ्हा ‘‘चत्तारो आहारा’’तिआदिना नयेन विस्सज्जिता, यस्मा पन चतूसु आहारेसु परिञ्ञातेसु चत्तारो सतिपट्ठाना भाविता होन्ति, तेसु च भावितेसु चत्तारो आहारा परिञ्ञाताव होन्ति. तस्मा देसनाविलासेन ब्यञ्जनमेवेत्थ नानं, अत्थो पन एकोयेव. इन्द्रियादीसुपि एसेव नयो. तेन वुत्तं – ‘‘एसो चेव तस्स अत्थो’’ति. अत्थतो हि उभयम्पेतं मज्झे भिन्नसुवण्णमिव होति.

९. पठमकोसलसुत्तवण्णना

२९. नवमे यावताति यत्तका. कासिकोसलाति कासिकोसलजनपदा. अत्थेव अञ्ञथत्तन्ति ठितस्स अञ्ञथत्तं अत्थियेव. अत्थि विपरिणामोति मरणम्पि अत्थियेव. तस्मिम्पि निब्बिन्दतीति तस्मिम्पि सम्पत्तिजाते उक्कण्ठति. अग्गे विरज्जतीति सम्पत्तिया अग्गे कोसलराजभावे विरज्जति. पगेव हीनस्मिन्ति पठमतरंयेव हीने इत्तरमनुस्सानं पञ्च कामगुणजाते.

मनोमयाति झानमनेन निब्बत्ता. बाराणसेय्यकन्ति बाराणसियं उप्पन्नं. तत्थ किर कप्पासोपि मुदु, सुत्तकन्तिकायोपि तन्तवायापि छेका, उदकम्पि सुचि सिनिद्धं. उभतोभागविमट्ठन्ति द्वीसुपि पस्सेसु मट्ठं मुदु सिनिद्धं खायति. चतस्सो पटिपदा लोकियलोकुत्तरमिस्सिका कथिता. सञ्ञासु पठमा कामावचरसञ्ञा, दुतिया रूपावचरसञ्ञा, ततिया लोकुत्तरसञ्ञा, चतुत्था आकिञ्चञ्ञायतनसञ्ञा. यस्मा पन सा सञ्ञा अग्गाति आगता, ततो परं सञ्ञापञ्ञत्ति नाम नत्थि, तस्मा अग्गन्ति वुत्ता.

बाहिरकानन्ति सासनतो बहिद्धा पवत्तानं. नोचस्सं नो च मे सियाति सचे अहं अतीते न भविस्सं, एतरहिपि मे अयं अत्तभावो न सिया. न भविस्सामि न मे भविस्सतीति सचेपि अनागते न भविस्सामि, न च मे किञ्चि पलिबोधजातं भविस्सति. अग्गे विरज्जतीति उच्छेददिट्ठियं विरज्जति. उच्छेददिट्ठि हि इध निब्बानस्स सन्तताय अग्गन्ति जाता.

परमत्थविसुद्धिन्ति उत्तमत्थविसुद्धिं. नेवसञ्ञानासञ्ञायतनसमापत्तिया एतं अधिवचनं. आकिञ्चञ्ञायतनञ्हि विपस्सनापदट्ठानत्ता अग्गं नाम जातं, नेवसञ्ञानासञ्ञायतनं दीघायुकत्ता. परमदिट्ठधम्मनिब्बानन्ति इमस्मिञ्ञेव अत्तभावे परमनिब्बानं. अनुपादा विमोक्खोति चतूहि उपादानेहि अग्गहेत्वा चित्तस्स विमोक्खो. अरहत्तस्सेतं नामं. परिञ्ञन्ति समतिक्कमं. तत्थ भगवा पठमज्झानेन कामानं परिञ्ञं पञ्ञापेति, अरूपावचरेहि रूपानं परिञ्ञं पञ्ञापेति, अनुपादानिब्बानेन वेदनानं परिञ्ञं पञ्ञापेति. निब्बानञ्हि सब्बवेदयितप्पहानत्ता वेदनानं परिञ्ञा नाम. अनुपादापरिनिब्बानन्ति अपच्चयपरिनिब्बानं. इदं पन सुत्तं कथेन्तो भगवा अनभिरतिपीळितानि पञ्च भिक्खुसतानि दिस्वा तेसं अनभिरतिविनोदनत्थं कथेसि. तेपि अनभिरतिं विनोदेत्वा देसनानुसारेन ञाणं पेसेत्वा सोतापन्ना हुत्वा अपरभागे विपस्सनं वड्ढेत्वा अरहत्तं पापुणिंसूति.

१०. दुतियकोसलसुत्तवण्णना

३०. दसमे उय्योधिका निवत्तो होतीति युद्धतो निवत्तो होति. लद्धाधिप्पायोति महाकोसलरञ्ञा किर बिम्बिसारस्स धीतरं देन्तेन द्विन्नं रज्जानं अन्तरे सतसहस्सुट्ठानो कासिगामो नाम धीतु दिन्नो . अजातसत्तुना पितरि मारिते मातापिस्स रञ्ञो वियोगसोकेन नचिरस्सेव मता. ततो राजा पसेनदिकोसलो ‘‘अजातसत्तुना मातापितरो मारिता, मम पितु सन्तको गामो’’ति तस्सत्थाय अट्टं करोति, अजातसत्तुपि ‘‘मम मातु सन्तको’’ति तस्स गामस्सत्थाय. द्वेपि मातुलभागिनेय्या चतुरङ्गिनिं सेनं सन्नय्हित्वा युज्झिंसु. तत्थ पसेनदिकोसलो द्वे वारे अजातसत्तुना पराजितो नगरमेव पाविसि. ततियवारे ‘‘कथं नु खो मे जयो भवेय्या’’ति उपस्सुतिवसेन युज्झितब्बाकारं ञत्वा ब्यूहं रचयित्वा उभोहि पस्सेहि परिक्खिपित्वा अजातसत्तुं गण्हि. तावदेव जयाधिप्पायस्स लद्धत्ता लद्धाधिप्पायो नाम अहोसि.

येनआरामो तेन पायासीति बहिनगरे जयखन्धावारं निवेसेत्वा ‘‘याव नगरं अलङ्करोन्ति, ताव दसबलं वन्दिस्सामि. नगरं पविट्ठकालतो पट्ठाय हि पपञ्चो होती’’ति अमच्चगणपरिवुतो येनारामो तेन पायासि, आरामं पाविसि. कस्मिं काले पाविसीति? पिण्डपातप्पटिक्कन्तानं भिक्खूनं ओवादं दत्वा सम्मासम्बुद्धे गन्धकुटिं पविट्ठे भिक्खुसङ्घे च ओवादं सम्पटिच्छित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गते. चङ्कमन्तीति कस्मिं समये चङ्कमन्ति? पणीतभोजनपच्चयस्स थिनमिद्धस्स विनोदनत्थं, दिवा पधानिका वा ते. तादिसानञ्हि पच्छाभत्तं चङ्कमित्वा न्हत्वा सरीरं उतुं गाहापेत्वा निसज्ज समणधम्मं करोन्तानं चित्तं एकग्गं होति. ये ते भिक्खूति सो किर ‘‘कहं सत्था कहं सुगतोति परिवेणेन परिवेणं आगन्त्वा पुच्छित्वाव पविसिस्सामी’’ति विलोकेन्तो अरञ्ञहत्थी विय महाचङ्कमे चङ्कममाने पंसुकूलिके भिक्खू दिस्वा तेसं सन्तिकं अगमासि. तं सन्धायेतं वुत्तं. दस्सनकामाति पस्सितुकामा. विहारोति गन्धकुटिं सन्धाय आहंसु. अतरमानोति अतुरितो, सणिकं पदपमाणट्ठाने पदं निक्खिपन्तो वत्तं कत्वा सुसम्मट्ठं मुत्तजालसिन्दुवारसदिसं वालुकं अविनासेन्तोति अत्थो. आलिन्दन्ति पमुखं. अग्गळन्ति कवाटं. उक्कासित्वाति उक्कासितसद्दं कत्वा. आकोटेहीति अग्गनखेन ईसकं कुञ्चिकाछिद्दसमीपे कोटेहीति वुत्तं होति. द्वारं किर अतिउपरि अमनुस्सा, अतिहेट्ठा दीघजातिका कोटेन्ति. तथा अकोटेत्वा मज्झे छिद्दसमीपे कोटेतब्बन्ति इदं द्वारकोटनवत्तन्ति वदन्ति. विवरि भगवा द्वारन्ति न भगवा उट्ठाय द्वारं विवरति, विवरतूति पन हत्थं पसारेति. ततो ‘‘भगवा तुम्हेहि अनेककप्पकोटीसु दानं ददमानेहि न सहत्था द्वारविवरणकम्मं कत’’न्ति सयमेव द्वारं विवटं. तं पन यस्मा भगवतो मनेन विवटं, तस्मा ‘‘विवरि भगवा द्वार’’न्ति वत्तुं वट्टति.

मेत्तूपहारन्ति मेत्तासम्पयुत्तं कायिकवाचसिकउपहारं. कतञ्ञुतन्ति अयञ्हि राजा पुब्बे थूलसरीरो अहोसि, दोणपाकं भुञ्जति. अथस्स भगवा दिवसे दिवसे थोकं थोकं हापनत्थाय –

‘‘मनुजस्स सदा सतीमतो,

मत्तं जानतो लद्धभोजने;

तनुकस्स भवन्ति वेदना,

सणिकं जीरति आयुपालय’’न्ति. (सं. नि. १.१२४) –

इमं ओवादं अदासि. सो इमस्मिं ओवादे ठत्वा दिवसे दिवसे थोकं थोकं हापेत्वा अनुक्कमेन नाळिकोदनपरमताय सण्ठासि, गत्तानिपिस्स तनूनि थिरानि जातानि. तं भगवता कतं उपकारं सन्धाय ‘‘कतञ्ञुतं खो अहं, भन्ते, कतवेदितं सम्पस्समानो’’ति आह. अरिये ञायेति सहविपस्सनके मग्गे. वुद्धसीलोति वड्ढितसीलो. अरियसीलोति अपोथुज्जनिकेहि सीलेहि समन्नागतो. कुसलसीलोति अनवज्जेहि सीलेहि समन्नागतो. आरञ्ञकोति जायमानोपि अरञ्ञे जातो, अभिसम्बुज्झमानोपि अरञ्ञे अभिसम्बुद्धो, देवविमानकप्पाय गन्धकुटिया वसन्तोपि अरञ्ञेयेव वसीति दस्सेन्तो एवमाह. सेसं सब्बत्थ उत्तानत्थमेवाति.

महावग्गो ततियो.